________________
[Type text]
प्रचय- कायः । स्था० २१७ |
प्रचुरा - प्रशस्ता अतिशायिनी वा । स्था० ३३२
प्रजन प्रसवः । नन्दी० १६१ | चिह्नम् । बृह० २४ अ प्रज्ञप्ति - स्वसमयप्ररूपणा । व्यव० २८९ | विद्यादेवी नाम - निक्षेपः । ज ० ९|
आगम- सागर-कोषः ( भाग :- ३)
प्रज्ञा स्वबुद्धिः सूर्य. ३६८१ बुद्धिः । स्था० ५१९ प्रकर्षेण जायते उत्सर्गापवादः तत्। बृह० १३० अ प्रज्ञापना- प्रज्ञापनोपाङ्गं तस्यैव प्रथमं पदं च । जीवा०
४१६ |
प्रज्ञाप्तं प्रज्ञया भव्यजन्तुभिराप्तं प्राप्तम् । अनुयो रा प्रणाला - जिह्विका । जम्बू० २९१।
प्रणालिका - रुढिः । जीवा० ८ |
प्रणिधानं प्रयोगः आव• ८३४१ प्रणिधानम्। भग० ५०१ प्रणिहितेन्द्रिय- पिहितेन्द्रियः । प्रश्न० १६०| प्रतरपरिमण्डलं विंशतिपरमाण्वात्मकं
विंशतिप्रदेशावगाढं च, तच्चैवं प्राच्यादिषु चतसृषु दिक्षु प्रत्येकं चत्वारश्र्चत्वारोऽणवः स्थाप्यन्ते विदिक्षु च प्रत्येकमेकैकोऽणुः स्थाप्यन्ते । प्रज्ञा० १२ प्रतरभेद - अभ्रपटलस्येव स्था० ४७५१ अभ्रपटलानामिव यो भेदः । भग० २२४ |
प्रतारयति छलति । नन्दी० १५७|
प्रति अनुरुपं समानम् । नन्दी० ४३|
प्रतिकारविधिः- उपायविधिः । नन्दी० १६२
प्रतिकृति - प्रतिमा । आचा० ८०| सदृशः । सूर्य० २६४|
प्रतिचारण प्रतिचारकः आव० २०९॥ प्रतिच्छन्दभूतः सदृशः । नन्दी० १४७ प्रतिच्छन्ना- भूते नवमभेदः । प्रज्ञा० ७० | प्रतिजिहवा शरीरावयवः । प्रज्ञा० ४७३ प्रतिजिह्विक आत्मोपघातकः । सम० ६७ प्रतिज्ञप्त वैयावृत्यकरणायापरै रुक्तः अभिहितः ।
आचाοन
प्रतिद्वन्द्वी प्रतिपक्षी नन्दी० १५०
प्रतिनियत प्रतिभक्तम्। प्रज्ञा० ३२९ ॥ प्रतिनिर्यातव्य- समर्पणीयम् । व्यव० ३०७ आ । प्रतिपत्तिः
सर्वातिशयनिधानमतीन्द्रियार्थोपदर्शनाव्यभिचारि चेदं जिनप्रवचनमित्येवंरूपा प्रतिपत्तिः । सम० १२५५ रीतिः ।
मुनि दीपरत्नसागरजी रचित
[Type text]
आव० ४४१ । कालः । प्रज्ञा० ३८५ | नन्दी० १६७ | वार्ता | वारकः । नन्दी० ५१ | उपमा। व्यव० २७४ | प्रतिपादनता प्रतिपत्तय इति विग्रहः । सम० १२० | प्रतिबोधक-गृहचिन्तकः । व्यक• २२२ अ
प्रतिभा - प्रकाशः । जीवा० १६४ | मतिविशेषः । प्रज्ञा० ५९ । प्रतिमा- कायोत्सर्गः । आव० १४३ | प्रतिमाकल्पिकः साधुभेदविशेषः । भगः ॥ प्रतिमानं गुञ्जा, वल्लादि । स्था० १९८८ सुवर्णादिमानहेतुः गुञ्जादि । जम्बू० २२७ प्रतिमाप्रतिपत्तिः प्रतिज्ञा स्था० ३८९ प्रतिरूप असाधारणं रूपं आकारों यस्य स सूर्य० 1 प्रतिरूपयोगयोजन औपचारिकविनयविशेषः । उत्त० ५०| प्रतिरूपा भूतद्वितीयो भेद प्रज्ञा० ७० प्रतिवचन- उत्तरम् । सूर्य- ११। प्रतिविधान- उपायः । नन्दी० ६१। प्रतिविशिष्ट- असाधारणम् । सूर्य० २ प्रतिशठः- प्रतिपक्षी शठः । नन्दी० १५२ | प्रतिशब्दः - पडहवाची । नन्दी० १७३ | प्रतिशलाकापल्य: सङ्ख्यापरिणामे द्वितीयः पल्यः । अनुयो० २३७
प्रतिश्रान्तः- विश्रान्तः बृह० १५ आ
प्रतिष्ठा - गाथा निश्चितिश्च । आव० ८०४ |
-
प्रतिष्ठानपुरं विद्यामन्त्रद्वारविवरणे मुरुण्डराजधानी । पिण्ड० १४२
प्रतिसंलीन- गुरुसकाशेऽन्यत्र वा कार्य विना न यतस्ततश्चेष्टते। उत्तः ३४७५
प्रतिसंलीनताप्रतिमा पञ्चप्रतिमायां चतुर्थी सम० ९६ । प्रतिसेवक कारणभावेऽपि पञ्चकादीनि
प्रायश्चितस्थानानि प्रतिसेवते। व्यव० ३११
प्रतिसेवना- सम्यगाराधनविपरीता प्रतिगता वा सेवना । स्था० ३३७ |
प्रतिसेवनानुलोम्य आलोचनानुलोम्यः, ये यथाssसेवितः । आव० ७८१ ।
प्रतिसेवमान:- प्रथमभङ्गवत्ती व्यव० ८आ। प्रतीत्यमहत्- आपेक्षिकम्। दशवै० १००|
प्रतोली- नगरद्वारम् । नन्दी. १४९। नगरस्यैव कपाटम् । सम० १३८ |
[268]
"आगम- सागर- कोष" [३]