________________
[Type text]
आगम-सागर-कोषः (भागः-३)
[Type text]
दत्तिआ-दत्ता च कन्या पित्रादिना परिणीयत इति। । दद्दरेति- बध्नाति। निशी० २। आव० १२९|
दहु - दद्रुः-क्षुकुष्ठविशेषः। भग० ३०८। जम्बू. १७०| दत्तिते-दत्तयः-सकृद्धक्तादिक्षेपलक्षणा। स्था० २९८१ दद्दर-मणिकारश्रेष्ठिजीवः। भक्त राहोः पञ्चमनाम। दत्तिय-दात्रिका। आचा०६१।
भग० ५७५। देवविशेषः। ज्ञाता० १७८। दुर्दुरट:दत्तिलायरिअ-आचार्यविशेषः। दशवै०७।
चर्मावनद्धमुखः कलशः। प्रश्न० १५९। दत्ती- यत्सिक्थकमप्येकशः क्षिपति एका दत्तिः। आव. | दद्दरवडिंसए-सौधर्मकल्पे विमानविशेषः। ज्ञाता०१७८
८४४| दत्तिः -एकक्षेपभिक्षालक्षणा। औप० ३९। दद्ध-पसिद्धं । निशी० १२७ आ। तब्भवो दोसो। निशी दत्तीओ-दत्तयः-एकप्रक्षेपप्रदानरूपाः। स्था० १३९। १८८आ। दत्तिः -सकृत्प्रक्षेपलक्षणा। स्था० १५०|
दद्रू-सप्तमं महाकुष्ठम्। प्रश्न. ३६१। महाष्ठविशेषः। दत्तेसणा-दत्तं दानं तस्मिन्
आचा. २३५। त्वयोगविशेषः। पिण्ड. ९| एषणातगतदोषान्वेषणात्मिका दत्तैषणा। उत्त०५९। | | दधिघणो-दधिघनः-घनीभूतं दधि। जम्बू० ४९। जीवा० दद्दर-चीवरावनद्धं कुण्डिकादिभाजनमुखम्। जम्बू. ४९। २०५१ दईरः-बहलः, दर्दराभिधानाद्रिजातश्रीखण्डो वा दधिमुहा- पर्वतविशेषः। सम० ७७। चपेटारूपः। ज्ञाता०४० घनं-चपेटाभिघातः,
दधिवासुया-दधिवासुका-वनस्पतिविशेषः। जम्बू०४५। सोपानवीथीः। सम० १३८। गलदर्दरःवचनाटोप इत्यर्थः। | जीवा० २००। प्रश्न. ४६। दईरः-आच्छादनम्। आव० ६२५) बहलं दधिवाहणो-दधिवाहनः-चम्पानगर्यधिपतिः। आव. चपेटाकारः। राज०३६। मुखे घनेन चीवरेण बन्धनम्।
રરરર बह. २९९ अ। दईरः-वादयविशेषः। जीवा० १०५। बहलः | दधी-दधि। प्रज्ञा० ३६१। चपेटाप्रकारो वा। जीवा० १६०, २२७ औप.५ प्रज्ञा०८६| दन्तपुत्तलिका-दन्तकर्मणि दृष्टान्तः। आचा० ४१४। दईरः-चीवारावनद्धं कुण्डिकादिभाजनमुखम्। जीवा. दन्तवण-दन्तपावनं-दन्तमलापकर्षणकाष्ठम्। उपा०४। २१४, २४४। लघुपटहः। जीवा० ३६६, २६९। पर्वतविशेषः। दन्ताः- दशनाः। आचा० ३८५ ज्ञाता० २२२ चन्द-नोत्पत्तिखानिभूतः पर्वतः। जम्बू० दप्प- व्यायामवल्गनादिष् व्याप्ततया यो ४१२। दईरः-निर-न्तरकाष्ठफलकमयो निःश्रेणिविशेषः। | निष्कारणेऽनादर उपस्थापनायाः स दर्पः। व्यव०६५ पिण्ड० ११०
अ। दर्पिका-या कारणमंतरेण प्रतिसेवा क्रियते सा। दद्दरए-दईरकः-मुखबन्धनं वस्त्रखण्डम्। पिण्ड० १०५ व्यव० ४७ आ। दर्पः। मनस्विनीमानदलनोत्थो गर्वः। ददरओवीलको-दर्दरेणोपपीडयति-जातमनो बाधं
उत्त०४२८। अकत्तव्वं। निशी० २५आ। दर्पःकरोतीति दईरोपपीडकः। प्रश्न.४६
देहदृप्तता। सोभाग्यादयभिमानः। अब्रह्मणोऽष्टमं दद्दरओवीलग-दर्दरेण गलदर्दरेण-वचनाटोपेन
नाम। प्रश्न०६६। दर्पः-वल्गनादिः। भग. ९१९। स्था० अपव्रीडयति-गोपायन्तमात्मस्वरूपपरं
४९४। दर्पः-दृप्तता। भग० ५७२ विलज्जीकरोतीति स दर्दरापती-डकः। प्रश्न०४६। दप्पणं-दर्पणं अष्टममङ्गले प्रथमम्। जम्बू०४१९। दद्दरग- दईरिको-यस्य चतुर्भिश्चरणैरवस्थानं भुवि स । दर्पणकः-आदर्शकदण्डः। औप० २०१ दर्पणः-दर्पणगण्डः। गोधा-चर्मावनद्धो वाद्यविशेषः। जम्बू. १०१।
जीवा. १७०१ प्रश्न० ८० दद्दरपिहण-दर्दरपिधानं-वस्त्रबन्धनम्। बृह. २७ अ। दप्पणिज्जं-दर्पणीयं-बलकरः। औप०६५। उत्साहवृद्धिहेदद्दरमलयसुगंधे- दर्दरमलयसुगन्धः। जम्बू० ४१०। तुत्वाद् दर्पणीयम्। जीवा० २७८१ दद्दरयसंठिय-दर्दरसंस्थितः-आवलिका बाह्यस्य षोडशं दप्पणिज्जे- दर्पणीयमुत्साहवृद्धिहेतुत्वात्। जम्बू० ११९। संस्थानम्। जीवा० १०४।
दर्पणीयं-बलकरमुत्साहवृद्धिकरमित्यन्य इति। स्था० दद्दरियं-लिप्तम्। निशी० ५९ आ।
३७५
मुनि दीपरत्नसागरजी रचित
[63]
"आगम-सागर-कोषः" [३]