________________
[Type text]
दच्छतरो- सांयात्रिकयानपात्रेभ्यः सकाशात् दक्षतरो वेगवान्नित्यर्थः । प्रश्न. ५१|
दच्छिसि द्रक्ष्यसि। आव० ५०९ | भग० ११३ | दट्ठा– दंष्ट्राः। व्यव॰ २८ अ ।
दड्ढ - दाहः कर्मदलिकदारूणां ध्यानाग्निता तद्रूपापनयनमक- र्मत्वजननम् । भग. १६॥ दग्धं
स्वस्वभावापनयनेन भस्मीकृतम् । आव० ५८२| दाहःअग्निना दार्वा (यर्या)-दिविषयो दाहः भग. १९१ दड़्ढच्छवी– दग्धच्छविः-शीतादिभिरूपहतत्वक् । प्रश्न
५२
प्रतिज्ञः । अग०६५३|
दड्ढप्पण्णो दढिल्लयं दग्धम् । आव० ८३९|
दढ दृढ विश्रोतसिकारहितः परीषहोपसर्गः निष्प्रकम्पो वा। आचा० १२२। गाढः । उत्त० ३४९ । निष्प्रकम्पम् । नन्दी० ४६ | षण्मास यावद् शक्यभोगम् षण्मासान् यावत् ध्रियते तद् ईदृशं दृढम् । बृह० २३८ अ । दृढंअतिनिबिडच-यापन्नम् । जीवा० १२१ |
आगम - सागर- कोषः ( भाग :- ३)
दढक्खमाइया - महाश्र्वपत्यादयः । व्यव० १७६ आ । दढघणू- आगामियन्यामुत्सर्पिण्यां भरतक्षेत्रे अष्टमः कुलकरः । स्था० ५९८८ आगामिन्यामुत्सर्पिण्यां ऐरावतक्षेत्रे षष्ठः कुलकरः । सम० १५३॥ धम्म- दृढो धर्म्मो यस्य, आपद्यपि तत्परिणामाविचलनात् अक्षोभत्वादित्यर्थः स दृढधर्म्मोति। स्था० २४२ । दृढधर्म्मा य आपद्यपि धर्मान्न चलतीति। स्था० ४८४१ दृढ-स्थिरो निश्चलो धम्र्म्मो यस्य स ओघ० २०२१
दढनेमी- दृढनेमिः अन्तकृद्दशानां चतुर्थवर्गस्य दशममध्यय-नम् । अन्त० १४ । दृढनेमि:समुद्रविजयस्य चतुर्थः सुतः । उत्त० ४९६ । दढपइन्न दृढप्रतिज्ञः । भग. ५४४, ६९५६ अन्तरम विपा० ५१। दृढप्रतिज्ञः-भव्यविशेषः । विपा० ४४ | दढप्पहारी- दृढप्रहारी - कौशाम्ब्यां रथिकः । उत्त० २१४ |
गाढप्रहारः । ज्ञाता० २३९|
दढभूमि- हदभूमिः । आव० २१६ |
दढमित्तो- दृढमित्र:- योगसंग्रहे निरपलापदृष्टान्ते दन्तपुरनगरे धनमित्रवणिजमित्रम् । आव ०६६६ । धणमित्तस्स आलावं तस्स वयंसो निशी० १२८ अ
मुनि दीपरत्नसागरजी रचित
[Type text]
धणदत्त सार्थवाहस्य मित्रम् । व्यव० १०७ अ दढरह- निरयावलया पञ्चमवर्गेऽष्टममध्ययनम् । निर० ३९ भरतक्षेत्रे अतीतायामुत्सर्पिण्यां अष्टमः कुलकरः । स्था० ५१८| भरतक्षेत्रे अतीतायामवसर्पिण्यां अष्टमः कुलकरः । सम० १५० | शीतलजिनपिता। आव० १६१। सम० १५१। लोकपालाग्रमहिषीणां तृतीया पर्षत्। स्थान १२७ दृढरथा-पिशाचकुमारेन्द्रस्य बाह्या पर्षत् । जीवा.
१७१।
[62]
दढाउ - दाढादालः । जीवा० १२१ |
दढाउणा— दृढायुरप्रतीतः । स्था० ४५६ । दढाऊ - आगामिन्यामुत्सर्पिण्यां चतुर्विंशतिकायां पञ्चमतीर्थ करस्य पूर्वभवनाम । सम. १५४1
दण्ड- दुष्प्रयुक्तमनोवाक्कायलक्षणो हिंसामात्रं वा एकत्वं चास्य सामान्यनयोदेशाद् एवं सर्वत्रैकत्वमवसेयम् ।
सम० ५|
दण्डपाल:- नगररक्षकः । उत्त० ४९५ | दण्डपाशिकः- राजप्रेष्यः । आचा० ३३४ |
दण्डाः- दुष्प्रणिहितमनोवाक्कायलक्षणः । प्रश्न.९७% दण्डिकः- राजा ओघ० १२०१
दतिए वायफुण्णो दतितो निशी ४५ अ दत्त - क्रीडनधात्रीदोषविवरणे सिंहाचार्यशिष्यः । पिण्ड० १२५ भरतक्षेत्रे आगामिन्यामुत्सत्सर्पिण्यां पञ्चमः कुलकरः । सम० १५३। स्था० ३९८। दत्तःसङ्गमस्थविराचार्यस्य शिष्यः । उत्तः १०८॥ दत्तःतगरानगर्यां वास्तव्यो वणिक् । उत्त० ९० दत्तःभद्राभिधधिग्जातीयपुत्रः धिग्जातिनृपतिः । आव० ३६९ ॥ दत्तः- नित्यवासदृष्टान्ते सङ्गमस्थविरशिष्यः । आव० ५३६। सङ्गमथेराणामायरियाणं सीसो निशी. ९५आ। कुल्लइरपुरे दुश्शिष्यः । मरण० निरयावल्यां तृतीयवर्गे सप्तममध्ययनम् । निर० २१, ३६। दत्तः सप्तमो वासुदेवः । आव० १५९ | मेतार्यपिता आव० २५५| दत्तःरोहीटकनगरे गाथापतिः। विपा. ८२] दत्तः चम्पानगर्या नृपतिः । विपा० ९५|
दत्ताणुन्नायसंवरो दत्तं च वितीर्णमन्नादिकमनुज्ञातं च-प्रति-हारिकपीठफलकादि ग्राह्यं इत्येवरूपः संवरो दत्तानुज्ञातसं वरः प्रश्न. १२३
दत्ति- दत्तिः सकृद्भक्तादिपात्रपातलक्षणा प्रश्न. १०६ |
"आगम- सागर-कोषः " [3]