________________
[Type text]
आगम-सागर-कोषः (भागः-३)
[Type text]
पौषधं -पर्वादिनानुष्ठानमुपवासादि। ज्ञाता० ३४। | पौण्डरीक- षष्ठं महाकुष्ठम्। प्रश्न० १६१। पोसहपडिमा- पौषधकाले प्रतिमा, पञ्चमी श्रावकप्रतिमा। | सप्तमहाकुष्ठी पञ्चमः। आचा. २३५ आव० ६४६।
पौरुषघ्नी- भिक्षाविशेषः। उत्त. २०० पोसहिय-पौषधिकः-आसन्नपारितपौषधव्रतः। ज० प्पिणण-अर्पणम्। आव० १०३
२१३। पौषधिकः-अष्टम्यादिषु पर्वेष परं तपः कारयतः। | प्र- 'प्र' शब्दः-अनुवृत्तार्थे। जम्बू. ४१५। 'प्र' शब्दः व्यव० ३९६अ।
आदिकर्मार्थः। जम्बू. २७। 'प्र' शब्दः आदिकर्मार्थत्वे। पोसहियतव-पौषधिकः-अष्टमीपाक्षिकादिपौषधे भवं स्था० १४३ पौषधिकं तच्च तत् तपश्च पौषधिकतपः। व्यव. २८ प्रकम्पित-विधूतः, अपनीतः। आव० ५०७) आ।
प्रकर-धान्यस्य मर्दनम्। ओघ०७५ पोसहोववास-पौषधः पर्वदिनमष्टम्यादि तत्रोपवसनं, प्रकरण- संखडी। ओघ० ४७। जिनवचनमुपादातुं प्रकारः। अभ-क्तार्थः-पौषधोपवासः। स्था० २३६। पौषधोपवासः आव० ६८। प्रकृतं, प्राघूर्णभोजनादिकम्। पिण्ड० १४८१ अष्ट-म्यादिषु पर्वदिनेषूवसनं
आचा० ३२८१ आहारशरीरसत्काराब्रह्मव्यापारपरि-वर्जनमित्यर्थः। प्रकर्ष-भावसारम्। दशवै० ११६ ज्ञाता० १३४१ पौषधः रूढ्या पर्वः, पर्वाणि
प्रकर्षगति-पारम्पर्यम्। आचा० १७४। अष्टम्यादितिथयः, पूरणात् पर्व,
प्रकामशायी-अतिनिद्रः। दशवै० २३५ धर्मोपचयहेतुत्वादित्यर्थः पौषधे उपवासन पौषधोपवासः प्रकारकास्न्यम् - कतिचित्पर्यायान्वितम्। उत्तर नियमविशेषाभिधानं चेदं पौषधोपवासम्। आव० ८३५। ५५५ पौषधोपवासः-पर्वदिनोपवसनम्। भग० २६८। प्रकाशः- श्वेतता। सूर्य०६। ओजः। सूर्य०७ पौषधोपवासः-पर्वदिनोप-वसनम्। भग० ३२३। प्रकाशक्षेत्र-उदयास्तान्तरं तापक्षेत्रम्। जम्बू०४५५) पौषधोपवासः-अष्टम्यादिपर्वदिनेषू-पवसनम्। औप. प्रकाशदीप-प्रकाशाय दीपः प्रकाशदीपः। आचा. २४७। १०१| पौषधोपवासः। आव०८३५१
प्रकीर्णक- चामरम्। प्रश्न०७० पोसहोववासनिरय- पौष-पुष्टिं कुशलधर्मणां धत्ते प्रकीर्णकथा-सा चोत्सर्गकथा, द्रव्यास्तिनयकथा वा,
यदाहार-त्यागादिकमनुष्ठानं तत्पौषधं तेनोपवसनं- । कथायाः चतुर्थो भेदः। सम. २४॥ अवस्थानमहोरात्रं यावदिति पौषधौपवास इति, अथवा प्रकृतिः- प्रजा। आचा० ११, २८११ पौषधं-पर्वदिनमष्टम्यादि तत्रोपवासः-अभक्तार्थः | प्रकृष्ट-प्रधानः। सूर्य०६। सर्वसूक्ष्मः-निरंशः। अनुयो. पौषधोपवास इति, इयं व्युत्पत्तिरेव, प्रवृत्तिस्त्वस्य ६७ शब्दस्याहारशरीरसत्काराब्रह्मचर्यव्यापारपरि- प्रेक्षते- गणयति आलोचयति च। आव० ५२६) वर्जनेष्विति, तत्र पौषधोपवासे निरतः-आसक्तः प्रेक्षापूर्वकारिता-। आव० ८५०। पौषधोप-वासनिरतः (यः) सः। श्रावकस्य चतुर्थी प्रक्षेपक-साधनामेवार्थाय या वस्त्रस्थापना स। बृह. प्रतिमा। सम० १९।
१०२ पोह- गोमयं छगणपोहः। पिण्ड० ८३।
प्रगाढा-प्रकर्षवती। स्था०४६१। पोहत्तं- पृथुत्वम्। भग० १३१। पृथुत्वं-विस्तारः। प्रज्ञा० प्रगुणं- सरलम्। उत्त० १२६। २९३।
प्रगृहीततर-पूर्वस्थानाद् पोहत्तिए- पृथत्वसूत्र-बहुवचनसूत्रम्। भग० २१८। भक्तपरिजेगितमरणरूपात्प्रकर्षण ग्रहोऽत्र पोहव्वं-वित्थारो। निशी. १३९ अ।
पादपोपगमने, प्रगहिततरमेतदित्यर्थः। आचा० २९४| पौण्डक-पौण्डज-यद्वमनितिन्दुकोद्भवं यथा कर्पाससूत्रम् | प्रगृहीता- षष्ठी पिण्डैषणा। आचा० ३५७। | उत्त०५७१
| प्रग्रहः- रश्मिः । उत्त०५०७)
मुनि दीपरत्नसागरजी रचित
[267]
"आगम-सागर-कोषः" [३]