________________
[Type text]
व्यथकः । उत्त० ४७५ |
तिउला- तीन् मनोवाक्कायांस्तुलयति अभिभवति या सा जितुला प्रश्न. १७। त्रीनपि मनोवाक्कायलक्षणानर्थास्तु-लयति जयति तुलारूढानिव वा करोति त्रितुला जाता० ६८ तिकडु इतिकृत्वा आव० ७९३१ तिकडुय- त्रिकटुकं शुण्ठीमरिचपिप्पल्यात्मकम्। उत्तः
६५३|
आगम - सागर- कोषः ( भाग :- ३)
तिकणइयाइं - नयत्रिकाभिप्रायाच्चिन्त्यन्ते यानि तानि नयत्रि-कवन्तीति त्रिकनयिकानि । सम• ४ तिकूडा- शीतामहानादयाः दक्षिणतटे स्थितः
तीक्ष्णाछेदकरणात्मकम्। दश० २०११ तीक्ष्णा
निशिताः । उत्त० ३४९ |
तिक्खदाढ - तीक्ष्णाः निशिता दंष्ट्रा एव यस्य स तीक्ष्ण दंष्ट्रः । उत्त० ३४९|
तिक्खसिंगे- तीक्ष्णे निशिताये शृङ्गे विषाणे यस्य स तीक्ष्ण- शृङ्गः । उत्त• ३४९१
तिक्खा - परुषा । भग० ७६७ ।
तिक्खुत्तो- त्रिः कृत्वः । आव० १२४, ३५९। त्रीन् वारान् त्रिकृत्वा । भग० १४१
तिखुत्तो- तिण्णिवारा निशी २१८ अ तिग- त्रिकं यत्र रथ्यात्रयं मिलति । औप० ४ | त्रिकम् । आव० १३६ | त्रिकं यत्र स्थाने रथ्यात्रयमीलको भवति । औप० ५७ त्रिकं रथ्यात्रयमीलनस्थानम्। भग० १३७, २००, २३८ | त्रिकः - जीवाजीवनोजीवराशित्रयं तदभ्युपगन्तरोपि तथैव त्रिकाः। उत्त० १५२१ त्रैराशिक:राशित्रयख्यापकः । आव० ३११। त्रिकं-त्रिपथसमागमः । अनुयो० १५१ | यत्र रध्यानां त्रयं मिलति । स्था० २९४ कटिभागम् । उत्त० ४७५ ।
तिगडुगाईयं - त्रिकटुकादिकं सुण्ठीपिप्पलीमरिचकादिकम्। पिण्ड० ६५|
तिगपरिहीणो- त्रिकेण ज्ञानदर्शनचारित्रलक्षणेन हीनः ।
ओघ १७३१
तिमिति किंजल्कः स्था० ४८
मुनि दीपरत्नसागरजी रचित
वक्षस्कारपर्वत-विशेषः । स्था० ८०
५००|
तिक्ख तीक्ष्णा भेदिका । भग० १४०। तीक्ष्णः कटुः । उत्तः तिमिच्छि- प्राकृते पुष्परजः शब्दस्य तिगिंछि इति ६५३ | तीक्ष्णा वेगवती । भग० ३०६ | निपातः देशी शब्दो वा । जम्बू० ३०७ | तिमिच्छिकूट- शिखरिणिवर्षधरे एकादशकूटनाम स्था० ७२| उत्पातपर्वतः। प्रश्र्न० ९६ । उत्पातपर्वतः । स्था० ३७६ चमरेन्द्रस्य उत्पातपर्वतनाम स्था० ४८२ सम ३३॥ तिगिच्छिद्रहपतिकूटम्। जम्बू• ३८१। तिमिच्छिद्दह- तिगिछिः पौष्परजस्तत्प्रधानो द्रहस्तिगछिद्रहो नाम द्रहः । जम्बू• २०६ | तिगिच्छिते— चैकित्सिकं आयुर्वेदः । स्था० ४५१ । तिमिच्छी नगरीविशेषः जितशत्रुराजधानी विपा० ९५ तिगुणं - तिस्रवाः । ओघ० ११७
तिगुणुक्कंडो - त्रिगुणं त्रीन् वारान् यावत् उत्-प्राबल्येन कण्डवं-छटनं यस्य स त्रिगुणोत्कण्डः। पिण्ड॰ ६५। तिघरंतरं गृहत्रयात्परतः तृतीयान्तरात्परतः। निशी.
१८७ |
तिचक्खू - त्रिचक्षुः उत्पन्नमावरणक्षयोपशमेन ज्ञानं च श्रुत्वा वधिरूपं दर्शनं च अवधिदर्शनरूपं यो धारयति वहति स तथा य एवंभूतः सः चक्षुरिन्द्रियपरमश्रुतावधिभिरिति वक्तव्यं स्यात् । स्था०
[Type text]
तिगिंधिकूडे तिगिंछीकिंञ्जल्कस्तत्प्रधानकूटत्वात्तिगिंच्छि-कूटः। स्था॰
४८२
[40]
तिमिच्छविमानविशेषः सम• ३८८ चिकित्सा ज्ञाता०
११३ आव० ३४८ \
तिगिच्छकूडे उत्पातपर्वतः । भग. १७२२
तिमिच्छा - रोगप्रतिकारः । निशी० ६५आ। रोगप्रतिकारः । पिण्ड० १२१, १३२| चिकित्सा। व्यव० १९५अ । मतिविभ्रमः । आव ० ८१५ प्रश्न० १०९ | तिमिच्छायणसगोत्ते- ज्येष्ठागोत्रनाम् । सूर्य० १५० तिमिच्छायणे- चिकित्सायनं ज्येष्ठागोत्रम् । जम्बू०
१७१ |
तिजमलपदं - त्रयाणां यमलपदानां
समाहारस्त्रियमलपदम्, चतुर्विंशत्यङ्कस्थानलक्षणं अथवा तृतीयं यमलपदं षोडशा नामङ्कस्थानानामुपरितनाइकाष्टकलक्षणमिति वर्गषट्कलक्षणम्। अनुयो० २०६ |
"आगम- सागर- कोषः " [३]