________________
[Type text]
आगम-सागर-कोषः (भागः-३)
[Type text]
तुयट्टियव्वं-त्वग्वतितव्यं शयनीयं,
तुरुमिणिणगरी-नगरीविशेषः। निशी० २५८१ सामायिकायुच्चारणपूर्वकं शरीरप्रमार्जनां विधाय तुरुविणी-तुरुमिणी नगरी, यत्रजितशत्रुराजा। आव० संस्तारकोत्तरपट्टयोर्बाहपधानेन वाम-पार्श्वत
३६९। इत्यादिना न्यायेनेत्यर्थः। ज्ञाता०६१।
तुलयति-अभिभवति। प्रश्न. १७ जयतीति। स्था०४६९। तुयट्टेज्ज-शयीत। भग. ९०|
तुलसी-भूतानां चैत्यवृक्षः। स्था० ४४२। भग० ८०२। तुयर-कुसुमोदकादि। बृह. २४६ आ।
गच्छविशेषः। प्रज्ञा० ३२| आचा०५७) तुयावइत्त-तोदं कृत्वा तोदयित्वा व्यथामुत्पाद्य या तुलसे- हरितविशेषः। प्रज्ञा० ३३ प्रव्रज्या दीयते। स्था० २७६, १२९।
तुला- इयत्तापरिच्छेदहेतुः। उत्त० ६८७ अनुयो० १५४। तुरंतो- त्वरयन्। आव० ६१७। त्वरितम्। निशी० ३१९ आ। | तुलाकोटिकानि-नूपुराणि। औप० ५५। तुरमाणभोज्जं-त्वराभोज्यम्। तन्दु ।
तुलासंठिए- तुलासंस्थितं पुनर्वसुनत्रस्थानम्। सूर्य. १३०| तुरमिणी-नगरीविशेषः। बृह. ११३ अ।
तुलिया-तोलयित्वा गुणदोषवत्तया परिभाव्य। उत्त. तुरली- णालिया अपव्वा। निशी० ६० आ।
२८९। परीक्षात्मानं धृतिदाढ्यादिगुणान्वितमिति। उत्त तुरिओ-त्वरितः। ओघ. १५५
२५३। तुरितं-त्वरितं शीघ्रम्। आव. ९६॥ त्वरितः शीघ्रम्। तुल्यं- समचतुरस्रम्। जीवा० ४२। ज्ञाता०३५
तुल्लविसेसाहियं-परस्परापेक्षया तुल्यत्वेन विशेषण तरिमिणि-णगरीविसेसो। निशी० २५८ अ।
असोय-भागादिनाऽधिकं तुरियं चवलं-त्वरितचपलं अतिचट्लतया। ज्ञाता० १६२ पूर्वकालबद्धकर्मापेक्षयाऽधिकतरं तुल्यविशे-षाधिकम्। तुरियं-त्वरिता-आकुला न स्वाभाविक्या आन्तराकूततः। भग० ९६१| ज्ञाता० ३६। त्वरितं-वचनचापल्यतः। प्रश्न. १२० तुवरं-सकषायम्। उत्त० ६५३। त्वरि-तत्वं मनस औत्युक्यात्। ज्ञाता०९९। त्वरितत्वं तुवर-धान्यविशेषः। निशी० ५२ आ। मनसम-खक्षेपे। प्रश्न. १२९।
तुवरपत्ते- पलाशपत्रादीनि। बृह० १०६ अ। तुरियकरणं-त्वरितकार्यं जातम्। ओघ. १७७
तुवरफल-हरीतक्यादयः। निशी० ४७ आ। तुरियगई-त्वरितगतिः मानसौत्सुक्यप्रवर्तित तुवरफला-हरीतकीप्रभृतीनि। बृह० १०६ अ। वेगवद्गतिः। भग० १७८१
तुवरिका- सौराष्ट्रिका। दशवै० १७०| तुरियणिद्दा-त्वरितनिद्रा मरणनिद्रा। आव० ३४६) तुवरिमट्टिया-ते पुढविपरिणामा वण्णिया जेण सवण्णं तरिया-त्वरिता-आकला। भग० ५२७। त्वरिता-आकुलता | वणि-ज्जाति, सोरट्ठिया त्वरिमट्टिया भण्णति। निशी. न स्वभावजेत्यर्थः। भग० १६७। त्वरितः त्वरावान्। भग० | २१८१ १७८
तुवरी- तुवरी-धान्यविशेषः। दशवै. १९३। भग० ८०२। तुरी-वस्त्रवननोपकरणः। आचा० २२८।
तुषमुखं- बीजसूक्ष्मम्। स्था० ४३०| तुरुक्कं-तुरुष्कं सिल्हकम्। प्रश्न० ७७। जीवा० १६०, तुषाग्निः- तुषसत्कोऽग्निः। जीवा० १२३॥
२०६। जम्बू. ५१, १४४। प्रज्ञा० ८७ औप० ५। ज्ञाता०४०। तुष्टः- महितः। आव० ७५९। शिल्हकाभिधानं गन्धद्रव्यम्। सम०६१|
तुससाला-सालिमादितुसवाणं तुससाला। निशी० २६५ तुरुक्कधूव-सेल्हकलक्षणो धूपः। उपा०५१
। तुरुक्का-तुरुष्कः सुगन्धिद्रव्यविशेषः। आव० १०१। तुसा- क्रोद्रवादीनि। स्था० ४१९। तुरुक्ख- गंधदव्वम्। निशी. २७६ आ।
तुसारं-तुषारं हिमम्। ज्ञाता०६९। जीवा० ११९| तुरुतुंबगा- त्रीन्द्रियजन्तुविशेषः। प्रज्ञा० ४२।
तुसार-तुषारः हिमम्। आव. २०४१ तुरुमिणिदत्त-दारुणमिथ्यात्वः। भक्त० । | तुसारपुंज-तुषारपुञ्जम्। जीवा० ११९।
मुनि दीपरत्नसागरजी रचित
[48]
"आगम-सागर-कोषः" [३]