________________
[Type text]
तिमिरविद्धसे- तिमिरं अन्धकारं विध्वंसयति अपनयति तिमिरविध्वंसः । उत्त० ३५१1 तिमिश्र गुहा गुहाविशेषः । नन्दी० २२८
तिमिसंधयारं तमिस्रान्धकारं अत्यन्ततमः प्रश्न. ९० तिमिसगुह- तमिश्रगुहा आक० १५०, ६८७। तिमिसगुहा वैताढ्यनवकूटे सप्तमः । जम्बू• ३४१॥ तिमिसगुहाकूड तमिस्रगुहाधिपदेवस्य निवासभूतं कूटं तिमि खगुहाकूटम् । जम्बू० जणा
तिमिसा तमिस्रा रजनी प्रश्न० ९८१
आगम - सागर- कोषः ( भाग :- ३)
तिमिस्स तमिस्रगुहा प्रश्न. १६३ तिमिस्सयावेएड् शल्यायते आव० ४२२
तिमीतिमिंगिलामच्छो- मत्स्यविशेषः । जीवा० ३६ । तिम्मणं व्यञ्जनम् ओघ० १३३१
तिम्मिअ-तीमित । आव० १३१ |
तिय- त्रिपथयुक्तं स्थानं त्रिकम् । ज्ञाता० २८| त्रिकं रथ्या त्रयमीलनस्थानम्। प्रश्न० ५८1 त्रिकं यत्र रथ्यात्रयं
मिलति तत् । जीवा० २५८ |
तियचउक्कं त्रिकचतुष्कम् । आव. ६७५ तियभंगो- त्रिकरूपो भङ्गः त्रिकभङ्गः भङ्गत्रयम्। भग० ८६।
तिरंजली तिरोहिताञ्जलिः । व्यव० २३७ आ तिरखंडिय - त्रिखण्डिकः स्तेनः । दशवै० ५२ | तिरासिय- त्रैराशिकः गोशालकमतानुसारी
निह्णवविशेषः। सूत्र० ४५|
तिरिअवेइया - तिर्यग्वेदिका यत्र सण्डासमध्ये हस्तौ नीत्वा प्रतिलिख्यते सा । ओघ० ११० | तिरिक्खजोणिया- तिर्यग्गतिप्रायतिर्यग्लोके योनयस्तत्र जाताः तिर्यग्लोके योनयः- उत्पत्तिस्थानानि ये ते तिर्यग्योनिजाः । जीवा० 331 तिरिघट्टना तिर्यग्धट्टना प्रत्युपेक्षणां कुर्वन् वस्त्रेण तिर्यक् कुट्यादि घट्टयति। ओघ० १०९ । तिरिच्छसंपाइ - तिर्यक् सम्पततीति तिर्यक्संपातः
पतङ्गादिः । दश० १६४
मुनि दीपरत्नसागरजी रचित
[Type text]
तिरियंकरेइ तिर्यक्करोति । सूर्य- ४६॥ तिरियंभित्ति- तिर्यग्भित्तिः शकटोर्दिवदादौ सड़कटामग्रतो विस्तीर्णा आचा० ३०२ तिरिय-नो प्रतिकुलं नो अनुकुलं वितिरिच्छ तिरियं । निशी० ६३ आ । तिर्यक् । सूर्य० ४५। तिर्यक्भित्तिप्रदेशः । जीवा० २०६। तिर्यक् दिशः अनुदिशश्च आचा० ६३॥ तीरितं तीरं पारं प्रापितम् । प्रश्न० ११३ | तिरियलोए - रुचकस्याधस्तान्नवयोजनशतानि
[43]
रुचकस्योपरिष्टान्नवयोजनशतानि तिर्यग्लोकः ।
प्रज्ञा० १४४ |
तिरियलोयतह तह स्थालं तिर्यग्लोके तङ्गमिव तिर्यग्लोकतट्टे तस्मिंश्च
स्वयम्भूरमणसमुद्रवेदिकापर्यन्ते अष्टादशयोजनशतबाहल्ये समस्ततिर्यग्लोके च प्रज्ञा० ७६ । तिरियलोयपयरं
रुचकसमाद्भूतलभागान्नवयोजनशतानिगत्वा
यज्ज्योतिश्चक्रस्योपरितनं तिर्यग्लोकसम्बन्धि एकप्रादेशिकमा काशप्रतरं तत् तिर्यग्लोकप्रतरम् । प्रज्ञा० १४४ |
तिरियवाए तिर्यगुद्गच्छन् यो वाति वातः स तिर्यग्वातः । प्रज्ञा० ३०| यस्तिर्यग्वाति वातः स तिर्यग्वातः जीवा. २९
अ।
तिरीडपट्टते वृक्षत्वङ्मयम् । स्था० ३३८ तिरीडो- वृक्षविशेषः । बृह- २०१ अ
तिरीलोपट्टो तिरीडस्क्खस्स वागो तस्स तंतू पट्टसरिसो सो तिरीलोपट्टो । निशी २५४ आ
तिरो - तिरोहितम् । बृह० १५९ अ
तिरिच्छा तिरिश्चीना अननुकूला
तिर्यक् पार्श्वतः | ओघ० १६८०
सदनुष्ठानप्रतिघातिका सूत्र० ३१९|
तिर्यगानुपूर्वी द्वितीयानुपूर्वी नाम प्रजा० ४७३॥
तिरियंकडु - तिर्यक्कृत्वा अपहस्त्य, हस्तयित्वा वा सूत्र तिर्यग्गामिनी नदीति तिर्यक् छिनत्ति सा। व्यव० २५
९० |
आ ।
तिरीडंति - किरिटं च मुकुटं धारयन्ति ये ते सम० १५८) तिरीड - तिरीटं मुकुटम्। प्रश्र्न० ७७ तिरीटं शिखरत्रयोपेतं मुकुटमेव। प्रश्र्न० ४८। किरीटानि मुकुट शिखरत्रयोपेतानि जम्बू. २०५१
तिरडपट्टए - वृक्षविशेषस्यवल्कभववस्त्रम् बृहः २०१
"आगम- सागर- कोषः " [३]