________________
[Type text]
आगम-सागर-कोषः (भागः-३)
[Type text]
दारगोउर- गोपुरद्वाराणि। सम० १३८।
दारुपव्वयगा-दारुनिर्मापिता इव पर्वतकः। जम्बू. ४४। दारचेडाओ-द्वारपिण्ड्यो -दवारशाखे। जम्बू०४८। दारुमडे- भरतक्षेत्रे आगामिन्यां चतुर्विंशतिकायां दारपाए-द्वारपातः-रन्ध्रकरणम्। पिण्ड० ९४।
दवाविंशति-तमतीर्थंकरस्य पूर्वभवनाम। सम०१५४| दारपिंडी-द्वारपिण्डी-दवारशाखा। जीवा० ३५९। दारुसंकम-दारुसङ्क्रमः। आचा० २०२। दारवालो-द्वारपालः। आव० १७३।
दालः-सूपः। प्रश्न. १४११ दारसाहा-दवारशाखा-दवारपिण्डी। जीवा० ३५९| दालाणि-अवदृढिगाणि। दशवै० ११११ दारा-अणुओगा। निशी० ७९ आ। द्वाराणीव द्वाराणि- | दालित्ता- विदार्य। प्रज्ञा० ४८१ दलयित्वा-विदार्य। जीवा. प्रवेशमुखानि, एकस्थानकाध्ययनप्रस्यार्थाधिगमोपाया ४० इत्यर्थः। स्था० ४। द्वाराणि-उपायाः। स्था० ३१६| दालिम-दाडिम-फलविशेषः। प्रज्ञा० ३२८ दाडिम-वृक्षअर्थागमस्योपायः। सम० १११ द्वाराणि। अनयो० १७११ | विशेषः। प्रज्ञा० ३२ दाराइं- प्रवेशमुखानि। जम्बू. ५१
दालिमपाणगं- पानकभेदः। आचा० ३४७। दारिद्र्यं-दरिद्रता। नन्दी० १५५१
दालियंब-दालिकाम्लं इइडरिकादि। प्रश्न. १६३ दारिय-दारिका-डिक्करिका। आचा०४१३। दारिका। आव० दालिय–विदार्य। आचा० ३२९। ३७१|
दाली-राजिः । ओघ० १२६। दारुआ-दारुकं-काष्ठकम्। जम्बू० ३६)
दावए- दद्यात् दापयेद्धा। भग० ३७५) दारूए-दारूकः। उत्त० ३७९। दारूकः-अन्तकृद्दशानां दावणं-दापयति। ओघ०४३।
तृतीयवर्गस्य द्वादशममध्ययनम्। अन्त० ३। दावदए- षष्ठाङ्गे एकादश ज्ञातम्। ज्ञातम्। उत्त०६१४१ दारुकम्मगारो-दारुकर्मकरः-वर्धक्यादिः। दशवैः ३६० दावदविओ-द्रावद्रविकाः-द्रुतद्रुतगामी। बृह० १२४ अ। दारूग-दारूकं-काष्ठम्। उत्त०४१३। दारूकः। उत्त. दावद्दवे-षष्ठागे एकादशं ज्ञातम्। सम०३६। आव. ११८
६५३। ज्ञाता० १० समुद्रतटे वृक्षविशेषः। ज्ञाता० १० दारूगदंडे- दारूदण्डकम्। बृह. १७३ आ।
दावर-द्वापरः-समयपरिभाषया द्वितीयकलिः। बृह. दारुण-दारूणं-अनिष्टम्। दशवै० २३२ रौद्रः। ज्ञाता० १८०आ। द्वापरं-द्विकम्। सूत्र०६७ ८० असह्यम्। आचा० १९४। दारूणसील-दारूणं दावारंग-उदकवारकम्। भग० ६८० कक्कसं वा। दशवै० १२३
दावरजुम्म-द्वाभ्यामादित एव दारूणपरिणामो-दारूणपरिणामः-पापानां कर्मणां चौर्यादि कृतयुग्माद्वोपरिवर्तिभ्यां यदपरं यग्मं कृतानामशुभविपाकः। दशवै० ११३॥
कृतयुग्मादन्यत्तन्निपातनविधे द्वापरयुग्मम्। भग. दारूणा-दारयन्ति जनमनांसीति दारूणाः
७४४। विपर्यवसितो द्वापरयुग्मः। स्था० २३७। विलपिताऽऽक्र-न्दितादयः। उत्त० ३०८ दारयन्ति द्वापरयुग्मे द्वाषष्टिः । सूर्य. १६७। मन्दसत्वानां संयमवि-षयां धृतिमितिदारूणाः। उत्त० | दावरजुम्मकडजुम्मे- द्वापरकृतयुग्मेऽष्टादयः। भग० ११२
९६४। दारूते- दारूकः-वासुदेवस्य पत्रः, अरिष्ठनेमिनाथस्य दावरजुम्मकलियोगे- द्वापरकल्योजे नवादयः। भग० शिष्यः। स्था०४५७
९६४। दारुदंडयं- आग्रभागे उर्णिकादशायुतो दण्डः, दावरजुम्मतेओए-द्वापरयोजराशावेकादशादयः। भग० दण्डस्याग्रभागे ऊर्णिकादशिका बध्यन्ते तत्
९६४॥ दारुदण्डकम्। बृह० १०३
दावरजुम्मदावरजुम्मे-द्वापरद्वापरे दशादयः। भग. दारुपव्वय-दारुनिर्मापित इव पर्वतकः दारुपर्वतकः। ९६४ जीवा० २००
दास-दासः-आजन्मावधिकिड़करः। व्यव० ३३७ अ।
मुनि दीपरत्नसागरजी रचित
[71]
"आगम-सागर-कोषः" [३]