________________
[Type text]
आगम-सागर-कोषः (भागः-३)
[Type text]
तारए-संसारसागरमिति गम्यते तेन तथा तारयति तत-स्तालवज्जङ्घ यस्य तत्। ज्ञाता० १३७ परानप्युपदेशवर्तिन इति तारकः। सम. ५
तालणा-ताडना चपेटादिदानानि। औप० १०३। ताराओ-तारकः-अन्यांस्तारयतीति। जीवा० २५६। चपेटादिदा-नम्। प्रश्न० १०९। ताडनातारगा- पूर्णभद्रयक्षेन्द्रस्य चतुर्थी अग्रमहिषी। स्था० करादिभिराहननम्। उत्त० ४५६। २०४१
तालतोयाणि- तालतोयानि। बृह. १७३ अ। तार(य)ग्गं-ताराग्रं तारापरिमाणमभिधेयम्। सूर्य. ९। तालनं-चपेटादिना हननम्। औप० १०७। तारग्गहा-तारकाकाराग्रहाः तारकग्रहाः। स्था० ३५५) तालपलंब- फलविशेषः। आचा० ३४८। तालप्रलम्बः। भग० तारय-तारकः-विपृष्ठवासुदेवशत्रुः। आव० १५९।
३६९। तारया- यक्षेन्द्रस्य चतुर्थी अग्रमहिषी। भग० ५०४। तालपिशाच-पिशाचविशेषः। स्था० ५०२ पिशाचभेदवितारा-ताराः-ज्योतिष्कभेदविशेषः। प्रज्ञा०६९। ताराः शेषः। प्रज्ञा०७० अश्विन्यादिनक्षत्राणि। सूत्र० ४०२। सुभूममाता। आव० तालपिसाय-तालवृक्षाकारोऽतिदीर्घत्वेन पिशाचः तालपि१६१| कार्तवीर्यपत्नी। आव. ३९२
शाचः। ज्ञाता० १३७ ज्योतिष्कविमानानि
तालपुट-विषविशेषः। उत्त० ३१८ सयो घाति यत्रौष्ठअधिकारान्नक्षत्रजातीयज्योतिष्कानां विमानानीत्यर्थः पुटान्तर्वर्तिनि तालमात्रकालविलम्बतो मृत्युपजायते जम्बू.४९९। ज्योतिर्विमानरूपा। स्था० ३६। भग. १९५५ तत्। उत्त० ४२९। भरतक्षेत्रे सप्तमचक्रवर्तिमातृनाम। सम० १५२। तालपुडं- तालपुटं विषविशेषः। आव० ३७४। जेणं ताला तारारूपाणि-तारका एव। सम० १४०
संपुडिज्जइ तेणं भरेणं मारयतीति। दशवै० १२७ अ। तारारूव-तारारूप-तारकजातीयम्। सम० १६ स्था० तालफलं- प्रलम्बं फलविशेषः। दशवै. १७६। ४४८। तारारूपाः-तारिकारूपाः। जम्बू० २९२ तार- तालवेंट-तालपत्राशाखेत्यर्थः। निशी० ६० आ। कमात्रम्। स्था० ११५ तारारूपः तारिकारूपः। जीवा. तालयंट-तालवन्तं वायूदीरकमेव दविपटादि। प्रश्न०८। १९९|
तालवंट-तालवृन्तं तालाभिधानवृक्षपत्रवृन्तं पत्तछोट तारावलि-पञ्चमनाट्यभेदः। जम्बू०४१६|
इत्यर्थः। ज्ञाता०४८१ तारूवत्ता- तद्रूपता-नीललेश्यास्वभावः। भग० २०५१ तालवृन्तं- वीजनकम्। उत्त० ९० व्यजनम्। जम्बू० ताल-तालाभिधान एकः। भग० ३६९। कंशिकादिशब्दवि- | ४१११
शेषः। स्था० ३९६। वृक्षविशेषः। स्था० १८५, ५०० तालवेंट-तालवन्तं विद्याविशेषः। व्यव० १३३ आ। भग. हस्ततालः। स्था०६३। हस्तताला समुत्थ उपचारा- ४७४। च्छब्दः। अनुयो० १३२ तालवृक्षफलविशेषः। बृह. १३५ | तालसम-नट्टविशेषः। निशी. १यत्परस्पराहतहआ। तालः-हस्तगमः। दशवै०८८1 ताडः। सम०८०३।। स्ततालस्वरानुवति भवति तत् तालसमम्। स्था० कंशिका जम्बू०६३। गीतादिमानकालः। जम्बू. १३७ ३९६। यत्परस्पराभिहतहस्ततालस्वरानुसारिणा स्वरेण तालः-घनवाद्यविशेषः। जम्ब० २०६। वलयविशेषः। गीयते तत्। अनुयो० १३२॥ प्रज्ञा० ३३। तालः। जीवा० २६६। कंसिका। जीवा० १६२, तालसुसंपउत्तं- परस्पराहतहस्ततालस्वरानुवति यद् २१७। प्रज्ञा० ८९।
गीतं तत्, यद् मुरजकंशिकादीनामातोद्यानामाहतानां तालउड-तालपटं
यो ध्वनिर्यश्च नृत्यन्त्या नर्तक्याः पादोत्क्षेपस्तेन तालमात्रव्यापात्तिकरविषकल्पमहितमिति।
समं तत् तालसुसंप्रयु-क्तम्। जम्बू० ४०।। विषविशेषः। दशवै. २३७। ज्ञाता० १९०|
तालसुसंप्रयुक्तं-परस्पराहतहस्तताल-स्वरानुवर्ति यद् तालए-आवत्तणपेढियाए। निशी. ५९ आ।
गीतं तत्। यत् मुरजकंसिकादीनामातोद्या-नामाहतानां तालजंघ-तालो वृक्षविशेषः। स च दीर्घस्कन्धो भवति यो ध्वनिर्यश्च नृत्यन्त्या नर्तक्याः पादोत्क्षेपस्तेन
मुनि दीपरत्नसागरजी रचित
[38]
"आगम-सागर-कोषः" [३]