________________
[Type text]]
आगम-सागर-कोषः (भागः-३)
[Type text]
षकारः-साधिताभिमतप्रयोजनम्। सूर्य.२९६)
पुरुषवरगन्धहस्ती। जीवा० २५५। पुरुष एव पुरुषकारः-अभिमानविशेषः। स्था० २३।
वरगन्धहस्ती पुरुषवरगन्धहस्ती महावीरः। भग०७ पुरिसक्कार- पुरुषकारः पौरुषाभिमानः पुरुषक्रिया वा। | पुरिसवरपुंडरीय- पुरुष एव वरं पुण्डरीकं प्रधानं भग० ५७। पुरुषकारः-पुरुषाभिमानः। भग० ३२३। धवलसहस्र-पन्नं पुरुषवरपुण्डरीकं महावीरः। पुरुषाणांपुरुषकारः-कर्मशत्रून् प्रति स्ववीर्योत्कर्षलक्षणः। दशवै. तत्सेवकजीवानां वरपुण्डरीकमिव-वरच्छत्रमिव। भग. ११०| पुरुष-कारः- अभिमानविशेषः। प्रज्ञा० ४६३। ७। वरं च तत्पुण्ड-रीकं पुरुषवरपुण्डरीकम्। सम० ३। पुरुषकारः अभि-मानविशेषः। स्था० ११६। पुरुषाकारः- पुरुषो वरपुण्डरीकमिव संसारजलासङ्गादिना पौरुषाभिमानः पुरुषक्रिया। जम्बू० १३०
धर्मकलापेनेति पुरुषवरपुण्डरीकः। जीवा० २५५। पुरिसक्कारपरक्कम- पुरुषाभिमानेन
पुरिसविचओ- पुरुषविचयः पुरुषा विचीयन्ते-मृग्यन्ते साधितस्वप्रयोजनः। भग० ३११|
विज्ञानद्वारेणान्वेष्यन्ते येन सः। उत्त० ३१७) पुरिसगार- पुरुषकारः-अभिमानविशेषः। ज्ञाता०७१। परिसविजय- पुरुषविजयः-केषाञ्चिदल्पसत्त्वानां तेन पुरिसच्छाया- पुरुषच्छाया-प्रथमतः सूर्यस्योदयमानस्य | ज्ञान-लवेनातिधिप्रयुक्तेनानर्थानुबन्धिना विजयात्। दृष्टिपथप्राप्तता। सूर्य. १८१
सूत्र० ३१८५ पुरिसजाता- पुरुषजातानि पुरुषप्रकाशः। स्था० ११३॥ पुरिसविज्जा- उत्तराध्ययनेष् षष्ठमध्ययनम्। सम०६४। पुरिसजाया- पुरुषजातानि पुरुषप्रकाराः। स्था० १३१| | पुरिसवेद- पवणविकोवितपत्तिधणंतरजलिय पुरिसजुग- पुरुषयुगं-पुरुषकालम्। स्था० ४३१। पुरुषयगं- तिव्वएलालदव-ग्गिसमाणोवत्तलक्खणो चुरिसवेदो। पुरिसजुगाइं पुरुषाः-शिष्यप्रशिष्यादिक्रमव्यवस्थिता | निशी० ३१ अ। युगा-नीव-कालविशेषा इव क्रमसाधर्म्यात्पुरुषयुगानि। | पुरिसवेय- पुरुषस्य वेदः पुरुषवेदः। पुरुषस्य स्त्रियं सम०६८
प्रत्यभि-लाष इत्यर्थः, तद्विपाकवेद्यकर्मापि पुरुषवेदः। पुरिसजुगा- पुरुषा-गुरुशिष्यक्रमिणः पितापुत्रक्रमवन्तो वा | प्रज्ञा० ४६९। पुंसः स्त्रियामभिलाषः। पुंवेदः। जीवा० १८१ युगानि इव पुरुषयुगानि। स्था० १७८१
पुरिसवेसिणी- पुरुषद्वेषिणी देवदत्ता गणिका। दशवै. पुरिसनिवडण- पुरुषनिपतनं महायुद्धादिकार्यभूतम्। भग० १०८1 १९७|
पुरिससिंह- पुरुषसिंहः-सिंह इव सिंह पुरुषश्चासौ पुरिसपुंडरीय- पुरुषपुण्डरीकः-षष्ठो वासुदेवः। आव० १५९। | सिंहश्चेति पुरुषसिंहः। सम० ३। पुरुषाणां मध्ये पुरिसपुर- पुरुषपुरं- नग्गतिराजधानी। उत्त० ३०४॥ शौर्याधिक्येन सिंह इव सिंहः पुरुषसिंहः महावीरः। भग० पुरिसयार- पुरुषकारः-अभिमानविशेषः, पुरुषकर्तव्यम्। ७ पुरुषसिंहः-तीर्थकरादिः। आव० १७९। पुरुषसिंहःस्था० ३०४१
पञ्चमो वासुदेवः। आव० १५९। पुरुषः सिंह इव परिसलक्खण- त्रयोत्रिंशतमकला। ज्ञाता० ३८
कर्मगजान् प्रति पुरुषसिंहः। जीवा० २५५। परिसवरगंधहत्थि- वरश्चासौ गन्धहस्ती च
पुरिससेण- पुरुषसेनः-अनुत्तरोपपातिकदशानां वरगन्धहस्ती पुरुष एव वरगन्धहस्ती
प्रथमवर्गस्य चतुर्थाध्ययनम्। अनुत्त० १। पुरुषवरगन्धहस्ती, यथा गन्धहस्तिनो गन्धेनैव अन्तकृद्दशायां चतुर्थवर्गस्य चतुर्थमध्ययनम्। अन्त० सर्वगजा भज्यन्तो तथा भगवतस्तद्देशविहरणेन
१४१ ईतिपरचक्रदुर्भिक्षजनडमरकादीनि दुरितानि परिसादाणिय- पुरुषश्चासौ पुरुषाकारवर्तितया शतयोजनमध्ये नश्यन्तीति अतस्तेन
आदानीयश्च आदेयवाक्यतया पुरुषादानीयः। उत्त. पुरुषवरगन्धहस्तिनः। सम० ३१
२७०| पुरुषैर्वाss-दानीयो ज्ञानादिगुणतया। उत्त० २७० पुरिसवरगंधहत्थी- पुरुषोवरगन्धहस्तीव
पुरुषादानीयः- पुरुषाणां मध्ये आदानीयः-उपादेयः परचक्रदुर्भिक्षमारिप्र-भृतिषुद्रगजनिराकरणेनेति | पुरुषश्चासावादानीयश्चेति वा। स्था० ३६९।
मुनि दीपरत्नसागरजी रचित
[253]
"आगम-सागर-कोषः" [३]