________________
[Type text]
आगम-सागर-कोषः (भागः-३)
[Type text]
तहमेय- यद्भवद्भिः प्रतिपादितं तत्तथैवेत्यर्थः। ज्ञाता० तात्पर्य-आसेवां विदितकर्मपरिणामो विदध्यात्। आचा०
४७। आप्तवचनावगतपूर्वाभिमतप्रकारवत्। भग०४६७ | १९८१ तहा-तथाशब्दः-अनुक्तसमुच्चयार्थः। उत्त० ५१५ तथा | तान-तता तन्त्री तानी भण्यते। स्था० ३९७। अनुयो. निर्देशे। आव० ४६६।
१३३ तहाकारो-तथाकारः-सूत्रप्रश्नगोचरः यथा भवद्भिरुक्तं ताप-सविता। स्था० १३३| तथेद-मित्येवंस्वरूपः। आव० ३५९।
तापक्षेत्रं- उदयास्तान्तरं, प्रकाशक्षेत्रम्। जम्बू०४५५। तहाभाव- यथा वस्तु तथा भावः-अभिसन्धि यत्र ज्ञाने उदयास्तान्तरम्। जम्बू. ४४२। तत्तथा भावं, अथवा यथैव संवेदयते तथैव भावो-बाह्य | तापिका-कटकद्वितयोपेता लोहस्थाली(तवी)। भग० ८५१ वस्तु यत्र तत्तथाभावम्। भग० १९३।
तामरसे- जलरुहविशेषः। प्रज्ञा० ३३। तहामुत्ति-तथामूर्ति-कथञ्चित्तत्स्वरूपम्। दशवै. तामलि-तापसविशेषः। उत्त०६८ भग. ५१४१ २१४१
तामालित्त-ताम्रलिप्तः-ईशानेन्द्रस्य तहारूवं-तथारूपं तथाविधस्वभावं
वैक्रियरूपकरणादिसा-मोपदर्शने बालतपस्वी। भग. भक्तिदानोचितपात्रमि-त्यर्थः। भग. २२६। तथारूप
१६४१ तथारूप उचितस्वभावः कञ्चनपुरुषः श्रमणा वा तामलित्तग-तामलित्तिकः सैन्धवः। व्यव. २०४ अ। तपोयुक्तः। उपलक्षणत्वादस्योत्तरग-णवान्नित्यर्थः। | तामलित्ती-सिन्धुसौवीरदेशे नगरी। बृह. २२९ आ। भग०१४१।
वङ्गेषु ताम्रलिप्ती आर्यक्षेत्रम्। प्रज्ञा० ५५१ तहारुव-तथारूप सङ्गतरूपम्। भग० १५५)
ताम्रलिप्तीईशाने-न्द्रस्य तहारुवा-तत्प्रकारस्वभावाः – महाफलजननस्वभावाः। वैक्रियरूपकरणादिसामोपदर्शकतापसनगरी। भग० निर०७ तहिंतहिं-तत्र यत्र देशे एकः। जीवा० १८१। तस्यैव देशस्य तामली-तामलिप्तनगर्यां गाथापतिः। भग० १६१| तत्र-तत्रैकदेशे। जम्बू०४४१
तामसबाणाः- यः पर्यन्ते सकलसंग्रामभूमिव्यापि तहिए-तथ्याः-सत्याः। ज्ञाता० १७७
महान्धत-मसरूपतया परिणमन्ते। जीवा० २८३। तहिया-तथ्याः-अवितथा निरूपचरितवृत्तयः। उत्त० सकलसंग्रामभू-मिव्यापि महान्धसरूपतया परिणताः
प्रतिवैरिवाहिनीषु विघ्नोत्पादका भवति। जम्बू. १२५ ता-तावत्-क्रमार्थः। सूर्य. ९।
तामलिप्ति-नगरविशेषः। उत्त०६०५। ताइ-त्राता-आत्मारामः साधुः। दशवै. २०६।
तायओ-तायते-सन्तानं करोति पालयति च सर्वापदभ्य ताइणं- तायिनां त्रायिणां वा। उत्त० ४९९।
इति तातः स एव तातकः। उत्त० ३९८१ ताई-तायी त्रायी वा। उत्त. ३५३। तायी वा त्रायीमोक्षम्। | तायत्तीस-त्रायस्त्रिंशः महत्तरकल्पः पूज्यस्थानीयः। भगवान् सर्वस्य परित्राणशीलः। सूत्र. ३९४|
औप. ५३ ताए-तायः सुदृष्टमार्गोक्तिः । दशवै० २६२।
तायत्तीसए-त्रायस्त्रिंशकः गुरुस्थानीयाः देवाः। जम्बू. ताओ-तातेत्यामन्त्रणम्। ज्ञाता० ३४।
१५९| ताडणं- ताडनं उरःशिरःकुट्टनकेशलुञ्चनादि। आव० ५८७ | तायत्तीसगा-त्रायस्त्रिंशाः मन्त्रिविकल्पाः। भग० ५०२। ताडनं- वधः। आव० ५८८
मन्त्रिकल्पाः। भग० १५४। महत्तरकल्पाः पूज्याः। स्था० ताडिओ-ताडितः-आहतः। उत्त०४६१|
११७ ताणं-त्राणं-बन्धुभिः पालनं जरातो वा रक्षणम्। उत्त० | तायत्तीसा-त्रायस्त्रिंशाः पूज्या महत्तरकल्पाः। उपा० १९३। त्राणं-स्वकृतकर्मणो रक्षणम्। उत्त० २२१। तानः- | २७ तानकः। भग० १४२। आव०६६१।
तार-ताराः तारकाः अर्धचन्द्राः। जम्बू० २१९।
१६१
५६२
मुनि दीपरत्नसागरजी रचित
[37]
"आगम-सागर-कोषः" [३]