________________
[Type text]
आगम-सागर-कोषः (भागः-३)
[Type text]
पुष्पभद्रनगराधिपतिः। आव०६८८ पुष्पकेतुः-पुष्पपुरे | पुप्फपुर- पुष्पकेतो राजधानी। बृह. २१८ आ। राजा। बृह. २१८ आ।
पुप्फपूयय- पुष्पशेखरम्। ज्ञाता० २०५१ पुप्फग-बुध्नम्। ओघ० ११७
पुप्फबेटिया- त्रीन्द्रियविशेषः। प्रज्ञा०४२| पुप्फचंगेरिया- पुष्पचङ्गेरिका। जम्बू. ३९०
पुप्फभई- पुष्पभद्रं-गङ्गातटे नगरम्। आव०६८८। पुप्फचंगेरी- पुष्पचगेरी। जीवा० २१४, २३४|
पुष्पभद्र पारिणामिकी दृष्टान्ते नगरम्। आव० ४२९। पुष्पचङ्गेरी। जम्बू.४१०
पुप्फमाणव- पुष्पमाणवः-लक्षणविशेषः। जीवा. १८९। पुप्फचूल- पुष्पचूलः-वैनयिक्यां पुष्पसेनराजपुत्रः। आव० । | पुप्फमाला- पुष्पमाला अधोलोकवास्तव्या सप्तमा ४२९। पुष्पचूलः-पुष्पभद्रनगराधिपतिः पुष्पकेतोः पुत्रः। दिक्कुमारी। जम्बू० ३८३। पुष्पमाला-अधोलोकवास्तव्या आव०६८८ पुष्पचूलः-अङ्गेषु चम्पास्वामी, यो ब्रह्म- दिक्कुमारी। आव० १२११ पत्न्याश्चुलिन्या भ्राता। उत्त० ३७७)
पुप्फय- पुष्पकः-ईशानेन्द्रस्य विमानकारी देवः। जं०प० पुप्फचूला- पार्श्वनाथस्य प्रथमा शिष्या। सम० १५२॥ ४०५ पुष्पचूला-वैनयिक्यां पुष्पसेनराजपुत्री। आव० ४२९। पुप्फयविमाण- पुष्पकविमानम्। आव० १४४। आर्विकालाभद्वारे आर्या। आव० ५३७। पुष्पभद्रनगरे पुप्फलेस-विंशतिसागरोपमस्थितिकदेवविमानम्। सम० पुष्पकेतोःपुत्री। आव०६८८ निरयावलिकायाः चतुर्थवर्गे ___३८ साध्वीविशेषः। निर० ३८1 पार्श्वनाथस्य शिष्या। ज्ञाता० | पुप्फवई- पुष्पवती-पुष्पकेतो राज्ञी। बृह० २१८ आ। २५३| पुष्पकेतोः दारिया। बृह० २१८ आ।
__ पुष्पकेतोः देवी। बृह० २१८ आ। पुष्पवती-पारिणा पुप्फचूलिया- पुष्पितायाः अधिकृतार्थविशेषप्रतिपादिका | मिक्यां पुष्पभद्रनगरे पुष्पसेनराज्ञी। आव० ४२९। पुष्पचूडाः। नन्दी० २०८ निरयावल्य्पाङ्गस्य चतुर्थो पुप्फवण्ण-विंशतिसागरोपमस्थितिकदेवविमानम्। सम० वर्गः। निर०३
૨૮. पुप्फच्छज्जिया- छाद्यते-उपरि स्थग्यते इति छाद्या पुप्फवती-धर्मकथायाः पञ्चमवर्गस्य छायैव छायिका-पुष्पैर्भूता छायिका
चतुर्विंशतितममध्ययनम। ज्ञाता०२५३। पुष्पच्छायिका। जम्बू० ३९०
किम्पुरिसेन्द्रस्य चतुर्थी अग्रमहिसी। स्था० २०४। पुप्फछज्जिया- पुष्पच्छज्जिका द्वारशाखा। आव० ५१४। मल्लिनाथस्य प्रथमा शिष्या। सम० १५२। पुष्प-वतीपप्फज्झय- विंशतिसागरोपमस्थितिकदेवविमानम। गङ्गातटे पुष्पभद्रनगरे पुष्पकेतुराज्ञी। आव० ६८८१ सम० ३८१
किम्पुरुषस्य चतुर्थाऽग्रमहिषी। भग० ५०४| पुष्पवतिकंपुप्फतंबोल- पुष्पताम्बूलम्। आव० ८३१|
तुङ्गिकानगर्यां चैत्यम्। भग० १३६। पुप्फथाम- पुष्पस्थानम्। दशवै० ८७।
पुप्फवद्दलं- पुष्पवर्द्दलं यैः क्षितिविभूषा। आव० २३०। पुप्फदंत- हस्तिराजा। स्था० ३०३। पुष्पदन्तः-क्षीरवर- | पुप्फवद्दलयं- पुष्पवईल। आव. १२२॥ दवीपेऽपरार्द्धाधिपतिर्देवः। जीवा० ३५३।
पुप्फवासा- पुष्पवर्षा-कुसुमवर्षणम्। भग० १९९। पुप्फदत्त- पुष्पदत्तः-अणगारविशेषः। विपा. ९५
पुप्फवुट्ठी- पुष्पवृष्टिः। भग० १९९। पुप्फपडलग- पुष्पपटलकं-पुष्पाधारभाजनविशेषः। जम्बू० | पुप्फसाल- पुष्पशालः-मगधविषये गूबरग्रामे गाथापतिः। ३९०
आव० ३५५। पुष्पशालः-श्रोत्रेन्द्रियोदाहरणे सुस्वरो पुप्फपडलय- पुष्पपटलकम्। जीवा० २३४॥
गान्धर्वकः। आव० ३९८1। पुप्फपभ-विंशतिसागरोपमस्थितिकदेवविमानम्। सम. पुप्फसालसुय- पुष्पसालसुतः-पुष्पशालगाथापतिपुत्रः। ૨૮)
आव० ३५५ पुप्फपुंजोवयार- पुष्पपुजोपचारः। जम्बू० ३९० पप्फसिंग-विंशतिसागरोपमस्थितिकदेवविमानम। सम. पुप्फपुडिया- पुष्पपुटिका। आव० ६७९।
૨૮.
मुनि दीपरत्नसागरजी रचित
[250]
"आगम-सागर-कोषः" [३]