________________
[Type text]
आगम-सागर-कोषः (भागः-३)
[Type text]]
दप्पायमाणो-दायमाणः। उत्त०२११
दर-द्रुतम्। बृह० १०५आ। अर्धम्। बृह. १२१ आ। अद्धं । दप्पिया-दप्परागदोसाणुगया दप्पिया। निशी० ७९ । निशी० ७७ । ईषद्। व्यव० ४९ | दब्भ-समूलम्। निर० २६। दर्भः-मूलसहितः दर्भः। भग० | दरदर- शीघ्रम्। निशी० १६अ।
२९०, ८०२। कुशः। प्रश्न० १२८। समूलः। विपा०७२। दरहिंडिए-अर्द्धहिण्डिते। ओघ. १०४| दर्भमयी। प्रश्न. १३। अग्रभूतः। ज्ञाता० ११४१ दरि-दरी-पर्वतकन्दरा गुहा। भग० १७४। शृगालादिकृत दब्भकम्मताणि-दर्भकर्मान्तानि। आचा० ३६६।
भूविवरविशेषः। भग० ६८३। दर्यो-गुहाः। जम्बू०६६। दब्भकुरा-तृणविशेषः। प्रज्ञा० ३३। भग० ८०२।
दरिअ-निम्नतरप्रदेशः अधोग्रामादिः। भग०४३६। दब्भपुप्फय-दर्भपुष्पः-दर्वीकरसर्पविशेषः। प्रश्न० ८। दरिद्दथेरा-दरिद्रस्थविराः नाम पाषण्डस्थाः। आव २०४। दब्भा-दार्भायनं-चित्रानक्षत्रस्य गोत्रम्। जम्बू. ५००० दरिद्दो- फल्लो। निशी. ४५अ। दब्भेया-विदयाविशेषः। अन्या दर्भे-दर्भविषया भवति दरिय-द्रप्तः-बलोन्मतः। आव०७१९। गर्विष्ठः। आचा० विद्या यथा दब्भैरपमृज्यमान आतुरः प्रगुणो भवति। ७५ व्यव० १३३ आ।
दरिसण-दर्शनं सामान्यविशेषात्मके वस्तुनि दमओ- द्रमकः। आव० ४२११
सामान्यग्रहणा-त्मको बोधः। स्था० ४४७ मतं। निशी. दमगभत्तं-दमगा-आरम्म्का तेसिं भत्तं दमगभत्तं। ११ आ। दर्शन-आगमः। सूत्र० ३७ निशी० २७२।
दरिसणपुलाओ-दर्शनपुलाकः, पुलाकस्य द्वितीयो भेदः। दमगा-जे पढमं विणयं गोहेंति ते दमगा। निशी. २७७ उत्त०२५६। दमगो-दरिदो। निशी. ३५० । दरिद्रः। निशी. १६७। | दरिसणावरणिज्ज-दर्शनावरणीयंदमण-दमनं-शिक्षाग्राहणम्। प्रश्न. २२॥
दर्शनमोहनीयमभिगृह्यते। भग० ४३२१ दमणको-दमनकः-पुष्पजातिविशेषः। प्रश्न० १६२ दरिसणिज्जं-दर्शनीयं-दर्शनयोग्यम। जीवा० १६१। दर्शदमणग-हरितविशेषः। प्रज्ञा० ३३|
नीयः-नयनमनोहारी। जीवा० ३४३। दमणगपुड- पुष्पजातिविशेषः। ज्ञाता० २३२१
दरिसणिज्जा-दर्शनयोग्या, यां पश्यतश्चक्षुषी श्रमं न दमदंत- पांडवकौरवसाम्यवान्। मरण| दमदन्तः- गच्छतः। जम्बू. २१॥ यां पश्यच्चक्षुर्न श्राम्यति। ज्ञाता०
हस्तिशी-र्षनगरे राजा। ज्ञाता० २०८। आव० ३६५) दमसेणे-दमसेनः-कृष्णवासुदेवधर्माचार्यः। आव० १६३। | दरिसावं-दर्शनम्। दशवे. १०३| निशी. १५अ। व्यव० दमिलि- द्राविडी। भग० ४६०। ज्ञाता०४१।
१७॥ दमीसरे-दमिनः-उद्धतदमनशीलास्ते च
दरिसावेउ- दर्शयतु। दशवै. ४१। राजानस्तेषामीश्वरः-प्रभः। यद्वा दमिनः
दरी-कुसाराती। निशी० १२९ अ। मूषिकादिकृता लघ्वी उपशमिनस्तेषां सहजोपशमभावत ईश्वरो दमीश्वरः। खड्डा। जीवा० २८२। जम्बू० १२४। श्रुगालादिउउत्त० ४५१।
त्कीर्णभूमिविशेषः। ज्ञाता० ३६। कन्दरविशेषः। ज्ञाता० दम्मतो-दमितः। उत्त०५३
६७ दरी-सुरङ्गा गुफा च। आव० ६७७। आचा० ४११। दम्म- दम्यः-दमनयोग्यः। आचा० ३९१।
दर्दरिका- गोधिका-वाद्यविशेषः। अन्यो० १२९। दम्मा–दम्यः-दमनीयः (गोरथकः)। दशवै० २१७ दईर- पर्वतविशेषः। भग० ४७७ दयइ-दयते-पालयति। आचा. २७५
दईरिका-वाद्यविशेषः। स्था० ३९५१ दया-देहिरक्षा, अहिंसाया एकादशं नाम। प्रश्न. ९९। दर्पण-कार्याभावे। बृह० २२२ आ। दयाधम्म-दयाप्रधानो धर्मो दयाधर्मः,
दर्भ-तृणविशेषः। आचा० २८५४ दशविधयतिधर्मरूपः यतिधर्मः। उत्त. २५३।
दर्वी- वर्द्धकिः। नन्दी. १६५ दयामनका- वराकका। ओघ १५७।
दर्वीकरः- सर्पविशेषः। सम० १३५ प्रश्न. १०
१३
मुनि दीपरत्नसागरजी रचित
[64]
"आगम-सागर-कोषः" [३]