________________
[Type text] आगम-सागर-कोषः (भागः-३)
[Type text] पुला- पुलकिका लघुतरस्फोटिका। स्था० ४२१। पूर्वाङ्ग-चतुरशीतिवर्षलक्षप्रमाणम्। जम्बू. ४८५। पुलाकत्वं- ऋद्धिविशेषः। स्था० ३३२॥
चतुरशीतिवर्षलक्षप्रमाणं पूर्वाङ्गम्। स्था० ८६। पूर्वाङ्गपुलाकादि-साधुभेदविशेषः। भग०४।
चतुरशीतिवर्षलक्षानाम्। भग० २११, ८८८1 पूर्वाङ्गःपुलाकिमिया- पुलाकृमिः अपानवायुप्रदेशोत्पन्ना कृमिः। प्रथमदिवसनाम। ज० ४९०। पूर्वाङ्गः। सूर्य. १४७ जीवा० ३१| पुलाकिमिया नाम
चतुरशीतिः वर्षशतसहस्राणि यानीति गम्यते तदेकं अपानवायुप्रदेशोत्पन्नकृमिः। प्रज्ञा० ४१।
पूर्वाङ्गम्। जम्बू. ९१। पूर्वाङ्ग-चतुरशीतिलक्षवषैः। पुलाग- असारः। उत्त० २५६। प्लाकः-निर्ग्रन्थे प्रथमभेदः। अनुयो० १०० व्यव० ४०२ । असारं-निष्पावादीनि धान्यानि पुव्वंति-प्लवन्ते-गच्छन्ति। भग०६७० विकटपलांदुलसुणादीनि दुर्गन्धानि
पुव्वंभागा- पूर्वभागानि चन्द्रस्याग्रयोगीनि। स्था० ३६८। क्षीरचिंचिणिकाद्राक्षरसा-दीनि वा। बृह. २११ अ। सूर्य. १०४१ पुलाकम्-असारं वल्लचनकादि। उत्त० २९५। पुलाकं- पुव्व- पुरा-परिचिता मातृपित्रादयः पूर्वः। उत्त० २९०। यवनिष्पावादि। आचा० ३१५
पूर्वः- परिमाणं वर्षाणां सप्ततिकोटिलक्षाः षट् पुलागलधि-लद्धिविसेसो। निशी० २७६ अ।
पञ्चाशच्च कोटिसहस्राः। आचा० २४६। पृ पुलात- पुलाकः-आसेवापुलाकः। स्था० ३३७। पुलाकः- 'पालनपूरणयो' रित्यस्य धातोः पूर्यते प्राप्यते पाल्यते तंदुलकणशून्या पलंजि तद्वद् यः तपःश्रुतहेतुकायाः च येन कार्यं तत्पूर्वम्। नन्दी०१४१| विशिष्टं पूर्वोपलब्धं सङ्घा-दिप्रयोजने चक्रवर्त्यादेरपि चूर्णन समर्थाः चिह्न पूर्वम्। अनुयो० २१३। पूर्व-चतुरशीतिः पूर्वाङ्गलब्धेस्सजीवनेन ज्ञानादयतिचारसेवनेन वा
शतसहस्राणि। जीवा० ३४५। पूर्वश्रुत-प्रत्याख्यानम्। संयमसाररहितः स पुलाकः। स्था० ३३६)
आव० ४७९। पूर्व-कारणम्। दशवै० ८२। 'पृपालनपुरणयो' पुलाय- पुलाकः-निस्सारो धान्यकणः पुलाकवत्पुलाकः रित्यस्य धातोः पूर्यते प्राप्यते च येन कार्यं तत्पूर्व संयमसारापेक्षया स च संयमवानपि मनाक् तमसारं औणादि-कोवक्प्रत्ययः, कारणमित्यर्थः। नन्दी० १४१। कुर्वन् पुलाक इत्युच्यते। भग० ८९१।
पूर्वाङ्गमेव चतुरशीतिलक्षगुणितं पूर्वम्। स्था० ८६। पुलिंद- पुलिन्दः-शबरः-अनार्यविशेषः। भग० १७०| उस्सगो। निशी. १४६ अ। चतुरशीतिः पूर्वाङ्गशपलिन्द्रः-चिलातदेशनिवासी म्लेच्छविशेषः। प्रश्न. १४॥ तसहस्राणि यानीति गम्यते तदेकं पूर्वम्। जम्बू. ९१। म्लेच्छविशेषः। प्रज्ञा० ५५। पुलिन्द्रः
चतुरशीत्त्या लक्ष्यैः पूर्वाणैः पूर्वम्। अनुयो० १०० भिल्लजातिविशेषः। आव० ८२९। पुलिन्द्रः। ओघ० २२३। पूर्वः-अतीतः। प्रज्ञा० ५०९। पूर्वः-कालमानविशेषः। भग० पुलिन्द्रः-देश-विशेषः। ज्ञाता०४१।
२७५। पूर्वः। भग० ८८1 पक्-पौर्णमासिरमावासिश्च। पुलिंदि- पुलिन्द्रीः धात्रीविशेषः। ज्ञाता०४१।
भग० ५७७। पूर्व-अतिक्रान्तम्। आचा० १६७। पूर्वः-असंयपुलिंदी-म्लेच्छविशेषः। भग० ४६०।
मोऽनादिभवाभ्यासात्तेन। आचा. १९२१ पुलिअ-पुलितं-गतिविशेषः। जम्बू० २६५१
पव्वकालिवयणं- पूर्वकालिकवचनं वक्तुकामस्य वचनाद् पुलिन्द्र-म्लेच्छविशेषः। आचा० ३७७।
यत् पूर्वतरमभिधीयते पराभिप्रायं लक्षयित्वा पुलिन्द्रदेशजः- पुलिन्दुयः। जम्बू. १९१।
तत्पूर्वकालिकं वचनम्। प्रश्न० ३० पुलिय- पलितं-गतिविशेषः। भग० ४८० औप०७०| जम्ब० | पुव्वकीलिय- स्त्र्यादिभिरेव पूर्वकालभावि ५२९।
दुरोदरादिरमणा-त्मकं पूर्वक्रीडितम्। उत्त० ४२६। पुलिस- पुरीषम्। उत्त० १३७
पूर्वक्रीडितं-गृहस्था-वस्थायां द्यूतादिरमणलक्षणम्। पुलीन्द्र- वनचरः। प्रश्न० ३८१
स्था० ४४५। पूर्वक्रीडितं- गृहस्थावस्थाश्रयं पुलुय-पुलकः-ग्राहविशेषः। प्रश्न
द्यूतादिक्रीडनम्। प्रश्न० १४०। पुव्वंग- पूर्वाङ्ग-चतुरशीतिवर्षशतसहस्राणि। जीवा० ३४५] | पुव्वग- श्रामण्यपूर्वकम्। ओघ० २०३।
मुनि दीपरत्नसागरजी रचित
[255]
"आगम-सागर-कोषः" [३]