________________
[Type text]]
आगम-सागर-कोषः (भागः-३)
[Type text]
तुसिओ-तुषितः। आव० १३५
वा तूली। निशी. ६१ अ। तुसिणिया-तूष्णीका मूका। दशवै० १०८1
तूवरो- तुवरः कषायः। जीवा. २४४॥ तुसिणी-तूष्णी मूकता। आव० ५४८।
तूष्णीकाः-पिशाचभेदविशेषः। प्रज्ञा० ७० तुसिता-सुप्रतिष्ठाभविमानवासी षष्ठो लोकान्तिकदेवः। | तूसीणिए-तूष्णीको वचनरहितः। ज्ञाता०८५१ स्था० ४३२॥
तूहं-तीर्थम्। बृह. ३० आ। तीर्थ गवां जलपानस्थानं तुसिय-तुष्टः सुप्रतिष्ठाभविमानवासी षष्ठो
निपानमित्यर्थः। बृह० ६२आ। लोकान्तिकदेवः। भग०२७१। ज्ञाता० १५३
तेंदु-तिन्दुकः बहुबीजकवृक्षविशेषः। प्रज्ञा० ३२ तुसोदए-तुषोदकं व्रीयुदकम्। स्था० १४७
तेंदुओ- गन्धर्वाणां चैत्यवृक्षनाम। स्था० ४४२। तुसोदगं- तुषोदकं पानकभेदः। आचा० ३४६। | तेंदगं-तिन्दकं वाणारस्यां तिन्दकवनोदयाने तुहगा-कन्दविशेषः। उत्त०६९१।
यक्षायतननाम। उत्त० ३५६। तिन्दुकं तुह-तावकीनम्। आव० ५६५
श्रावस्त्यामद्यानः। आव० ३१२ तुहिनं-हिमम्। स्था० २८७।
तेंदुयं-टेम्बरूयम्। आचा० ३४९। तूडिअ-त्रुटिकं बाह्वाभरणम्। जम्बू. १०६। तेंदुयवणं-तिन्दुकवनं वाणारस्यामुद्यानविशेषः। उत्त. तूणइल्ल-तूणाभिधानवादयविशेषवान्। औप. ३, ४॥ ३५६) प्रश्न० १४१। अनुयो० ४६। जीवा० २८१।
तेंदूसं-तिन्दुसं-फलविशेषः। प्रज्ञा० ३७। तेंदूसए-कन्दुकः। तूणइल्ला- तूणाभिधानवाद्यविशेषवन्तः। राज०२ ज्ञाता० १५८ ज्ञाता०४०
तेंबुरुमिंजिया-त्रीन्द्रियजन्तुविशेषः। जीवा० ३२॥ तूणक-वाद्यविशेषः। प्रश्न. १५९।
तेअ-तेजः-परासहनीयः पुण्यः, प्रतापः। जम्बू. १८२। तूणीराः-तूणाः। जम्बू० २०६|
तेजसः-शारीरम्। जम्बू. २१९| तूमणया-देशी०स्थगनम्। व्यव० १२१ आ।
तेअतली-तेजस्तलीनः जातिवाचकः शब्दः। जम्बू. १२८१ तूयरी- तुवरी आढकी। पिण्ड० १६८१
तेआ-तेजाः त्रयोदशीरात्रिनाम। जम्बू० ४९१। तुरंतो- त्वरयन्। मरण| त्वरमाणः। ओघ०६५ तेउ-तेजः उष्णः। आचा० २४५ बृह. ३०९ आ। तूर- वाद्य। आव० १४५
तेउफासे-तेजःस्पर्शाः-उष्णस्पर्शाः। आचा० ३१० तूरपत्ति- निशी. १६७आ।
तेउलेसा- तेजोरूपालेश्या येषां ते तेजोलेश्याः। स्था० १०० तूरपइ-तूर्यपतिः नटमहत्तरः। बृह० १०३ आ। तेउलेसे-तेजोलेश्या-विशिष्टतपोजन्यलब्धिविशेषप्रभवा तूल-तूलः अर्कतूलः। सूर्य. २९३। अर्कतूलम्। ज्ञाता०६। ते-जोज्वाला यस्य सः। सर्य. ५ तेजोलेश्या अर्कतूलम्। जम्बू० ५५1 जीवा० २१०॥
विशिष्टतपोज-न्यलब्धिविशेषप्रभवा तेजोज्वाला। तूलकं-तूलम्। उत्त०६५३
जम्बू०१६) तूलकडं-अर्कादितूलनिष्पन्नम्। आचा० ३९३। | तेउलेस्से-तेजोलेश्या तपोविभूतिजं तेजस्वित्वं तूलि-तूलिका। स्था० २३४॥
तैजसशरीर-परिणतिरूपं महाज्वालाकल्पम्। स्था. तूलिअं-तूलिका। गच्छा ।
१४९| तूलिया-तूली संस्कृतरुतादिभृताऽर्कतूलादिभृता वा। बृह० | तेउसिहे- अग्निशिखस्य द्वितीयो लोगपालः। स्था०
२२० आ। तूलियाओ-तूलिका बालमध्यश्चित्रलेखाकूर्चिकाः। तेऊ-अग्निशिखस्य प्रथमो लोगपालः। स्था० १९७। तेजोज्ञाता०१४४१
योगात्तेजांसि-अग्नयस्तदवर्तिनो जीवा अपि। उत्त. तूली-तूली अप्रतिलेखितदूष्यपञ्चके प्रथमः। आव० ६९३ ६५२। एगबहुकमेरगा तुल्ली, अक्कडोड्डगाइतूलभरिया | तेऊलेसा- तेजो-वह्निस्तवर्णालेश्या लोहितवर्णीत्यर्थः
१९७
मुनि दीपरत्नसागरजी रचित
[49]
"आगम-सागर-कोषः" [३]