________________
[Type text]
पुरिसादाणीय- पुरुषैरादीयते पुरुषादानीयः। निर० २२। पुरुषाणां मध्ये आदानीयः- आदेयः पुरुषादानीयः । भग० २४८
आगम-सागर-कोषः ( भाग :- ३)
पुरिसुत्तम- पुरुषोत्तमः-चतुर्थो वासुदेवः । आव० १५९| पुरुषाणामुत्तमः। जीवा० २५५ । पुरुषाणां मध्ये तेन तेन रूपाद्यतिशयेन ऊर्ध्ववर्तित्वादुत्तमः पुरुषोत्तमः महावीरः । भग०७
पुरिसोत्तम- पुरुषाणां मध्ये तेन तेनातिशयेन रूपादिनोद्ग-तत्वाद् ऊर्ध्ववर्त्तित्त्वादुत्तमः पुरुषोत्तमः। सम० ३।
पुरिसोवयार- पुरुषोपचारः- कामशास्त्रप्रसिद्धः विपा० ४५| पुरीष- पची | ओघ० १५२ | विट् । नन्दी० १५२॥ ज्ञाता० ४९| पुरुष- शङ्कुः पुरुषशरीरं वा । नन्दी० २०५ | पुरुषच्छाया- चक्षुः स्पर्शः। जम्बू० ४४२ | पुरुषविज्ञान- किमयं प्रतिवादी पुरुषः साङ्ख्यः सौगतोऽन्यो वा प्रतिभादिमानितरो वेति परिभावनम् । उत्त० ३९|
पुरुषवृषभा- किंपुरुषभेदविशेषः । प्रज्ञा० ७०| पुरुषा- किंपुरुषभेदविशेषः । प्रज्ञा० ७०| पुरुषोत्तमा- किंपुरुषभेदविशेषः । प्रज्ञा० ७०| पुरेकडं- पुरा-पूर्वं तत्कालापेक्षया कृतं विहितम् । उत्त
३३५|
पुरेकम्म- पुरः भोक्ष्याम इति पुरः कर्म । दशवै० २०३ | पुरेकम्मकय- पुरः-अग्रतः कृतं प्रक्षालनादिकं कर्म-क्रिया
यस्य । आचा० ३४१|
पुरेकम्मिया- पुरः कर्म यस्यामादौ सा प्राभृतिका पुरःकर्मिका । आव० ५७६ ।
पुरेक्खड- पुरस्कृतः-अनागतकालभावी। प्रज्ञा० ५६३। पुराकृतं-पूर्वभवकृतम्। प्रश्न० २२
पुरेवाय मनाक् सनेहवाताः । भग० २१२ ॥ पुरेवाया- पुरोवाताः-मनाक् स्नेहवाताः । ज्ञाता० १७१| पुरेसंखडी- पुरःसङ्खडी पूर्वाह्णसंखडी। बृह० १३५। पुव्वदिव्वे पुरे संखडी | निशी० ३१० अ । पुरेसंथुया- पुरःसंस्तुताः भ्रातृव्यादयः । आचा० ३३६ | पुरःसंस्तुताः-यदन्तिके प्रव्रजितस्तत्संबधिनः। आचा०
3931
पुरोसंखडी- पूर्वाह्णे या क्रियते पुरःसङ्खडी । पूर्वाह्णेया
मुनि दीपरत्नसागरजी रचित
[Type text]
संखडी । बृह० १७९ आ ।
पुरोहड - गृहपुरतः । आव ० १९४ । अग्रद्वारः । ओघ० १९८ गिहस्स वा पासे अंगणं । निशी० १२७ अ | गृहप
श्चाद्भागः। बृह॰ ३१०आ। दुःशीलजनपरिवृतम्, बृह० ९ अबृह० ४९ अ
पुरोहितअरयण- पुरोहितरत्नं शान्तिकर्मकृत्। जम्बू॰
२६३|
पुरोहित-सपुरजणवयस्स रण्णो जो होमजावादिएहिं असिवादि पसमेति। निशी० २०९ अ । पुरोहितःशांतिकर्मकारी । स्था० ३९९ |
पुरोहिरयण- पुरोहितः शान्तिकर्मकारी । स्था० ३९८ | | पुरोहिय- पुरोहितः कार्य प्रति प्रवर्त्तयिता। सूत्र० २८३ पुरोहितः-शान्तिकर्मकारी। प्रज्ञा० १०६। पुरोहितः शान्तिकर्मकारी। जीवा॰ ३९३। पुरोहितः शान्तिकर्ता । उत्त॰ ३९७। पुरोहितः शान्तिकर्मकारी । प्रश्र्न० ९६ । पुरोधा-पुरोहितः शान्तिकारी। स्था० ४६२। पुरोहितःशान्तिकर्मकारी | प्रश्न० ७९ |
पुलंपुलं- पुलम्पुलं-अनवरतम्। औप० ४६ । अनवरतम्।
प्रश्न० ५०|
पुलंपुलप्पभूया- पुलम्पुलप्रभूता-अनवरतोद्भूता । औप०
४६।
पुलक- पृथ्वीकायभेदः । जीवा० २३ | ग्राहविशेषः । सम०
१३५|
पुलग- पुलकः-लवः। सूर्य॰ ४। पुलकः-बिन्दूः । सूर्य० ४। पुलकः-ग्राहविशेषः। जीवा० ३६। पुलको लवः। राज० ५७। पुलको-द्रव्यत्वे सति बिन्दुः। राज० ५७। पुलकः रत्नविशेषः। ज्ञाता० ३४ । पुलकः- लवः । निर० २। पुलकः-लवः। ज्ञाता० ९। पुलकः - लवः । विपा० ३४ | पुलनिप्पुलाय- पुलाकनिष्पुलाकः- संयमासारतापादकदोषरहितः मुनिः । दश० २६८
पुलय- पुलकः- लवः । भग० १२ | पुलकः लव, सारो वा वर्णातिशयः। औप॰ ८३। पुलककाण्डं-रत्नप्रभाखरकाण्डे पुलकानां सप्तमं, विशिष्टो भूभागः । जीवा० ८९| पुलकः। प्रज्ञा० २७। पुलकः-सारः वर्णातिशयः, बिन्दुः । भग॰ १२। पुलकः-लवः। जम्बू० १५। पुलकः- मणिभेदः ।
उत्त० ३८९ |
पुलया- ग्राहविशेषः । प्रज्ञा० ४४ |
[254]
“आगम-सागर-कोषः " [३]