SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ [Type text] दर्शन - आर्यभेदः । सम० १३५ दृष्टिः चक्षुर्ज्ञानं नयमतं वा। स्था० १८३ | दर्शनतः दर्शनयन्यं प्रयुञ्जानो दर्शनतः स्था० ३३७१ दर्शनलालसं अवलोकचलम् आव• ७८४ दर्शनानि - नयाः स्था० १९९| आगम - सागर- कोषः ( भाग :- ३) दर्शनोपसम्पत्- दर्शनप्रभावनीयशास्त्रपरिज्ञानार्थमेव दर्शनोप- सम्पदिति । आव० २७० दर्शनप्रभावकसम्मत्यादिशास्त्र विषया । स्था० ५०१ | दलं- चूर्णम् । जम्बू. ४२२ दलंति प्रयच्छति। बृह. २८१ अ दलए - दलिकं कारणम्। भग० ६६५। दलज्ज - दद्यात्। आचा० २८० दलनिकर दलवृन्दम्। ज्ञाता० १६८१ दलयमाणे ददत् न कृतप्रत्युपकारो भवेदिति । स्था० ११९ | दलामि- दलयामि-तुभ्यं ददामि। ज्ञाता० ३६। दलाह- ददध्वम् । उत्त० ३६१ | दत-प्रयच्छत । ज्ञाता० ११९| दलिअं द्रव्यं वस्तु वा ओघ० ३७॥ दलियं दलिकं- परममेधावी आचार्यपदयोग्यः बृह १३४ | दवः- द्रवः- जलम् । पिण्ड० १२ द्रवः परिहासः । औप० ५१ | जीवा० १७२ प्रज्ञा० ९६ | द्रव विकृतिविशेषः । आव ० ८५४| द्रवः-कर्मग्रन्थिद्रावणाद् द्रवः संयमः । सूत्र० ३१६ । द्रव-द्रुतार्थवाचकः। बृह॰ १२४ अ । द्रवं पानकम् । ओघ० १०१| पानीयः। पिण्ड० १७५। सौवीर द्रवादिकं अलेपकृतं, दुग्धतैलवसाद्रवघृतादि च । बृह० २०६ आ । द्रवः- संयमः । आचा- ७ १९३ द्रव तण्डुलधावनादि । पिण्ड० ९२१ दवउदगं- द्रहवोदकम् । निशी० ४५अ । दवकारगा- द्रवकारकाः केलिकराः । जम्बू० २६४१ दवकारिओ परिहासकारिणीः । भग० ५४८ दवगुडो- दवगुडगुडभेद्र, द्रवीभूतो गुडविशेषः । आव ० ८५४| दवग्गिदावणया- दवाग्निदापनता त्रयोदशं कर्मादानम् । आव० ८२९| दवदव- द्रुतं द्रुतं तथाविधालम्बनं विना त्वरितम्। उत्त मुनि दीपरत्नसागरजी रचित [65] [Type text] ४३४। द्रुतं द्रुतं। बृह० २८८ आ| अन्त०२० दवदवचार द्रुतदुतचार विंशत्यसमाधौ प्रथमं स्थानम् । आव० ६५३ | दवदवचारि दुतंदुतं चरति गच्छति सोऽनुकरणशब्दतो दवदवचारि, असमाधौ प्रथमं स्थानम्। समः ३७॥ दवदवस्सं - अब्भुयं । दुयं । दशकै०७६। दवदव्व- द्रुतंद्रुतं त्वरितम् । दशवै० १६६ । दवरक:- सूत्रम् जीवा० २३७॥ दवरिका - जीवा-प्रत्यञ्चा। सूर्य० २३३ | दवविरोह- द्रवेण काञ्जिकेन सह विरोधः । द्रवविरोधः द्रवं उदकं तेन निर्लेपनं करोति सागारिकपुरत इति । विनाशः ओघ ४८८ दवसील - द्रवशीलं भासइ दुयं दुयं गच्छए य दरिउव्व गोविसासरए सव्व दुयदुयकारी फुट्ट व ठिओवि दप्पेण । बृह० २१३ अ । द्रवशीलः-दर्पाद् द्रुतगमनभाषणादि स्थान राज्या दविए- रागादिभावरहितत्वाद् द्रव्यं, द्रवति-गच्छति तांस्तान् ज्ञानादिप्रकारानिति द्रव्यं साधोरुपमानम्। दशव CM द्रव्यकाय त्र्यादिघटादिद्रव्यसमुदायः । दशवै० १३४। द्रव्य-काय ः- रागद्वेषरहितः भिक्षुपर्यायः । दशवै० २६२॥ द्रव्य - द्रव्यानुयोगः दशकै दविए जीवि - द्रव्यमेव सचेतनादिभेदं जीवितव्यहेतुत्वाज्जीवितं द्रव्यजीवितम् स्था० ७ रागदोसविमुक्को दशक १४५१ 1 दविय वीर्य णूमं । निशी० ४० आ द्रविकं समुदायः भग० ९२| विशिनष्टि-रागद्वेषविरहाद्-द्रव्यभूतः कर्म्मय-न्थिद्रावणाद्वा द्रवः संयमः स विद्यते यस्यासौ द्रविकः । आचा० ३०९ | द्रव्यं संयमः स विद्यते यस्यासौ द्रविकः । आचा० २९२॥ द्रव्यः - भव्यःमुक्तिगमनयोग्यः । आचा० २४६ | दवियणुजोगे - द्रवतीति द्रव्यं तस्यानुयोगः द्रव्यानुयोग:सदसत्पर्यालोचनारूपः । ओघ० ८ -- - दविया- द्रविका नाम रागद्वेषनिर्मुक्ताः, द्रवः-संयमः सप्तदशविधानः कर्म्मकाठिन्यद्रवणकारित्वाद्विलयहेतुत्वात् स येषां विद्यते ते द्रविकाः । आचा• ७७ दवियाणि- अटव्यां घासार्थं राजकुलावरुद्धभूमयः । आचा० ३८२ "आगम- सागर- कोषः " [३]
SR No.016135
Book TitleAgam Sagar Kosh Part 03
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages272
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy