________________
[Type text]
आगम-सागर-कोषः (भागः-३)
[Type text]
द्रव्यभावभाषा। भावषाभाषाभेदः। दशवै० २०८।
९२ द्रव्यं-ओदनादिकं शुद्धं उदगमादिदोषरहितं यत्र दाने दव्वभावसंकोयणपयत्थो-द्रव्यसड़कोचनं करशिरः तत्। भग०६६१। पादादिस-कोचः, भावसङ्कोचनं विशुद्धस्य मनसो दव्वहलिया-हणविशेषः। प्रज्ञा० ३३॥ नियोगः, द्रव्यभावस-कोचन-प्रधानः पदार्थः दव्वापाय- अपायस्य प्रथमः प्रकारः। द्रव्यादपायो द्रव्यभावसकोचनपदार्थः। आव० ३७९।
द्रव्यापायः, अपायः-अनिष्टप्राप्तिः द्रव्यमेव वा अपायो दव्वभिक्खु- क्रियाविशिष्टविदारणादिदारुसमन्वितो, द्रव्यपायः अपाय-हेतुत्वादित्यर्थः। दशवै० ३५ द्रव्यं भिनत्तीति कृत्वा। द्रव्यभिक्षुः-अपारमार्थिकः। दव्वाभिओगो-द्रव्याभियोगः-द्रव्यसंयोगज-चूर्णः। ओघ. दशवै० २६०
१९३ दव्वभूतो-अणुवओत्तो, भावशून्येत्यर्थः। निशी० ६४ अ। | दव्वाभिग्गहचरएदव्वमंद- द्रव्यमन्दः-अतिस्थूलोऽतिकृशो वा। आचा० ७०| भिक्षाचर्यायास्तद्वतश्चाभेदविवक्षणाद् द्रव्यादव्वमूढो- बाहिरितो धूमेणाकुलितो मुज्झति, अंतो भिग्रहचरको भिक्षचर्या। भग. ९२१| धत्तूरगेण मदणकोद्दवोदणेण ववा भुत्तेण मुज्झति।। | दव्वायंके-द्रव्यातकः-आतङ्कभेदः। आचा० ७५। जो वा पूव्वदिटुं दव्वं कालंतरेण दिद्वम्मि ण याणति सो | दव्वायार-आचरणं आचारः, द्रव्यस्याचारो द्रव्याचारः, दव्वमूढो। निशी० ४१ आ।
द्रव्य-स्य यदाचरणं तेन तेन प्रकारेण दव्वरूवं- यत् मनःपर्याप्तिनामकर्मोदयतो
परिणमनभित्यर्थः। दशवै.१०११ मनःप्रायोग्यवर्ग णादलिकमादाय मनस्त्वेन परिणमनं | दव्वासण्णं-द्रव्यासन्नं-जं धवलघरआरामाईणं आसपणे तत् द्रव्यरूपं मनः। प्रज्ञा० ३१११
वोसिरइ। ओघ० १२३ दव्वलेसं-द्रव्यलेश्यावर्णः। भग. १७४।
दव्विंदियाई- द्रव्येन्द्रियाणि-निवृत्त्युपकरणलक्षणानि। दव्ववग्गण-समानजातीयद्रव्याणां राशिद्रव्यवर्गणा। भग० ८७ भग० २४१
दव्वी-दर्वी-फणा। जीवा० ३९। प्रज्ञा०४७। दर्वीलधीयानदव्वविसेसो-द्रव्यविशेषः-द्रव्यपरिणामः। भग० २३७। दारुहस्तकः। पिण्ड० ८४। दर्वी-डोवसदृशा। दशवै. १७० दव्वविहंगम-धारयत्येवं तद्रव्यं यस्तं द्रव्यविहङ्गमं हस्तिविशेषः। प्रज्ञा० ३३दर्वी। आचा० ३४२श इति, द्रव्यं च तद् विहङ्गमश्चेति द्रव्यविहङ्गमः। दव्वीकरा-दर्वीकराः-फणभृतः। प्रश्न० ३७दर्वीव दशवै०६९।
दर्विफणा तत् कारणशीला दीकराः, अहिभेदविशेषः। दव्वसंकोयणं-द्रव्यसकोचनं करशिरःपादादिसंकोचः। प्रज्ञा०४६। जम्बू. १० आव० ३७९।
दव्ववहाण-उप-सामीप्येन धीयते-व्यवस्थाप्यत दव्वसम्म- यथा अवयवलक्षणनिष्पत्तेः
इत्युपधानं द्रव्यभूतमपद्यानं द्रव्योपधानम्। आचा० कर्तुःतन्निमित्तचित्त-स्वास्थ्योत्पत्तेः यदर्थं वा कृतं २९७ तस्य शोभनानुकरणतया समाधानहेतुत्वाद्वा दव्वोवरम- द्रव्योपरमः-द्रव्यान्यथात्वम्। भग० २३६) द्रव्यसम्यम्। आचा० १७५
दव्वोवाय-द्रव्योपायः, उपायभेदः। दशवै०४०। दव्वसाम-द्रव्यसाम। उत्त०५३३।
दव्वोसह- द्रव्यौषधं पिप्पल्यादि। दशवै० १९३। दव्वसारो- द्रव्यसारः-द्रव्यलक्षणसारः, परिग्रहस्य दशमं दशकन्धरः- रावणः। प्रश्न०८७ नाम। प्रश्न. ९२
दशदशकिकायाः- शतम्। व्यव० ३४७ आ। दव्वसीले-तीच्छीलः-यो हि फलनिरपेक्षस्तत्स्वभावादेव दशधासामाचारी-इच्छामिच्छत्यादिका। ओघ. १। क्रियास् प्रवर्तते सः तच्छीलः-द्रव्यशीलः,
दशरथः- अयोध्याधिपतिः, रामपिता। प्रश्न. ८७। प्रावरणाभरण-भोजनादिषु। सूत्र० १५३।
दशविध-चक्रवालसमाचारो, सामाचारीविशेषः। व्यव. दव्वसुद्धं- द्रव्यशुद्धं द्रव्यतः शुद्धेन प्राशुकादिनेति। विपा० | १९।।
मुनि दीपरत्नसागरजी रचित
[67]
"आगम-सागर-कोषः" [३]