________________
[Type text]
आगम-सागर-कोषः (भागः-३)
[Type text]
दिहमदिलु- दृष्टादृष्ट, यत् तमसि व्यवहितो वा न एवेहाख्यायन्तः। सम. १२९। श्रोत्रपेक्षया
वन्दते, कृतिकर्मणि त्रयोविंशतितमो दोषः। आव. १४४। सूक्ष्मजीवादिभावकथनं-अन्ये त्वभि-दधति। दिहलाभिते- दृष्टस्यैव भक्तादेर्लामस्तेन चरतीति तथैव आचारादयो ग्रन्था एव परिगृहयन्ते आचाराद्यभिदृष्टलाभिकः। स्था० २८९।
धानम्। दशवै० ११०१ दिठ्ठलाभिय-यो दृश्यमानस्थानादानीतं गृह्णाति सः दिद्विवातअक्खेवणी-दृष्टिवादः-श्रोत्रपेक्षया नयानुसारेण दृष्टिला-भिकः। प्रश्न. १०६।
सूक्ष्मजीवादिभावकथम्, आचारादयो ग्रन्था एव दिवसारा-सारः-विवक्षितः परमार्थः, उपयोगेन दृष्टः परिगृह्यन्ते आचाराद्यभिधानादिति। स्था० २१० सारो यथा सः दृष्टसारः। नन्दी. १६४|
दिहिवातेति- दृष्टीयो-दर्शनानि वदनं-वादो दृष्टीनां वादो दिवसाहम्मवं- दृष्टेन पूर्वोपलब्धेनार्थेन सह साधर्म्य दृष्टीवादः दृष्टीनां वा पालो यस्मिन्नसौ दृष्टिपातः। दृष्टसाधर्म्यं तद्गमकत्वेन विद्यते यत्र तद्
स्था०४९११ दृष्टसाधर्म्यवत्। अनुयो० २१६।
दिद्विवादीयं- दृष्टिवादिकं-ग्रंथविशेषः। आव०६१७ दिहा- दृष्टा-साक्षाद्धर्मसाधकत्वेनोपलब्धा। दशवै० १९६।। दिहिविपरिआसिआदंडे- दृष्टेः-बुद्धेर्विपर्यासिका दृष्टाः-विहितत्वेनोपलब्धा। उत्त० ५३२
विपर्यसिता वा दृष्टिविपर्यासिका दृष्टिविपर्यासिता वा दिहाभट्ठ- दृष्टाभाषितः। भग० १६७
मतिभ्रम इत्यर्थः तया दण्डो प्राणिवधो दिद्वि-दर्शनवान् दर्शनी दर्शनमस्यातीति। आव० ५३० दृष्टिविपर्यासिकादण्डो दृष्टिविपर्या-सितादण्डो वा। दृष्टिः -स्वविषये लोचनप्रसारणलक्षणा। आव. ५३० सम०२५ विलोकितम्। ज्ञाता० १६८५ मतम्। ज्ञाता० ११० दिद्विविसो- दृष्टिविषः। आव. १९५१ दिद्विपडिघाय-दृष्टिप्रतिघातः-दर्शनाभावः। भग. १७५ | दिडिंसंपन्नया- दृष्टिसम्पन्नता-सम्यग्दृष्टिता। स्था. दिद्विपण्हव- दृष्टिप्रश्नवं ईषदश्रुविमोचनम्। पिण्ड० १४० | १२०, ५२४। दिद्विपरिचितो-जो एसणा विधिं जाणति सो दिट्ठि दिट्ठी- दृष्टिः चक्षुर्दवारोत्पन्नदर्शनरूपा। अनुयो०१८२। परिचितो भणति, अहवा सावगो गहियाण्व्वओ, अवती दृष्टिः दर्शनं, रुचिः तत्त्वानि प्रति। स्था० ३०| दृष्टिःवा सम्मदिट्ठी दिट्ठी परिचितो भण्णति। निशी० ११५ दर्शनं स्वतत्त्वमिति। राज०१३३। दृष्टिःआ।
सम्यग्दर्शनात्मका हेतु-भूताबुद्धिः। उत्त० ४४७। दृष्टिःदिहिप्पहाणे- दृष्टिप्रधानः-यगप्रधानः। व्यव० ३३७ आ। सम्यग्दर्शनरूपा। दशवै० १०२। दृष्टिः -द्धिः। सम० २५१ दिहिया-दष्टिः-दर्शनं श्रद्धानं येषां ते दृष्टिकाः,
भग० ४७१। उत्त० १५१। दृष्टिः-अन्तःकरणप्रवृत्तिः। रुचितजिनव-चनाः। स्था० ३० दृष्टिजा
सूत्र. ३१८ दृष्टिः-जिनप्रणीतवस्तुतत्त्वप्रतिपत्तिः। विंशतिक्रियामध्ये षष्ठी। आव०६१२
जीवा. १८ प्रज्ञा० ३८७। दृष्टिविपर्यासक्रिया। क्रियायाः अश्वादिचित्रकर्मादिदर्शनार्थं गमनरूपा। स्था० ३१७ पञ्चमो भेदः। आव०६४८१ दृष्टेर्जाता दृष्टिजा दृष्ट-दर्शनं वस्तु वा निमित्तया | दिहीएसंपाओ- दृष्टेः पुनःसंपातः- स्त्रीणां यस्यामस्ति सा दृष्टिका-दर्शनार्थं वा गतिक्रिया, कुचाद्यवलोकनम्, संप्राप्तकामस्य प्रथमो भेदः। दशवै. दर्शनाद वा यत्कर्मोदेति सा दृष्टिजा दृष्टिका वा। स्था० | १९४१ ४२
दिहीवाय- दृष्टिवादः। आव० ३०१ दिहिवाइयं- दृष्टिवादिकं-पर्वविशेषः। आव०६१८ दिट्ठीविप्परिआसि-दृष्टिविपर्यासदण्डः-यो दिद्विवाए- दृष्टयो-दर्शनानि-नयाः पतन्ति-अवतरन्ति मित्रस्याप्यमित्रो-ऽयमितिबदध्यावधः। स्था० ३१६) यस्मिन्नसौ दृष्टिपातः-द्वादशमङ्गम्। स्था० १९९। | दिहीविप्परियासो-स्त्रीदर्शनानुरागतस्तदावलोकनं दृष्टयो-दर्शनानि वदनं वादो दृष्टीनां वादो दृष्टिवादः, । दृष्टिविपर्यासः। आव० ५७५१ दृष्टीनां वा पातो यत्रासौ दृष्टिपातः सर्वनयदृष्टय | दिट्ठीविस- दृष्टिविषः-नेत्रविषः, उरःपरिसर्पविशेषः।
मुनि दीपरत्नसागरजी रचित
[73]
"आगम-सागर-कोषः" [३]