________________
[Type text]] आगम-सागर-कोषः (भागः-३)
[Type text] दवियाणुओगे- अनुयोजनं-सूत्रस्यार्थेन सम्बन्धनं | दव्वगुणो- द्रव्यगुणः-द्रव्यम्। आचा० ८५
अनुरूपो-ऽनुकूलो वा योगः-सूत्रस्याभिधेयार्थं प्रति दव्वचरणं-गतिचरणं भक्खणाचरणं आचरणाचरणं च। व्यापारोऽनयोगः, व्याख्यानमिति भावः, द्रव्यस्य- निशी. १। जीवादेरनयोगो-विचारो द्रव्यानयोगः, यज्जीवादेर्द्रव्यत्वं | दव्वट्ट- शकटादिचक्राणामुद्धिमूले वा यो लोहमयः पट्टो विचार्यते स द्रव्यानुयोगः, द्रवति-गच्छति तांस्तान् दीयते स द्रव्यातः। आचा० ३५ पर्यायान् द्रूयते वा तैस्तैः पर्यारिति द्रव्यं
दव्वट्ठया-द्रव्यमेवार्थस्तस्य भावः द्रव्यत्वं वा द्रव्यार्थता। गुणपर्यायवानर्थः, तत्र सन्ति जीवे ज्ञानादयः सहभा- अनुयो०६७ द्रव्यं च तदर्थश्चेति द्रव्यार्थस्तस्य भावो वित्वलक्षणा गुणाः न हि तदवियुक्तो जीवः कदाचनापि द्रव्या-र्थता प्रदेशगुणपर्याधारता अवयविद्रव्यतेति सम्भ-वति, जीवत्वहानेः, तथा पर्याया अपि
यावत्। स्था० १०॥ द्रव्यार्थता-द्रव्यास्तिकनयमतम्। मानुषत्वबाल्यादयः कालकृतावस्थालक्षणस्तत्र जीवा. १८३। द्रव्यमेवार्थः तात्त्विकः पदार्थः प्रतिज्ञायां सन्त्येवेति, अतो भवत्यसौ गुण-पर्यायवत्त्वात् यस्य न तु पर्यायाः स द्रव्यार्थःद्रव्यमित्यादि द्रव्यानुयोगः। स्था० ४८१।
द्रव्यमात्रास्तिवत्वप्रतिपादको नयविशेषः। तद्भावो दविल-द्रविडः-चिलातदेशनिवासीम्लेच्छविशेषः। प्रश्न. द्रव्यार्थता, द्रव्यमात्रास्तित्वप्रतिपादकनयाभिप्राय इति १४|
यावत्। जम्बू० २६॥ दव्वंतो- द्रव्यायमाणः। उत्त० २७९।
दव्वट्ठाणाउय-द्रव्यं-पुद्गलद्रव्यं तस्य स्थानं-भेदः परमादव्व-द्रव्यं-वस्तु। आव० ७६८1 द्रव्यं-ओदनादि। आव० णुद्विप्रदेशिकादि तस्यायुः-स्थितिः, अथवा ८४४। द्रव्यं-त्रिकालानुगतिलक्षणं पुद्गलादिवस्तु। द्रव्यस्याणुत्वा-दिभावेन यत्स्थानं तद्रूपमायुः प्रश्न. ११७। द्रव्यं-रिक्थम्। प्रश्न०५३। द्रव्यं
द्रव्यस्थानायुः। भग० २३६) सामान्यम्। जीवा० ९८। इह द्रव्यतस्तुल्यत्व वदता दव्वट्ठो- द्रवति गच्छति तान् तान् पर्यायान् विशेषानिति संमूर्छिमसर्वप्रभेदनिर्भेद-बीजं
वा द्रव्यमिति व्युत्पत्तेर्द्रव्यमेवार्थः तात्त्विकः पदार्थो मयूराण्डकरसवदनभिव्यक्तदेशकालक्रमं प्रत्यवबद्धवि- यस्य न तु पर्यायः स द्रव्यार्थःशेषभेदपरिणतेर्योग्यं द्रव्यम्। प्रज्ञा० १८४१
द्रव्यमानास्तित्वप्रतिपादकोनयविशेषः। जीवा. ९८१ वतनादिलक्षणो द्रव्यकालः। आव० २५७।
दव्वणुमणं-द्रव्यगोपनम्। उत्त० २२१। द्रव्यजीवितंसच्चित्तादि। आव०४७९। द्रव्यः-भव्यो दव्वतिंतिण- द्रव्यतितिणिकः। बृह. १२६। जं अग्गीए मुक्तिगमनयोग्यः, रागद्वेषविर-हावा
दढं तिडितिडेति तं दव्वतिंतिणं। निशी० ८० अ। द्रव्यभूतोऽकषायी। सूत्र० १७०| सर्वत्रान्वयि सामान्य- |दव्वतित्थ-द्रव्यतीर्थ-मागधवरदामादि। आव०४९८१ मुच्यते द्रवति-गच्छति तान् तान् पर्यायान् विशेषानिति | दव्वथओ-द्रव्यस्तवः-पुष्पगन्धधूपादिः। आव० ४९२। वा द्रव्यम्। जम्बू. २६। द्रव्य-पूर्वोपात्तं कर्म। दशवै०६८।। | दव्वदेवो-यो हि पुरुषादिम॒त्वा देवत्वं प्राप्स्यति द्रव्यं-जीवाजीवभेदः। अनयो० १०५ यत्रस्थास्त बद्घायुष्कः अभिमुखनामगोत्रो वा स योग्यत्वाद् उत्पद्यन्ते उत्पद्य चावतिष्ठन्ते प्रलीयन्ते च तद् द्रव्यदेवः। आव० ६७८१ द्रव्यम्। उत्त०५५७। द्रव्यं-हिरण्यम्। निशी. ४५६ ।। | दव्वधम्म- द्रव्यधर्मः। दशवै २१। द्रव्यधर्मःद्रवति-गच्छति तांस्तान्पर्यायानिति द्रव्यं-अतीत- धर्मास्तिकायः तिक्तादिर्वा द्रव्यस्वभावः गम्यादि भविष्यद्भावकारणं अनु-भूत
धर्मः कृतीर्थिको वा धर्मः। आव० ४९७। विवक्षितभावमनभविष्यद्विव-क्षितभावं वा
दव्वपडिबद्धा-द्रव्यप्रतिबद्धा। निशी० १०६ आ। वस्त्वित्यर्थः। अनुयो० १४
दव्वपरंपरा-द्रव्यपरम्परा। दशवै०४९। दव्वकाल-द्वयर्द्ध सार्द्धम्। स्था० ३६८1 द्रव्यकालः-वत- दव्वपाणा-द्रव्यप्राणाः-आयःप्रभतयः। जीवा० १४० नादिलक्षणः। दशवै०९।
| दब्वभावभासा-तत्र द्रव्यं प्रतीत्योपयुक्तौर्या भाष्यते सा
मुनि दीपरत्नसागरजी रचित
[66]
"आगम-सागर-कोषः" [३]