________________
[Type text]
आगम-सागर-कोषः (भागः-३)
[Type text]
तेजो-लेश्या। स्था० १७५।।
ओघ० १४६। तेए-तेजः तेजोलेश्या। भग०६७३। तेजः
तेणाहडे-स्तेनाहृतं चौरानीतम्। उपा०७ शरीरस्थकान्तिः। स्था० ४२११ तेजः तपोमाहात्म्यम्। तेणिक्कं-स्तैनिक्यं स्तेयं, तृतीयाधर्मदवारस्य त्रयोदशं उत्त. ३६५। तेजः शरीरार्चिः। भग० १३२ तेजः
नाम। प्रश्न. ४३ शरीरप्रभवम्। प्रज्ञा०८८ तेजः-तजसं-उष्मलिङ्गं तेणियं-स्तैन्यं यत्परेभ्यः खल्वात्मनं गृहयन स्तेनक भक्ताहारपरिणमनकारणम्। प्रज्ञा०४०९। तेजः-ज्ञानं, | इव वन्दते, कृतिकर्मणि षोडशो दोषः। आव. १४४१ भावतमो विनाशकत्वात्। प्रश्न. १५८ तेजः
तेणेव- तेन तस्मिन्। सूर्य०६| शरीरसम्बन्धिरोचिः प्रभावो वा। औप. ५०
तेतलि-वनस्पतिविशेषः। भग०८०३। तेएण-तेजसा कान्त्या। उपा० २६।
तेतलिपुरं- यत्र कनकरथो राजा। आव० ३७३। तेओगकडजुम्मे- त्र्योजःकृतयुग्मे द्वादशादयः। भग० | तेतलिसुओ-तेतलिसुतः कनकरथराज्ञोऽमात्यः। आव० ९६४१
३७३। तेओगकलिओए-त्र्योजकल्योजे त्रयोदशादयः। भग. तेतलिस्तः-अमात्यविशेषः। विपा० ८८ ९६४।
तेतलीतिय-तेतलिस्तः। स्था० ५१० तेओगतेओगे- त्र्योजत्र्योजराशौ तु पञ्चदशादयः। भग० तेत्तली-षष्ठाङ्गे चतुर्दशं ज्ञातम्। सम० ३६। ९६४।
तेनाहडे-स्तेनाहृतं-चौरानीतम्। आव०८२२ तेओगदावरजुम्मे- त्र्योजद्वापरे तु चतुर्दशादयः। भग. तेनिस-तैनिशं-तिनिशानिधानवृक्षसम्बन्धिः। भग. ९६४
૩રરા तेओय- त्रेतौजः। सूर्य. १६७१
तेपते-क्षरति सञ्चलति मर्यादातो भ्रश्यति निर्मर्यादो तेगिच्छि-चिकित्सकः वैदयः। ओघ. ५३
भवतीति यावत्। आचा० १३६। तेगिच्छिपुत्तो- चिकित्सकपुत्रः चिकित्सामात्रक्शलस्य तेपन्नता-तेपनता तिपे:-क्षरणार्थत्वादविमोचनम। पुत्रः। विपा०४०।
स्था० १८९। तेगिच्छियसाला-चिकित्साशालं आरोगशाला। ज्ञाता० तेप्पिऊण-कल्पयित्वा। ओघ. १२२१ १८०
तेवरणमिजिया-त्रीन्द्रियजन्तुविशेषः। प्रज्ञा०४२। तेगिच्छी-चिकित्सकः चिकित्सामात्रकुशलः। विपा० ४० | तेमासिए- त्रैमासिकः। आचा० ३२७।। तेज-विशिष्टसंवेदनप्रभवा धर्मदेशना। नं० अनुयो | तेयंसी-दीप्तशरीरत्वात्। सम० १५६। तेजस्वी-तेजः तेजितं-उपचितम्। प्रज्ञा० ९११
शरीर-प्रभा तवास्तेजस्वी। ज्ञाता०६ तेजस्विनः तेण-स्तेनाः उपकरणापहारिणः। व्यव० १४ अ। यः। शरीरप्रभायुक्ताः । भग० १३६।
स्था०७। स्तेनः-चौरः। ओघ० २३॥ स्तेनाः चौराः। जम्बू | तेय-तेजः शरीरप्रभवम्। जीवा. १६२। माहात्म्यम्। बृह. ६६। स्तेनः-भगवददत्तग्रहाणात् अन्यापदेशयाचनाद्वा २१२आ। न मां कश्चिज्जानातीति भावयन् चौरोऽसौ। दशवै. तेयए-तेजसोविकारः तैजसम्। प्रज्ञा० २६८। तैजसं-तेजः१८८1
पुद्गलानां विकारः। जीवा० १४। तेजसोभावस्तैजसं तेणतेणो-अपड्प्पन्नं बालं हरंतो तेणो स तेणो तं सेहं उष्मा-दिलिङ्गसिद्धम्। स्था० २९५) बाहिं गामादियाण ठवेत्ता अप्पणा भिक्खस्स पविट्ठो रसाद्याहारपाकजननं तेजो-निसर्गलब्धिनिबन्धनं च एत्थंतरे जो तं सेहं अण्णो उप्पोसेत्ता हरति सो
तेजसो विकारस्तैजसम्। अन्यो० १९६। तेणतेणो। निशी. ४५।
तेयतली-तेजश्च तलं च रूपं येषां ते तेजस्तलिनः, तेणयबंधो-यत्रमध्येनैव पात्रककाष्ठस्य दवरके याति | भारतवर्षे मनुष्यभेदः। भग० २७६) तावद् यावत्सा राजिः सीविता भवति सः स्तेनकबन्धः। | तेयते- तेजते-दीप्यते। उत्त० १८६)
मुनि दीपरत्नसागरजी रचित
[50]
"आगम-सागर-कोषः" [३]