________________
[Type text]
आगम-सागर-कोषः (भागः-३)
[Type text]
तिहइ-तिष्ठति वर्तते आसेवते। दशवै. २४३। | तित्तगं- निशी० १९५। तिक्तकं एलुकवालुकादि। तिहाणं-तिस्त्रो वाराः। ओघ. १९३। मणिबन्धहस्ततल- दशवै. १८० भूमिकालक्षणम्। बृह० १०७ आ। तिस्रो वाराः आ| आव० | तित्तालाउयं-कटुकतुम्बकम्। ज्ञाता० १९९|
तित्तिय-तित्तिकः चिलातदेशनिवासी म्लेच्छविशेषः। तिहाणकरणसूद्ध-त्रीणि स्थानानि उरःप्रभृतीनि तेष् प्रश्न. १४१ करणेन क्रियया शुद्धं त्रिस्थानकरणशुद्धम्। जीवा. १९५४ तित्तिर- तित्तिरः पक्षिविशेषः। प्रश्न०८। त्रीणि स्थानानि उरःप्रभृतीनि तेषु करणेन क्रियया तित्तिरा-लोमपक्षिविशेषः। जीवा०४१। प्रज्ञा०४९। विशुद्धम्। अथवा उरःकण्ठशिरस्स् श्लेष्मणा तित्ती-तृप्तिः तृप्तहेतुत्वात्तृप्तिः अहिंसाया दशमं अध्व्याकुलेषु विशुद्धेषु प्रशस्तेषु यद्गीयते
नाम। प्रश्न. ९९। तृप्तिः ध्राणिः। स्था० १३ तदुरःकण्ठशिरोविशुद्धत्वात् त्रिस्थान-करणविशुद्धम्। | तित्थंकरो-तीर्थकरः जिनः प्रशस्तभावकरविशेषः। जम्बू०४०
आव०४९९ तिहाणकरणसुद्धा-त्रिस्थानकरणशुद्धाः
तित्थं-जन्मजरामरणसलिलसम्भृतं आदिमध्यावसान-रूपेषु त्रिषु स्थानेषु करणेन क्रियया मिथ्यादर्शनाविरतिगम्भीरं महाभीमकषायपातालं यथोक्तवाहनक्रियया शुद्धा अवदाता न
दुरवगाहमहामोहावतभीषणं रागदवे-षपवनविक्षोभित्तं पुनरवस्थानव्यापारणरुपदोषलेशेनापि कलकि-ताः। विविधानिष्टेष्टसंयोगवियोगवीचीनिचयसलं जीवा०३६६।
उच्चस्तरमनोरथसहस्रवेलाकलितं संसारसागरं तरन्ति तिणय-त्रिनतं मध्यपार्श्वद्वयलक्षणे स्थानत्रयेऽवनतम्। येन तत्तीर्थं। सकलजीवाजीवादिपदार्थसार्थप्ररूपकं भग०१९४१
अत्यन्तावऱ्या तिणहत्थय-तृणपूलकः। भग० ९८४)
शेषतीर्थान्तरीयाविज्ञातचरणकरणक्रियाधारं तिणिस-तिनिशाभिधानतरुसम्बन्धि। भग०४८११ सकलत्रैलोक्यातिनिशः वृक्षविशेषः। स्था० २१९। तैनिशं
न्तर्गतविशुद्धधर्मसंपत्समन्वितमहापुरुषाश्रयमविसंवा तिनिशदारुसम्बन्धि। जीवा. १९२
दि प्रवचनम्। नन्दी. २१। तीर्यतेऽनेनेति तीर्थम्। स्था० तिनिशद्रुमसम्बन्धि। जम्बू. ३७। वृक्ष-विशेषः। निशी ३श तीर्थ-घट्टः। जम्बू. २००| तीर्थं तीर्यतेऽनेनेति १४४ आ। तिनिशः वृक्षविशेषः। दशवै० २३९। उत्त०१७ प्रवचनं सङ्घो वा। आव०८६। तीर्यते तिण्ण-तीर्णः भवार्णवं स्वयमवतरितः। जीवा० २५६) संसारसागरोऽनेनेति तीर्थं
तीर्णः शक्तः। आव०६१७। तीण इव तीर्णः। सम०४। यथावस्थितसकलजीवाजीवादिपदार्थसार्थप्ररूपकं परमतितिक्खइ-तितिक्षते दैन्याभावात क्रमेण वा
गुरुप्रणीतं प्रवचनम्, तच्च निराधारं न भवति इति मनःप्रभृतिभिः। भग०४९८१
सङ्घः प्रथमगणधरो वा। प्रज्ञा० १९। त्रिष् वा तितिक्खया-तितिक्षार्थं सहनार्थम्। ओघ. १९०
क्रोधाग्निदाहोतितिक्खसि-तितक्षसे दैन्यावलम्बनेन। ज्ञाता०७१। पशमलोभतृष्णानिरासकर्ममलापनयनलक्षणेष तितिक्खा-तितिक्षा परीषहजयः। प्रश्न. १४६। तितिक्षा ज्ञानादिलक्ष-णेषु वा अर्थेषु तिष्ठतीति त्रिस्थम्। स्था०
परीषहजयः, योगसङ्ग्रहे नवमो योगः। आव०६६४। ३३। तीर्थं पवित्र-ताहेतः, तरणोपायश्च। प्रश्न. १३६। तितिक्खेमि-तितिक्षामि। स्था० २४७
तीर्थभूतदेवद्रोण्यादि। ज्ञाता०८१। तीर्थम् चात्वर्णः तित्त-तिक्तः कोसातक्यादिवत्। उत्त०६७६)
श्रमणसङ्घः। आव० १३४। तीर्थं गणधरः। आव० २३३। श्लेष्मनाश-कृत् तिक्तः। स्था० २६। तिक्तः-यद्दयात्। तीर्थं वा गणधरः। आव० २८७। तरन्ति तेन जन्तुशरीरेषु तिक्तो रसो भवति यथा मरिचादीनां संसारसागरमिति तीर्थं प्रवचनम् सङ्घः। भग०७) तिक्तरसनाम। प्रज्ञा०४७३।
चाउवण्णो समणसंघो वालसंघं वा गणिपिडगं। निशी
मुनि दीपरत्नसागरजी रचित
[41]
"आगम-सागर-कोषः" [३]