________________
[Type text]
तलिय - तल्पं शयनीयः । ज्ञाता० २०५ |
तलिया- उवाहणा । निशी० ६० अ । तलिका । स्था० २३४ | तलिका उपानहः । बृह० १०१ अ पात्रीवि शेषाः । भग०
५४८
तल्लग - तल्लक:- सुराविशेषः । जम्बू० १००| तलिच्छा तत्तद्विवक्षितं वस्तु लब्धुमिच्छत इति तल्लिप्सुः । ज्ञाता० ९८
तल्लेश्य:- प्रत्युपेक्षणाभिमुखः । औघ० ११६ ॥ तल्लेस- तल्लेश्यः कामध्वजा शुभात्मपरिणामविशेषः । विपा० ५३३ तल्लेश्यः तच्चितः। ओघ० ११७ तल्लेश्य:भगव-वचनगतशुभात्मपरिणामविशेषः । लेश्यादिकृष्णादिद्रव्यसाचिव्यजनित आत्मपरिणामः। ऑप.
आगम - सागर- कोषः ( भाग :- ३)
६० |
तव तपः अनशनादि । प्रश्न. १३२२ तपः- उत्तराध्ययनेषु त्रिंशत्तममध्ययनम् । उत्तः १ तपः भद्रमहाभद्रादि । उत्त॰ १२८। तपोमदः यत्तपसो मानम् । आव० ६४६ । तपस्त्या-गयोः सतो निर्वर्तितवान् । ज्ञाता० १२३ | स्था० २००१ तपः अनशनादिपूर्वकर्मनिर्जरणफलम्। प्रश्नः १०२॥ तपः- धर्म्मध्यानादि सूर्य० ४॥ तपः अनशनादि । सूर्य- ४ जम्बू. ५२१ दशवे. ११०] तपःभक्तपरिजानादिकमशनम्। उत्तः ४०७ तपःधर्मध्यानादि भग० १२] तपः पृथिव्यादिसंघट्टनादाँ निर्विग (कृ) तिकादि। आव० ६७४ । तपः- ध्यानम् । ज्ञाता०
९।
तवए- तक्कं-सुकुमारिकादितलनभाजनम्। विपा० ५८ तवकरणं तपःकरणं तपः कृतिः । आव• ४६६ । तवगं तापिका प्रश्न. १४
तवणा- तपनं रविकरनिकरसन्तापरूपम् । उत्त० ५९९ । तवणि घृतपात्रविशेषः । ऑप० ९९| तवणिज्जं तपनीयं- आरक्तं सुवर्णम्। जम्बू• २४1 जीवा. १८१, ८६४। तपनीयं-सुवर्णविशेषः । सूर्य० २६४ | प्रज्ञा० ९९| जीवा० २७३, १७५| तपनीयं रक्तसुवर्णम् । जम्बू०
५४ |
तवणिज्जपट्ट- तपनीयपट्टः रक्तस्वर्णमयपट्टकाः लोके महलू इति प्रसिद्धौ । जम्बू० २११ | तवणिज्जमया- तपनीयमयानि रक्तस्वर्णमयानि। जम्बू० २८म
मुनि दीपरत्नसागरजी रचित
[35]
[Type text]
तवणिज्जुज्जल्लंबूसगं - तपनीयोज्ज्वललम्बूसकम् ।
आव० १२४ |
तवणीयपवरलंबूस- पलम्बन्तमुत्तदामम्। आचा० ४२३ | तवति तपति तप्तो भवति जीवा० २४८ तवतेणे तपस्तेनः क्षपकरूपकल्पः । दशकै १८९१ तपस्ते-नः- परसम्बन्धि तप आत्मनि परप्रतिपत्तितः सम्पादयंस्त-पस्तेनः । प्रश्न० १२५ | तवतेयसिरी- तपस्तेजः श्रीः । आव० ७९३ । तवनियम - तपोनियमो - नियत्रितं तपः । सम० ११७ तवविणय- तपोविनयः- अपनयति तपसा तमः अज्ञानं उपनयति च स्वर्ग-मोक्षं यः स विनयः । दशवै० २४१| तवसंजमपडियारं तपः संयमप्रतिकारः- तपः संयमावेव प्रतिकारः । आव० ५८६ ।
तवसंजमो- तपः संयमः तपः प्रधानः संयमः । आव० ३२६ तपः संयमः- तपः-अनशनादिस्तत्प्रधानः संयमः पञ्चाश्रव - विरमणादिः । उत्त० १४४ | तवसमाही- तपः समाधिः तृतीयं विनयसमाधिस्थानम् । दशवै० २५५|
तवसा अनशनादिना । जम्बू० १६ ।
तवस्सी - विकिद्वतवकारी निशी. १४ आ अनशनादि विचित्रतो युक्ताः सामान्यसाधवो व ज्ञाता० १२३ तपस्वी उग्रतपश्चरणरतः । दशवै० ३१॥ तपस्वीविकृष्टक्षपकः । दशकै २०५ तपस्वी तपोऽस्यास्तीति, विकृष्टाष्टमादि तपोऽनुष्ठानवान्। उत्त॰ ८४| तपस्वीनिदानादिविरहिततया प्रशस्ततपोऽन्वितः । उत्त॰ १८५| करवीरलताभ्रामकः कश्चित् । उत्त० २९५| शिष्यः । औप० ३३॥ विचित्रानशनादिलक्षणं तपोविद्यते यस्य सः सामान्यसाधुर्वा । आव० ११९ । तवाइसओ- तपोऽतिशयः। दशवै० १०५ तवारिहे तपोऽहं निर्विकृतादिकं तपः । औप- ४२ ॥ निर्विकृ-तिकादि तल्लक्षणां शुद्धिं यदर्हत्यतिचारजातं तत्ततोऽहम्। भग० ९२०
तवेंति- तापयन्ति। सूर्य • ६ ३ | तपन्ति मन्दाङ्गाररूपतां प्रतिपद्यन्ते । जम्बू० ४१९ |
तवे तपति अपनीतशीतं करोति यथा वा सूक्ष्मं पिपीलिकादि दृश्यते तथा करोति। भग ७ तवोकम्मं तवः कर्म आव० १८८॥ तपः कर्म
* आगम- सागर - कोष : " [३]