________________
[Type text]
पुप्फसालसुय- पुष्पसालसुतः-पुष्पशालगाथापतिपुत्रः।
आव० ३५५ |
पुप्फसिंग- विंशतिसागरोपमस्थितिकदेवविमानम् । सम० ३८
पुप्फसिद्ध- विंशतिसागरोपमस्थितिकदेवविमानम् । सम
३८
पुप्फसुहुमं- पुष्पसूक्ष्मं-वटोदुम्बराणां पुष्पाणि । दशवै० २३०। पुष्पसूक्ष्मं वटोदुम्बराणां पुष्पाणि तानि तद्वर्णानि सुक्ष्माणि । स्था० ४३० | वडउंबरादीणि संति पुप्काणि सुहुमाणि । दशकै० १२१ | पुप्फसेण- पुष्पसेनः-पारिणामिकीबुद्धिदृष्टान्ते पुष्पभद्रनगरे राजा । आव० ४२९|
पुप्फावकिण्णं- पुष्पाणीव इतस्तोsवकीर्णं विप्रकीर्णं पुष्पाव-कीर्णम्। जीवा० ३९८
आगम-सागर-कोषः ( भाग :- ३)
स्थितः। सूर्य० १३०|
पुयलि- पुततटिं-पुतप्रदेशम्। भग० ६७९, ६८४। पुयावइत्ता- प्लावयित्वा अन्यत्र नीत्वाऽऽर्यरक्षितवत्, पूतं वा दूषणव्यपोहेन कृत्वा या सा पूतयित्वा । स्था० २७६। 'प्लुङ्गतौ' इति प्लावयित्वा अन्यत्र नीत्वा आर्यरक्षितवद् या प्रव्रज्या दीयते सा । स्था० १२९| पुरंदर- पूश्च शरीरमप्युच्यते तद्विकृष्टतपोऽनुष्ठानतो, दारयतीव दारयतीति पुरन्दरः। उत्त॰ ३५१। असुरादिपुराणां दारणात् पुरन्दरः-इन्द्रः । भग० १७४ पुरन्दरः-लोकोक्त्या च पूर्वारणात् पुरन्दरः । उत्त० ३५० पुरंदरजसा- कुम्भकारकटे देवी । व्यव० ४३२अ । पुरन्दरयसा-जितशत्रुराजकन्या । उत्त० ११४। पुरंदरा- चंपाणामणगरी तत्थ खंदगो राया तस्य भगिणी । निशी० ४४ अ
पुर- नगराद्येकदेशभूतं प्राकारावृतम् । स्था० २९४ | निशी०
२६५अ
पुरओ पुरतः अग्रतः । ज्ञाता० १९२ । पुरओकाउं- अग्रे विधाय पुरस्कृत्य वा प्रधानीकृत्य वा। भग० १२३|
पुप्फावत्त- विंशतिसागरोपमस्थितिकदेवविमानम् । सम०
३८|
पुप्फासव- पुष्पासवः । प्रज्ञा० ३६४ । पुष्पासवः-पुष्परससारः । जीवा० ३५१ |
पुप्फाहार- पुष्पाहारकः । निर० २५|
पुप्फिआ - पुष्पिता-यासु ग्रन्थपद्धतिषु गृहवासमुत्कलनपरित्यागेन प्राणिनः संयमभावपुष्पिताः सुखिता उषिता भूयः संयमभावपरित्यागतो दुःखावाप्तिमुकुलनेन मुकुलिताः पुन-स्तत्परित्यागेन पुष्पिताः प्रतिपद्यन्ते ताः पुष्पिताः । नन्दी० २०७
पुप्फिया- निरयावल्युपाङ्गस्य तृतीयो वर्गः । निर० ३,
२१ ।
पुप्फुत्तर- पुष्पोत्तरं-विमानविशेषः। उत्त० २९९। विमानवि-शेषः। आचा० ४२१। पुष्पोत्तरः-शर्कराभेदः। जम्बू० ११८ |
पुप्फुत्तरवडिंसंग
विंशतिसागरोपमस्थितिकदेवविमानम् । सम० ३८ | पुप्फुत्तरा- पुष्पोत्तरा-आस्वादविशेषः । प्रज्ञा० ३६४ | पुप्कुत्तरि- पुष्पोत्तरावतंसकः- विमानविशेषः । आव ०
१७७ |
पुप्फोत्तरा- पुष्पोत्तरा। जीवा० २७८ |
पुप्फोवयार- पुष्पोपचारः-पुष्पप्रकारः। सम० ६१। पुप्फोवयारसंठित- पुष्पोचारसंस्थितः शतभिषानक्षत्रसं
मुनि दीपरत्नसागरजी रचित
[Type text]
पुरकम्म- भिक्षायाः पुरतः प्रथममेव यत्कृतं कर्म कडुच्छुका-दिप्रक्षालनादि तत् पुरःकर्म। ओघ० १७०। पुरःकर्म-अप्कायभ्रक्षिते प्रथमभेदः भक्तादेर्दानातपूर्वं चत्साध्वर्थं कर्म हस्त-मात्रादेर्जलप्रक्षालनादि क्रियते तत्पुरः-कर्म। पिण्ड॰ १४९| पुरक्कार- पुरस्कारः-सद्भूतगुणोत्कीर्त्तनम्।
वन्दनाभ्युत्थाना-सनप्रदानादिव्यवहारश्च । आव० ६५८| पुरस्करः-अभ्यु-त्थानासनादिसम्पादनम्। उत्त० ८३| पुरस्कारः-सर्वकार्ये-ष्वग्रतः स्थापनम्। आचा० २१६ | पुरस्कारः-राजादिकृता-भ्युत्थानादिः । भग० ३९। पुरस्करणं-पुरस्कारः-गुणवान-यमिति गौरवाध्यारोपः। उत्त॰ ५८०। पुरस्कारः- अभिमानविशेषः । ज्ञाता० १४० | पुरक्खड- पुरस्कृतः-परोवर्त्ती। भग० २६। पुरस्कृतःपुरोवर्त्तीि भविष्यन्। भग० २११। पुरस्कृतःअतीसमयः । सूर्य. १९९
पुरच्चरण- पुरश्चरणम्। उत्त॰ २६३। पुरच्छिम- पूर्वदिक् । स्था० ६८ | पौरस्त्यः । भग० ६ । पूर्वस्याम्। जम्बू॰ ७३।
[251]
“आगम-सागर-कोषः " [३]