________________
[Type text]
आगम-सागर-कोषः (भागः-३)
[Type text]
प्रत्यञ्चा-ज्या-धनुष्यारोप्यमाणा रज्जुः। भग० १९३ | प्रदेशार्थता- प्रकृष्टो देशः प्रदेशो निरवयवोऽशः, स जीवादवरिकेति। सूर्य. २श दवरिका। सूर्य.४८। जीवा- चासावर्थ-श्चेति प्रदेशार्थः, तस्य भावः प्रदेशार्थतादवरिका। सूर्य० २३३। धनुःसत्का जीवा। उत्त० ३११| | गुणपर्यायाधारा-(रता) अवयवलक्षणार्थतेतियावत्। प्रत्यवस्था-समाधानम्। आचा० १२१
स्था० ११ निरंशदे-शार्थता परमाणत्वमितिभावः। प्रत्यवस्थान- प्रतिवचनम्। बृह० १३६ अ। गुरुकथनम्। अनुयो० ६७ दशवै०२१
प्रदेशोदीरणा-प्राप्तोदयैर्नियतपरिमाणकर्मप्रदेशः प्रत्याख्याताशनादिभोजनं-सप्तमः शबलः। प्रश्न. १४४। सहाप्राप्तो-दयानां नियतपरिमाणानां कर्मप्रदेशानां प्रत्याख्यान-कषायस्य दवितीयो भेदः। आचा०९१| यदवेदनं सा। स्था० २२१। प्रत्याख्यानक्रिया-सूत्रकृताङ्गदवितीयश्रुतस्कंधे प्रदोषसमयः- प्रातःसमयः। जीवा० १९३। तृतीयमम-ध्ययनम्। स्था० ३८७।
प्रद्युम्न-कृष्णस्य अहमधन्यत्वे दृष्टान्तः। स्था० ४३३। प्रत्याख्यानत्रय-संभोगोपकरणाहाराणां प्रत्याख्यानम्। प्रद्धोतः- गणिकाभिरभयकुमारवञ्चकः। सूत्र० ३२९, ३१३| उत्त०५८८1
वारत्रकमहर्षेरुपहसिता। बृह. ३०६ आ। प्रत्याचक्षीत-अपन्हवीत। आचा० ४४।
प्रद्वेषः- वैरम्। उत्त० २६५। प्रत्याचक्षे-प्रतिषेधस्यादरेणाभिधानं करोमीति। आव. प्रधानः-महान् प्रभूतो वा। आव०५९६) ४५५
प्रधानक्षत्रिय-संकरक्षत्रियः-दविजेन क्षत्रिययोषितो प्रत्यात्मेन्द्रकाणि-अहमिन्द्राणि। सम०४३।
जातः। आचा०1 प्रत्यालीढ-आलीढाविपरीतं स्थानम्, पञ्चस्थाने प्रधानफरक-वरफलकम्। प्रश्न०४७।
द्वितीयम्। उत्त० १०५। अग्रतो मुखमाधाय दक्षिणमुरुं प्रधानाग्र-सचित्तादि। आचा० ३१८ पश्चान्मुखमप-सारयति अन्तरा चापि पादवोन्यं च । प्रधावसि-प्रकर्षेण प्रकृतो वा धावसि। बृह. १९१ आ। पादास्ततः पूर्वप्रकारेण युध्यते तत्प्रत्यालीढम्। व्यव० प्रपञ्चते- व्यक्तीकरोति। स्था० ५२० ४६ आ। तृतीयं योध-स्थानम्। आचा० ८९। स्था० ३। प्रपञ्चयति-संसयति विस्तारयति। स्था० ५२०० प्रत्यावर्त्तः- नाट्यविशेषः। जम्बू०४१४|
प्रपञ्चितज्ञः-विनेयविशेषः। उत्त० ४७ प्रज्ञा० ४२५१ प्रत्युत्पन्न-लोकरूढम्। स्था०४९७।
प्रपुन्नाटा-स्वापविबोधवत्त्यौषधिः। आचा०६६। प्रत्युपेक्षितं-आलोकितम्। आचा० ४२८।
प्रबध्नाति- ग्रन्थिबन्धं करोति। भग० २०२। प्रत्युपेक्षेत-पर्यालोचयेत्। आचा० ३५१|
प्रभञ्जन- लोकपालविशेषः। स्था० २०५। रत्नसञ्चयकूटप्रत्यूषः- गोषः। आव०७८११
द्वितीयनाम। स्था० २२४। प्रत्येकबुद्धाः- प्रतीत्यकं किञ्चित् वृषभादिकं
प्रभव-जम्बूस्वामिशिष्यः परम्परागमवान्। आव० ५७ अनित्यतादि-भावनाकारणं वस्तु बुद्धाः-बुद्धवन्तः
तालोदघाटिन्यवस्वापिन्यादिभिरुपेतः चौरः। व्यव. परमार्थमिति प्रत्येक-बुद्धाः। स्था० ३३
२४०। चतुर्दशपूर्वी। उत्त० २४०। अनाचीर्णे दृष्टान्तः। प्रथमानुयोग-तीर्थंकरादिपूर्वभवादिव्याख्याग्रन्थः। स्था० बृह. १६६अ। ४९१। दृष्टिवादे चतुर्थो भेदः। सम०४१।
प्रभवा-प्रभवति। उत्त. ३५२ प्रदर्शन-चिह्नम्। आव० ८३०
प्रभविष्णुः- सहिष्णुः। बृह. १७६अ। प्रदर्श्यन्ते- उपमाप्रदर्शनेन। नन्दी० २१२।
प्रभा-आकारम्। जम्बू० ३१९। प्रदानं- यः सम्प्राप्तो धनोत्सर्गः, उत्तमाधममध्यमः। प्रभावति-उदायनराज्ञी। प्रश्न० ८९।
प्रतिदानं तथा तस्य, गृहीतस्यानमोदनम्। स्था० १५२। प्रभाविच्छरितं- | नन्दी. १६७१ प्रदीपित-ज्वालितम्। उत्त० ३७८१
प्रभास-वृत्तवैताढ्ये देवः। स्था०७१। प्रदेशनिष्पन्न-द्रव्यप्रमाणे प्रथमो भेदः। स्था० १९८१ प्रभूतः- महान् प्रधानो वा। आव. ५९६|
मनि दीपरत्नसागरजी रचित
[269]
"आगम-सागर-कोषः" [३]