________________
[Type text]
तपोऽनुष्ठानम् । दशवै० १९९ ।
तवोवहाणे तपउपधानं विशिष्टतपोविशेषः । सूत्र. १४९| तपउपधानं अनशनादिकम् बृह० २१५ आ तपउपा धानं द्वादशविधं तपः । सम० १०७ तव्वं (च्चं)णिगि- रत्तपडा । निशी० ७७आ। तव्वइरित्तदंसणे- तद्व्यतिरिक्तदर्श अभिग्रहीतमिथ्यादर्शन-प्रत्ययिकीक्रियायाः द्वितीयो भेदः । आव० ६१२|
तब्वज्जं तद्वर्जः बुदबुदवर्ज-वर्षम्। आव ०७३३| तव्वणिय- रक्तपट्टलिङ्गः । आव० ६२८ । तवर्णिकः, तच्च ण्णिकः- बौद्धः आव०६३६| तव्वण्णिगिणी - तद्वर्णिकी आव०६४०१
आगम - सागर- कोषः ( भाग :- ३)
तव्वण्णियसढगा - तच्चनिकश्राद्धी आव० ७९९, ८०० | तव्वत्थुए– तदेव-परोपन्यस्तसाधनं वस्त्विति-उत्तरभूतं वस्तु यस्मिन्नुपन्यासोपनये स तद्वस्तुकः । स्था०
२५९|
तव्वत्थूपन्नास तदवस्तूपन्यासः, उपन्यासस्य प्रथमो भेदः। दशवें ५५
तव्विवरीए यादृशं वस्तु स्वप्ने दृष्टं तद्विपरीतस्यार्थस्य जाग रणे यत्र पाप्तिः स तद्विपरीतस्वप्नो यथा कश्चिदात्मनं मेध्यविलिप्तं स्वप्ने पश्यति जागरितस्तु मेध्यमर्थ कञ्चन प्राप्नोतीति । भग० ७०९ |
तव्विहायरियविरहो
तद्विधःसम्यगविपरीततत्त्वप्रतिपादन-कुशलः आचर्यतेऽसावित्याचार्यः सूत्रार्थावगमार्थ मुमुक्षुभिरासेव्यत इत्यर्थः, तस्य विरहः अभावः
तद्विधाचार्यविरहः आव० ५९७
तसरेणु - त्रस्यति पौरस्त्यादिवायुप्रेरितो गच्छति यो रेणुः स त्रसरेणुः अनुयो० १६३३ पौरस्त्यादिवायुप्रेरितस्त्रस्यति गच्छतीति त्रसरेणुः । स्था॰ ४३५। त्रस्यति-पौरस्त्यादिवायुप्रे-रितो गच्छति यो रेणुः स त्रसरेणुः। भग० २७७| जम्बू० ९४ तसवाइया— त्रीन्द्रियजन्तुविशेषः । जीवा० ३२ तसा जसा तेजोवायुद्धीन्द्रियादिकाः । सू० १५५ साःसन्ति अभिसन्धिपूर्वकमनभिसन्धिपूर्वकं वा ऊर्दध्वमध- स्तिर्यक् चलन्तीति बसा तेजोवायवो
मुनि दीपरत्नसागरजी रचित
[36]
[Type text]
वीन्द्रियादयश्च । जीवा० ९ | तसा त्रसन्तिउष्णाद्यभितप्ताः सन्तो विवक्षि तस्थानादुद्द्विजन्ते गच्छन्ति च छायायासेनार्थ स्थानान्तर मिति त्रसा:वीन्द्रियादयाः । प्रज्ञा० ४७४१ त्रस्यन्तीति त्रसाःचलनधम्र्माणः बसनामकर्मोदयवर्त्तित्वात् चसाः स्था० १३४ प्रस्यन्तिर-तापाद्युपतप्तौ छायादिकं प्रत्यभिसर्पन्तीति त्रसाः-वीन्द्रियादयः । उत्त० २४४ । त्रसाःतेजोवायवो गतियोगात् त्रसाः । स्था० १२४| तसिए- शुष्कः-आनन्दरसशोषात्। ज्ञाता०६८। तसिया- त्रसनं त्रस्तं-दुःखदुद्वेजनम्। दशवे. १४१॥ उद्वीग्नः । ज्ञाता० ९४ | भग० १६६ । तस्करावस्कन्दः- चौरावपातः । नन्दी० ६३ | तस्सन्नी- तस्य संज्ञा तत्संज्ञा तज्ज्ञानम्। आचा० २१५| तस्साभवइ- तस्या भवति । आव० २२५| तस्सेवी यमपराधमालोचयिष्यति तमेवासेवते यो गुरुः स तत्सेवी तस्मै यदालोचनं तदपि तत्सेवीति । भग ९१९। य दोषा आलोचयितव्यास्तत्सेवी यो गुरुस्तस्य पुरतो यदालो चनं स तत्सेविलक्षण आलोचनादोषः ॥
स्था० ४८४ |
तह तथा तथैव। भग० १२१। सेवकः सन् यथैवादिष्यते तथैव यः प्रवर्तते सः । स्था० २२४, २१४| तहक्कार- सूत्रव्याख्यानादाँ प्रस्तुते गुरुभिः कस्मिंश्चिद् वचस्युदिरिते सति यथा भवन्तिः प्रतिपादयन्ति तथैवैतदित्येवं करणं तथाकारः अविकल्पगुर्वाज्ञाभ्युपगमः । अनुयो० १०३ | म गच्छा० १२०| तथाकरणं तथाकारः स च सूत्रप्रना - दिगोचरः, यथा भवद्भिरुक्तं तथैवेदमित्येवं स्वरूपः वाचनाप्रतिश्रवणयोः उपदेशे सूत्रार्थ कथने अवितथमेतदिति तथाकार: प्रतिश्रवणे च तथाकारः । स्था० ४९९ |
तहणा-यथा वस्तु तथा ज्ञानं यस्य तत्तथाज्ञानं सम्यदृष्टि जीवद्रव्यं तस्यैवावितथज्ञानत्वात्, अथवा यथा तद्वस्तु तथैव ज्ञानं-अवबोधः प्रतीतिर्यस्मिंस्तत्तथाज्ञानम्। स्था० ४८१।
तहत्ति यथापूर्वसाधवो गृहणन्ति। ओघ० १५५१ तहनाणे यथा प्रच्छनीयार्थे प्रष्टव्यस्य ज्ञानं तथैव प्रच्छक- स्यापि ज्ञानं यत्र प्रश्ने स तथाज्ञानः
जानत्प्रश्नः । स्था० ३७६ ।
"आगम- सागर- कोष" [३]