________________
[Type text]
आगम-सागर-कोषः (भागः-३)
[Type text]
७७ । तीर्थम्, त्रिस्थम् व्यथं वा, जनं तरन्ति येन तिदंड-त्रिदण्डः। भग० ११३॥ संसारसागरमिति तीर्थं प्रवचनं सङ्घः। सम० ३। तिदंडी-त्रिदण्डी सुवर्णपुरुषकारीपरिव्राजकः। आव०४५२। पुण्यक्षेत्रम्। उत्त. ३७३| गणधरः प्रवचनं श्रुतमित्यर्थः। | तिदिसं पगासगा-त्रिदिशं प्रकाशकानि। आचा०४३० उत्त० ५८४। तीर्यते संसारसागरोऽनेनेति तीर्थ- तिदिसिं-त्रिदिशि तिसृष् दिक्षु। जीवा. २३६। यथावस्थि-तसकलजीवाजीवादिपदार्थसार्थप्ररूपकं तिदुला-तौदिका-त्रीन्-प्रस्तावात् मनोवाक्कायान् परमगुरुप्रणीतं प्रवचनं सङ्घः प्रथमगणधरो वा। नन्दी | दोलतीव स्वरूपचलनेन त्रिदुला। उत्त० १२१| १३०| त्रयो वा क्रोधाग्नि-दाहोपशमादयार्थाः कलानि | तिनयं-त्रिनतं आदिमध्यावसानेषु नमनभावात्। जीवा० यस्य तत् व्यर्थम्, त्रयो-ज्ञानादयोऽर्थाः वस्तूनि यस्य २५९। तत् व्यर्थम्। स्था० ३३
तिनिशलता-सञ्ज्वलनमानभेदः। दशवै.१०१। जीवाजीवादिपदार्थसार्थअत्यन्तानवदयशेषतीर्थान्त- । तिन्नं-तिस्रो वाराः। ओघ. २१७ स्तिमित आर्द्धतां गतः। रीयाविज्ञातचरणकरणक्रियाधारं त्रैलोक्यान्तर्गतविशुद्ध- ज्ञाता० ११४१ धर्मसम्पत्समन्वितमहापुरुषाश्रययं अविसं-वादि तिपट्ट- एकः संस्तारकपट्टकः दवितीय उत्तरपट्टकः प्रवचनं च। तीर्थं श्रुतज्ञानम्। आव० २३५। तीर्यते
तृतीयश्चो-लपट्टकः। ओघ० १३२ संसारसमुद्रोऽनेनेति तीर्थं प्रवचनम्। राज०१०९। तिपरियल्लं-त्रिःपरिवर्त त्रयः परावर्तकाः वेष्टनानि। तित्थगर-तीर्थ-प्रवचनं तदव्यतिरेकाच्चेह सङ्घस्तीर्थं । ओघ० २१४। तत्करणशीलत्वात् तीर्थकरः। भग०७ तीर्थकरः तीर्यते | तिपासियं- त्रिपासितं त्रीणि वेष्टनानि दवरकेन संसारसागरसमुद्रोऽनेनेति तीर्थं तत्करणशीलः। जीवा० । दत्त्वापासितं पाशबन्धेन। ओघ. २१४। २५५। तरन्ति येन संसारसागरमिति तीर्थं प्रवचनं तिपुड-धान्यविशेषः। दशवै. ९२॥ तदव्य-तिरेकादिह सङ्घस्तीर्थं तस्य
तिप्पंति-प्रतिजागरति। गच्छा करणशीलत्वात्तीर्थंकरः। सम० ३। तीर्थकरः
तिप्पड़-तेपते क्षरति ददाति। पिण्ड० ९३। द्वादशाङ्गप्रणायकः। प्रश्न. १०४।
तिप्पइय-त्रिपदिका। जीवा० २४७। तित्थगरनाम- यद्दयवशात्
तिप्पणया-परिदेवनता। सूत्र. ३६८१ दशवै. १५ अष्टमहाप्रातिहार्यप्रमुखाश्चतुस्त्रिं-शदतिशयाः तिप्पति-तिप्यति सुखाच्च्यावयति। सूत्र० ३२५ प्रादुष्यन्ति तत् तीर्थकरनाम। प्रज्ञा० ४७५)
तिप्पमाण-भयात् प्रस्वेदलालादि तर्पन्। ज्ञाता०१५९। तीर्थकरनामगोत्रं-तीर्थकरत्वनिबन्धनं नाम तीर्थकरनाम तिप्पयंतो-निन्दयन्। सम० ५४। तच्च गोत्रं च-कर्मविशेष एवेत्येकवद्भावात
तिप्पावणया-तेपापना तिपृष्टे पृक्षरणार्थौ इति वचनात् तीर्थकरनामेति गोत्रं-अभिधानं यस्य तत्। स्था० ४५५१ | शोकातिरेकादेवाश्रुलालादिक्षरणप्रापणा। भग. १८४। तित्थगरपडिरुवं-तीर्थकरप्रतिरूपम्। आव० १२४ तिभाग-त्रिसंख्या भागाम्रिभागाः। जम्बू०६८1 तित्थधम्म-तीर्थमिह गणधरस्तस्य धर्मः-आचारः तिमासिआ- द्वादशे तृतीयभिक्षुप्रतिमा। सम० २११ श्रुतधर्मप्र-दानलक्षणस्तीर्थधर्मः, यदि वा तीर्थं प्रवचनं । | तिमिंगल-तिमिङ्गलः महामत्स्यतमः। प्रश्न०७ श्रुतमित्यर्थस्त-द्धर्मः स्वाध्यायः। उत्त० ५९४। तिमि-तिमिः महामत्स्यः। प्रश्न ७ तित्थभेय-तीर्थभेदः तीर्थमोचकः। प्रश्न. ४६। तिमितिमिगिला-मत्स्यविशेषः। प्रज्ञा०४४। तित्थभेयए-णाणाइमग्गविराहणाहत्थंति भणियं होइ। तिमिरं-तिमिरसम्पाद्यो भ्रमः। प्रज्ञा० ३५६। आव०६६२
पित्तदयविकारेण दव्वचरिवंदियस्य सवलीकरणं। तित्था-तीर्थानि चक्रवर्तिनः
निशी० ३०२ आ। वनस्पतिविशेषः। भग० ८०२। तिमिरं समुद्रशीतादिमहानद्यवतारलक्ष-णानि तन्नामक निकाचितं ज्ञानावर-णीयम्। आव० ७८८ पर्वगविशेषः। देवनिवासभूतानि। स्था० १२३॥
प्रज्ञा० ३३|
मुनि दीपरत्नसागरजी रचित
[42]
"आगम-सागर-कोषः" [३]