________________
[Type text]]
आगम-सागर-कोषः (भागः-३)
[Type text]
१७३
पुनः-द्वितीयवारापेक्षः। व्यव० १५७ अ। पुनः शब्दः- । पूर्वार्द्धाधिपतिर्देवः। जीवा० ३५५। महर्धिकः। ब्रह. १७० केवलार्थः। व्यव० ११ ।
अ। भृतो जलस्य भग० ८३। पुण्या-पवित्रा। ज्ञाता०१३९। पुणउत्ति- (देसी) भासते वच्चंति। निशी० १२१ ।। पुण्य-श्रुतचारित्रभूतं शुभकर्म। भग. ९० पुणहा- साधुवादानङ्गीकरणेन यत्पुण्यार्थंकृतम्। दशवै. यत्स्वरकलाभिः पूर्णं गीयते तत्पूर्णम्। जीवा. १९४| यत्
स्वरकलाभिः पूर्ण गीयते तत् पूर्णम्। जम्बू०४०। स्वरपुणनंद- श्रेयांसजिनप्रथमभिक्षादाता। आव० १४७) कलाभिः सर्वाभिरपियुक्तं कुर्वतः पूर्णम्। अनुयो० १३२॥ पुणब्भव- पुनर्भवः-संसारः। प्रज्ञा० १०८
पुण्यकूटं-वैताढ्यकूटः। जम्बू० ३४१ पुणब्भवलया- पुनर्भवः लता। मरण
पुण्णकलस- पूर्णकलशः-अनार्यग्रामः। आव० २०७। पुणभद्द- चंपायां चैत्यम्। उपा० १।
पुण्णघोस- जम्ब्वैरवत आगामिन्यां उत्सर्पिण्यां पुणरावत्ती- पुनरावृतिः-परावृत्तिः सुस्थता। आव० ८६३। तीर्थकरः। सम. १५४१ पुनरावृत्तिः । दशवै० ९४१
पुण्णणंद- श्रेयांसनाथप्रथमभिक्षादाता। सम० १५१ पुणरावि- पुनरपिः भूयोऽपि। उत्त० ३३६)
पुण्णपत्त- पूर्णपात्रं-अक्षतभृतपात्रम्। उत्त० ३८१। पुणरुत्त- शब्दार्थयोः पुनर्वचनं पुनरुक्तम्,
पुण्णप्पभ- पूर्णप्रभः-क्षोदोदे समुद्रे सूत्रदोषविशेषः। आव० ३७४। पुनरुक्तं
पश्चिमार्दाधिपतिर्देवः। जीवा० ३५५) शब्दतोऽर्थतञ्चपुनर्वचनम्। अनुयो० २६१। पुण्णप्पमाण- पूर्णप्रमाणः-स्वप्रमाणं यावज्जलेन पूर्णः। अर्थादापन्नस्य स्वशब्दस्य पुनर्वचनम्। आव० ३७५।। जीवा० ३२२। पूर्णप्रमाणः-पूर्णं वा जलेनात्मनो प्रमाणं पुणव्वसु- पुनर्वसुः-नारायणवासुदेवपूर्वभवः। आव० १६३। | यस्य, मानं वा यस्य पूर्णमात्मनः। भग०८३। नक्षत्रम्। स्था० ७७। शीतलनाथप्रथमभिक्षादाता। सम० पुण्णभद्द- पूर्णभद्रः-चम्पायां यक्षविशेषः। आव. २२५। १५१। अष्टमबलदेवपूर्वभवनामा। सम० १५३।
पुण्यभद्रः-दक्षिणनिकाये तृतीयो व्यन्तरेन्द्रः। भग. पुणव्वसू- पुनर्वसुः। सूर्य० १३०| शीतलजिनप्रथमभिक्षा- १५८पुण्यभद्रं-रविविषयप्रश्ननिर्णये चम्पानगाँ दाता। आव०१३७|
चैत्यम्। भग० २०६। पूर्णभद्रः। अन्त०१९। पूर्णभद्रंपुणोपुणो- करेति एवं प्रसङ्गः। निशी. २३३ आ।
चम्पायां चैत्य-विशेषः। उत्त. ३२११ पौनःपुण्येन-यावृत्या। आचा० २०१।
सौधर्मकल्पवासिदेवः। निर०३६। सौधर्मकल्पे पुण्डरीकः- औत्पत्तिक्यां स्त्रीलम्पटः। नन्दी. १५४| विमानविशेषः। निर० ३६। चंपानगर्या उत्तरपूर्वार्या व्याघ्रः। उत्त० १३५। सूत्रकृताङ्गद्वितीयश्रुतस्कन्धे चैत्यः। ज्ञाता० ३। धातकिखण्डभरतचम्पायां चैत्यम्। प्रथममध्ययनम्। स्था० ३८७।
ज्ञाता० २२२। चंपायां चैत्यम्। उपा० १९। निशी० २३ अ। पुण्डरीकदलं- श्वेतपद्मम्। जीवा. १९१|
पूर्णभद्रः-चम्पानगर्यां चैत्यविशेषः। प्रश्न. १। पूर्णभद्रःपुण्ड्-तिलकः। सम० १३९। तिलकः। जीवा. १७५। यक्षेन्द्रः। जीवा० १७४| चम्पायां चैत्यम्। ज्ञाता० २५२। पुण्ड्रप्रभा- वापीनाम्। जम्बू० ३७१।
जितशत्रुराज्ञोः चंपानगर्यां चैत्यम्। ज्ञाता० १७३ पुण्ड्रा- वापीनाम्। जम्बू० ३७१।
मणिपतिकानगर्यां गाथापतिः। निर० ३६। पुण्ण- प्रणति-शुभीकरोति पुनाति वा
पुण्णभद्दकूड- पूर्णभद्रनाम्नो व्यन्तरेशस्य कूटं पवित्रीकरोत्यात्मान-मिति पुण्य-शभकम्म। स्था०१७।
पूर्णभद्रकूटम्। जम्बू. ३३८। पूर्णभद्रनाम्नो देवस्य पुण्यं-पुण्यहेतुभूतं शुभानुष्ठानम्। उत्त० ३८८1 पुण्यः
निवासभूतं कूटं पूर्णभद्रकूटम्। जम्बू०७७) षष्ठो दक्षिणनिकायेन्द्रः। भग० १५७। पूर्णः। जीवा. | पुण्णमासी- पूर्णो मासो यस्यां सा पोर्णमासी, पूर्णोमाः१७०| पुण्यार्थं यत्र बहु रन्ध-यित्वा श्रमणानां दीयते, । चन्द्रमा अस्यामिति वा पोर्णमासी। जीवा० ३०५ अथवा पूर्णं यद्-गृहस्थैर्बहुभिस्तत्। ओघ० १५६। पूर्णः- | पुण्णरत्ता- परिपूर्णमधुरा। उपा० २८१ सम्भृतः। जीवा० २६५। पूर्णः-क्षोदोदे समुद्र। | पुण्णस्स- तीर्थकरगणधरार्चार्यादिना येन प्रकारेण
मुनि दीपरत्नसागरजी रचित
[248]
"आगम-सागर-कोषः" [३]