________________
[Type text]
अङ्कितः । व्यव० २७८ | दासः । उत्त० २२५ | दास्यतेदीयतेऽस्मै इति दासः- पोष्यवर्गरूपः उत्त० १८८८ दासः आमरणं क्रयक्रीतः । जीवा० २८०१ दासा:गृहजातादयः । उत्त० २६५१ चेटकः। प्रश्न. ३८ दासचेड - दासचेटः । उत्त० १४८ आव० ३४३ | दासचेडए दासस्य भृतकविशेषस्य चेट: कुमारकः दासचेटः । ज्ञाता० ८०1
आगम- सागर-कोषः ( भाग :- ३)
दासा- दासीपुत्रादयः । स्था० ११४ | गृहदासीपुत्रः । ज्ञाता० ८१| गृहजातकाः । बृह० ६० आ ।
दासि गुच्छाविशेषः । प्रज्ञा १२
दासी- चेटिका प्रश्न. ३८१ घटयोषित् । सूत्र० १०९ । दास्यः अङ्कपतिताः । उत्तः २६२॥
दासेड़ दासः आमरणं क्रयक्रीतः, गृहदासी पुत्रो वा । जम्बू० १२२ ॥
दाह- कषायाः । आव० ५९| दाहः । भग० १९७ । दाहज्जरो- दाहज्वरः । आव ० ९८
दाहवक्कंती - दाहव्युत्क्रान्तिः दाहोत्पत्तिः । ज्ञाता० २००१ दाहा प्रहरणविशेषः, दीर्घवंशाग्रन्यस्तदात्ररूपः । विद्या.
५९|
दाहिण दक्षिणादिग्भावी दक्षिणः सूर्य. १६| दाहिणं दक्षिणार्द्ध दक्षिणभागः । जम्बू• ४८२ दाहिणड्ढरहकूडे दक्षिणार्धभरतनाम्ना देवस्य
निवासभूतं कूटं, दक्षिणार्धभरतकूटम्। जम्बू. ७७ दाहिणतुंगारो - दक्षिणतुङ्गारः दक्षिणपूर्ववातभेदः । आव ०
३८७
दाहिणपच्चत्थिमेल्लं दक्षिणपश्र्चिमे सूर्य० २१| दाहिणपुरत्थि दक्षिणपौरस्त्यः दक्षिणपूर्वः, आग्नेयकोण इत्यर्थः । सूर्य २श दाहिणभयंते दक्षिणभुजान्तः दक्षिणपार्श्वः । सूर्य० २८७ दाहिणवाए- यो दक्षिणदिशः समागच्छति वातः स दक्षिण- वातः । प्रज्ञा० ३०| दक्षिणवातः यो दक्षिणवाया दिशः समागच्छति वातः सः । जीवा० २९| दाहिणवियावो- दक्षिणवीजायः । आव० ३८७ । दाहिणवेयालो दक्षिणवैतालो दक्षिणसमुद्रतीरम् । प्रज्ञा
३२७|
दाहिणहुत्तो दक्षिणमुखः आव० २१५ दाहिणा- दक्षिणा वाचाला सन्निवेशः । आव० १९५१
मुनि दीपरत्नसागरजी रचित
[Type text )
मथुरापुरीद्वयमध्ये एका आव०४५६ | दिइय दृतिः । आव. ६२११ दिक्करिगा- दुहिता आव० ४०० | दिक्खति पश्यन्ति । निशी• २०५ अ दिक्खिाओ- त्ति वृत्तं भवति । निशी० ६७ आ दिगम्बर- मतविशेषः । प्रज्ञा० ६० ।
[72]
दिगाई - दिशामादिः प्रभवो दिगादिः । सूर्य० ७८ दिगाचार्यः- आचार्यस्य द्वितीयो भेदः । स्था० २९९ । दिगिंच्छा - बुभक्षा (देशी ०) । उत्त० ८२ | दिगंछा - बुभुक्षा | भग० ३८९ | बृह० ७३ आ । बृह० २०१ आ आचा० ३१४५ क्षुधा गृह. १३१ आ दिगिंछापरीसहे- दिगिंञ्छा बुभुक्षा सैव मार्गाच्यवननिर्जरार्थं परिषह्यते इति परिषहो दिगिञ्छापरीषहः । सम० ४०|
दिच्छसि द्रक्ष्यसि। उत्त० ४९५|
दिज्जह- दद्यात्। दशवै० १०३ | दद्याः । दशवै० ५७ | दिनंत दृष्टमर्थमन्तं नयतीति दृष्टान्तः, - अतीन्द्रियप्रमाणादृष्टं संवेदननिष्ठां नयतीत्यर्थः । दशकै० ३४१ दृष्ट:- अन्तः परिच्छेदो विवक्षितसाध्यसाधनयोः सम्बन्धस्याविनाभावरूपस्य प्रमाणेन यत्र सः दृष्टान्तः । प्रज्ञा० ५३२ | दृष्टान्तःउदाहरणम्। दशकै ३३ दिट्ठतपरिणामगो- दृष्टान्तेन विवक्षितमर्थं परिणामयत्यात्मबु-द्धावारोपयतीति दृष्टान्तपरिणामकः । व्यव० ४५० अ । दिट्ठतिओ - दान्तिकः- दृष्टान्तपरिच्छेद्यः । आव ० ८६२रा
दिनंतिओ दान्तिकः- प्रथमोऽभिनयविधिः । जीवा. | - २४७ दृष्टान्तिकं अभिनयविशेषः । जम्बु० ४१२१ दिट्ठ– दृष्टः-प्रतिपादितः। बृह० १५९ आ । दर्शितः । उत्त ३५६। दृष्टः- उपलब्धः। ओघ० १४१ दृष्टं साक्षात् स्वयमुपलब्धः । औत्पात्तिक्यादिबुद्धिः । भग० १००| दृष्टःवैद्य-वद्दष्टक्रियः। क्रियाकुशलः। ओघ० ४२।
उपलभ्यस्व-रूपः । ज्ञाता० २०५ |
दिपाठी - दृष्ट:- उपलब्धश्चरकसुश्रुतादि येन स दृष्टापाठी ओघ० ४२रा आधीतवेज्जक इति । निशी.
२११ अ
"आगम- सागर-कोषः " [3]