________________
[Type text]]
आगम-सागर-कोषः (भागः-३)
[Type text]
पुरतोउदया- पुरत उदया। सूर्यः ९५१
क्रियमाणतया तिर्यक्कृतवस्त्रप्रस्फोटनात्मका पुरत्थरुयग- पौरस्त्यरुचकम्। ज्ञाता० १२७)
क्रियाविशेषः। उत्त० १४१। परिमम्। ओघ० १०८ पुरत्थि- प्रातः। सूत्र० ४२२१
पूरिमम्। ओघ० १०८ पूरिम-यत् पूरणतो भवन्ति पुरत्थिम- पूर्वादिक्। जम्बू०४७
कनकादियप्रतिभावत्। ज्ञाता० १७९। पुरत्थिमतुंगार- पूर्वतुङ्गारः। आव० ३८७।
पुरिमड्ढ- पुरिमार्द्धपुरत्थिमसत्तासुय- पूर्वसत्त्वासुकः। आव० ३८६। प्रथमप्रहरद्वयकालावधिप्रत्याख्यानम्। आव० ८५२। पुरवर-नगरैकदेशभूतम्। प्रश्न. ९२। राजधानीरूपम्। पुरिमताल-महाबलराजधानी। विपा० ५५ विनीतानगर्या प्रश्न०६९।
उद्यानस्थानं-पुरिमतालम्। आव० १४७, २१० चित्रपुरवरधम्म- पुरवरधर्मः प्रतिपुरवरं भिन्नः क्वचित् जन्मस्थानम्। उत्त० ३८२। उदितोदयराज्ञः पुरः। नन्दी. क्वचि-विशिष्टोऽपि पौर भाषाप्रदानादिलक्षणः १६६। उदितोदयस्य राजधानी। नन्दी.१६६। नगरम्। सदवितीया योषिद-गेहान्तरं गच्छतीत्यादिलक्षणो वा। भग० ६५३। पुरिमतालः नगरविशेषः। जम्बू. १५०| दशवै. २२१
पुरिमतालं-पुरविशेष ऋषभदेवस्य पुरसमाणवो- मागधः। ज्ञाता० १३३।
केवलोत्पत्तिस्थानम्। आव० १३९। पुरा- पूर्वभवः। ज्ञाता० २०५१
पुरिमपुर- द्रव्यव्युत्सर्गे गान्धारविषये नग्गतिराजधानी। पुराकाउं- पुरस्कृत्य-आश्रित्य पुरस्कृत्य-मुख्यतयाऽङ्गी- आव० ७२० कृत्य। उत्त० २८३
पुरिमयाल-पुरिमतालं- पारिणाभिक्यां नगरविशेषः। पुराण- पच्छाकडो। निशी० १२० । पच्छाकडो। निशी. आव० ४३० ३२५ अ। पश्चात्कुतः। बृह. १२७ । प्रभूतवर्षघृतः। | पुरिमा- भरतैरावतेषु चतुर्विशतेरादिमाः। स्था० २९६| उत्त० २९४। चिरन्तनम्। स्था० २९४। पुराणो-पुरातनम्। उसभसामिणो सिस्सा। निशी. ३५३ अ। ज्ञाता० ३। बृह. २९३ अ। वृद्धः-शास्त्रविशेषः। स्था० | पुरिमार्द्ध- पूर्वाह्णलक्षणं प्रत्याख्यानविशेषः। स्था० २६८। ४५२। बहुकालीनम्। स्था० ३६४। पुराणः-अग्रेतनः। । | पुरिय- पुरिकानगरो। आव० २९४। प्रज्ञा० ५०३। पुराणः। आव० ४०८। पुरातनवस्तुविषयम्। | पुरिल्ल- पुरोवर्ती अभिधारित आचार्यः। बृह० १३२ अ। स्था० ४५०। जूर्णम्। ओघ० १३८१ अनेकभवो
पुरातनम्। व्यव० ३१ अ। पौरस्त्यः । आव० ३४८१ पात्तत्वेन। चिरन्तनम्। उत्त० ८५
| पुरिवट्टा- पुरिवर्ता आर्यसार्धपञ्चविंशतिजनपदे जनपदः। पुराणकुम्मास- पुराणकुल्माषं
प्रज्ञा०५५ बहुदिवससिद्धस्थिततकुल्मा-षम्। आचा० ३१५) | पुरिसंतकड- पुरुषादपरः पुरुषः पुरुषान्तरं तत्कृतं वा पुराणगहणं- प्राग्गृहित-चोलपट्टादेः कर्पूरादिनाग्रहणम्।। | पुरुषान्तरकृतम्। आचा० ३२५४ बृह. २८५आ।
पुरिस- पुरुषः-जन्तुः मनुष्यो वा। आचा० २४। पुरुषःपुराणसंविग्ग- प्राक्संविग्नः पश्चात्पार्श्वस्थः। बृह. १४२ सामायिकलाभे दृष्टान्तः। आव० ७५। पुरि शयनात् अ। यस्तु संविग्नमुण्डितत्वात् पूर्व संविग्नः पुरुषः। दशवै० ५५ पुरुष-पारिणामिकादिरूपम्। दशवै. पश्चाद्वसन्नीभूतः स पुराणसंविग्नः। बृह. २०७ आ। ११५ पुरुषः-शकुः पुरुषशरीरं वा। नन्दी० २०५१ पूर्णःपुराणसड्ढ- पुराणश्राद्धः। आव० ७६९।
सुख-दुःखयोः पुरि-शयनाद्वा, पुरुषोजन्तुः। आचा० पुराणिय- पौराणिकम्। आव० ४३२१
१६८। पूर्णः-सुखदुःखानामिति पुरुषः। परि शयनाद्वा। पुरिमंतरंजि-पुरमन्तरन्जि
आव० ४६। पुरुषः पुरुषं ध्वन्नित्यादिवक्तव्यतार्थः त्रैराशिकनिह्नवोत्पत्तिस्थानम्। आव० ३१२
चतुस्त्रिंशत्तमं। भग० ४२५। पुरि शयनात्। पुरुषः-जीवः। परिम- कर्दममयं कुण्डिकारूपं अनेकछिद्रं पुष्पस्थानम्।
| ज्ञाता०४९। दशवै० ८७। आदिमम्। आव० ५६३। पूर्वाः-पूर्व | पुरिसकार- पुरुषकारः-पौरुषाभिमानः। सूर्य० २८६। पुरु
मुनि दीपरत्नसागरजी रचित
[252]
"आगम-सागर-कोषः" [३]