________________
[Type text]]
आगम-सागर-कोषः (भागः-३)
(Type text]
तेयनिसग्ग-तेजोनिसर्गः। आव. २१४। भगवत्यां | तेलसमुग्गए-तैलसमुद्गकः सुगन्धितैलाधारविशेषः। पञ्चदशशते प्रकरणम्। भग०६९५४
जीवा० २१४। तेयफासं-तेजःस्पर्शः-उष्णरूपतापरिणतनरककुडयादि- । तेल्लं-तैलम्। आव० ८३१ स्पर्शः। जीवा. १२८
तेल्लकुडो-तैलकुम्भः । आव० ३१०| तेयलिपुत्त-कनकरथभूपस्यामात्यः। ज्ञाता०१८४ तेल्लकेला-तैलकेला तैलाश्रयो भाजनविशेषः। भग. तेयलिपुर-कनकरथनृपस्य नगरी। ज्ञाता० १८४। ६९४। तैलकेला सौराष्ट्रप्रसिद्धो मन्मयस्तैलस्य तेयली-तेतलिसुताभिधानोऽमात्यः। ज्ञाता०१०। ज्ञातायां | भाजनविशेषः। निर०४, ३४। ज्ञाता० १४। चतुर्दशाध्ययनम्। आव० ६५३। तेतलिः-षष्ठाङ्गे तेल्लचम्म-तैलाभ्यक्तस्य यत्र स्थितस्य सम्बाधना चतुर्दशं ज्ञातम्। उत्त०६१४
क्रियते तत् तैलचर्म। ओप०६५ तेयलेसे-तेजोलेश्या विशिष्टतपोजन्यलब्धिविशेषप्रभवा तेल्लदोणी-तैलद्रोणी। आव २२७। तेजो-ज्वाला। भग १२
तेल्लभायणं-तैलभाजनम्। आव०६४१| तेयलेस्स-तेजोलेश्या सुखासिका। भग० ६५७) शरीरदीप्तं | तेल्लसमुग्गया-तैलसमुद्गको सुगन्धितैलाधारविशेषौ। सुखासिकां वा। स्था० १४५
जम्बू. ५९ तेयलेस्सा-तेजोलेश्या
तेल्लियं-तैलिकं तिलपीडनकर्म। आव०८२९। विशिष्टतपोजन्यलब्धिविशेषप्रभावा तेजोज्वाला। औप० | तेल्लिया-तेल्लं। निशी० २४४ अ। ८४१
तेलुक्क-त्रयोलोकास्रिलोकाः तेयल्लेसे-विशिष्टतपोजन्यलब्धिविषयप्रभवा
भवनपतिव्यन्तरविदयाधरज्यो-तिष्कवैमानिकाः तेजोज्वाला। ज्ञाता०७
त्रिलोका एव त्रैलोक्यम्। नन्दी. १९२१ तेयसं-तैजसं यदयात्तैजसशरीरप्रायोग्यान्
तेवच्छिवाडिया- कृष्णलेश्याया वर्णदृष्टान्तः। प्रज्ञा० पुद्गलानादाय तैजसशरीररूपतया परिणमयति
३६० परिणम्य च जीवप्रदेशैः सह परस्परानगमरूपतया तैजसबन्धनं- यदुदयात् तैजसपुद्गलानां गृहीतानां सम्बधयति तत्। प्रज्ञा० ४६९। तेजसं-तेजःपुद्गलानां गृह्यमा-णानां च परस्परं कार्मणपुद्गलैः सह विकारः तैजसम्। प्रज्ञा० ४०९।
सम्बन्धस्तत्तैजसबन्ध-ननाम। प्रज्ञा० ४७०| तेयस्सि- तेजस्वी दीप्तिमान्। आचा० ३६४।
तैजससङ्घातनाम- यदुदयवशात् तेया-तेजोमयं तेजसम्। आव० ३६। तेजा
तैजसशरीररचनाऽनुकारिस-ङ्घातरूपा जायते त्रयोदशीरात्रिनाम्। सूर्य. १४७
ततैजससङ्घातनाम। प्रज्ञा०४७० तेयालगपट्टण- पट्टणविसेसो। निशी ४४ आ।
तैजससमुद्घातः-तैजसेन हेतुभूतेन समुद्घातः तेयाहिय-ज्वरविशेषः। भग. १९८१
तैजसशरीर-नामकर्माश्रयः। जीवा. १७१ तेयोए-यस्त त्रिपर्यवसितः स योजः। स्था० २३७) | तैतिलं-स्त्रीविलोचना परनाम, चतुर्थं करणम्। जम्बू तेयोगे-त्रिभिरादितः एव कृतयग्मादवोपरिवर्तिभिरोजो | ४९४१ विषम-राशि विशेषस्त्र्योजः। भग०७४४।
तैलाग्निः- तैलसत्कोऽग्निः। जीवा० १२३। तेरासि- त्रैराशिकः नपंसकः। पिण्ड० १५७)
तोंड-तुण्डं मुखविभागो भल्लीरूपः। जम्बू० २०१। तेरासिओ- त्रैराशिकः नपंसकम्। बृह. २५२ अ। तोए-तोयं सम्बन्धहेतुः स्नेहः। प्रश्न० १५७। तेरासिय-त्रिनीराशिभिर्दिव्यन्ति जिगीषन्तीति तोट्टा- चतुरिन्द्रियजन्तुविशेषः। प्रज्ञा० ४२। त्रैराशिकाः। उत्त. १५३
तोडे- पल्लवौ। निशी. १७९ आ। तेरासिया-त्रीन् राशीन् जीवाजीवनोजीवरूपान् वदन्ति ये | तोड़डकरूपे-यत्रागतावचलतया तिष्ठत इति। जम्बू. ते त्रैराशिकाः । औप. १०६|
રર૪)
मुनि दीपरत्नसागरजी रचित
[51]
"आगम-सागर-कोषः" [३]