________________
[Type text]
आगम-सागर-कोषः (भागः-३)
[Type text]
स्पृष्टम्। भग० १८४। आत्मप्रदेशविषयम्। प्रज्ञा० ५०२ | पाकविशेषनिष्पन्ना। ज्ञाता० १८१| पुहतो- पृष्ठतः। ज्ञाता० १९०|
पुढवि- भगवत्यां द्वादशशतके रत्नप्रभापृथिवीविषयः। पुढपविट्ठ- श्रोत्रादीनि चक्षुरहितानि स्पृष्टमर्थं प्रविष्टम्। तृती-योद्दशकः। भग० ५५२। पृथिवी-लोष्टादिरहिता। भग० १३१|
दशवै० १५२ पुट्ठलाभित- पृष्टस्यैव साधो। दीयते ते? इत्येवं यो पुढविकाइया- पृथिव्येव कायो येषां ते पृथिवीकायिकः,
लाभस्तेन चरतीति प्राग्वत् पृष्टलाभिकः। स्था० २९८१ पृथिवीकायिका, पृथिव्येव वा काया-शरीरं सो यस्य पुट्ठलाभिय- पृष्ठलाभिकः-यः कल्पते इदं इदं च भवते अस्ति ते पृथिवीकायिकाः। स्था०५३। साधो। इत्येवं प्रश्नपूर्वकमेव लब्धं गृह्णाति यः सः। पुढविसत्थ- पृथ्वीशस्त्रम्। आव० ५१४। प्रश्न. १०६
पुढविसिलावट्टय- पृथिवीशिलारूपः पट्टकः- आसनविशेषः। पुट्ठवंसा- पृष्ठवंशा मध्यवलकाः। ज० २३।
पृथिवीशिलापट्ट कः। भग. १२७। पृथिवीशिलापट्टकःपुट्ठवई- प्रौष्ठपदी। सूर्य. १२७
आसनविशेषः। जम्बू० २८० पट्ठसेणियापरिकम्मे- दृष्टिवादे परिकर्मे तृतीयो भेदः। पुढवी- पृथिवी, पृथ्व्याः प्रथमभेदः। आचा. २९। सम० १२८
पृथिवीधूलिः। आचा० ५१। इशानदेवेन्द्रस्य पुट्ठा- स्पृष्टा-छुप्तवती। जम्बू०६८। स्फुटाः-स्फुटीकृता प्रथमाऽग्रमहिषी। स्था० २०४। भग० ५०५। भगवत्यां शोधिता। ज्ञाता० ११९।
त्रयोदशशतके प्रथमचतुर्थउद्देशकौ। भग० ५९६) पट्ठापट्ठ- दृष्टिवादे सूत्रे चतुर्दशमो भेदः। सम० १२८१
पृथिवीति-भामा सत्यभामावत् शुद्धपृथिवी च पढेया- पष्टिः-पच्छा ततो जाता पष्टिजा-प्रश्नजनितो नदीतटभित्त्यादिरूपा। प्रज्ञा० २७। व्यापारः, अथवा पृष्टं-प्रश्नः वस्तु व तदस्ति
पृथिवीकेदारयुपरिवर्तिनी शुष्ककोपट्टिका कारणत्वेन यस्यां सा पृष्टिका, अथवा स्पृष्टिः-स्पर्शनं श्लह्णाखटिका निमित्ता वा। बृह. १६१ आ। पृथ्वी ततो जाता सृष्टिजा, तथैव स्पृष्टिकाऽपीति। स्था०४२ रत्नप्रभादिः। अनुयो० १७३। जीवादीन् रागादिना पृच्छतः स्पर्शतो वा। स्था० ३१७ पुढवीओ- पृथिव्यः भगवत्याः प्रथमशतके पञ्चमोद्देशकः। स्पष्टिजा-स्पर्शनक्रिया, विंशतिक्रियामध्ये सप्तमी। भग०६।
आव०६१ स्पर्रिकी-स्पर्शन-क्रिया। आव०६१३। पुढवीकाय- पृथिवीकायः-उदयभूधरशिरः। अस्तमयभूधरपुडिल- अनुत्तरोपपातिकदशानां तृतीयवर्गस्य नवमम- | शिरो वा। सूर्य ४७।। ध्ययनम्। अनुत्त०२
पुढवीवडेंसय- पृथिव्यवतंसकं-रोहीटकनगरे उदयानम्। पुट्ठी- पृष्टिः-अतिशायी पोषः। जीवा० २६८। पुष्टिः-पुण्यो- | विपा० ८२॥ पचयः, अहिंसायास्त्रयोविंशतितमं नाम। प्रश्न. ९९।। पुढवीसिरी- पृथिवीश्रीः-इन्द्रपुरनगरे गणिका। विपा० ८८1 पृष्टिः । आव० ३५०
पुढेगत्तं- पृथक्कालदेशभेदेन कदाचित्क्वचिदित्यर्थः। पुड- पुटं-नासापुटम्। उपा० २१। पुष्करम्। उपा० २१॥ स्था० ३८४१ पुडभेयण-कुकुमादीनां पुटा यत्र विक्रयार्थं भियन्ते पुढो- पृथक्-प्रत्यक्षज्ञानी परोक्षज्ञानी च। आचा० ३६| उत्त० पुटभेदनम्। बृह. १८१ आ। पुटभेदनं
पृथग्भेदेन। उत्त०१८१। पृथग-विभिन्नम्। आचा० ३५ प्रधाननगरम्। उत्त०४७५१
पृथग् प्रत्येकम्। आचा० १२११ पृथग-विभिन्नम्। आचा. पुडा- पुटा-पुटिका। भग० ७१३ पुडिया- पुटिका। आव० ३९९]
पुढोछंदा- पृथग्-भिन्नः छन्दः-अभिप्रायः येषां ते पृथपुढ- पृथग्मूतः-व्यवस्थितः। सूत्र. ५५।
ग्छन्दाः। आचा० २०५१ पुढवाए- पुटपाकाः-कुष्ठिकानां
पुढोजण- पुथग्जनः-प्राकृतपुरुषः अनार्यकल्पः। सूत्र० ८१। कणिकावेष्टितानामग्निना पचनानि, अथवा पुटपाकाः- | पुण- पुनः। प्रश्न. १५५ पुनः-एवकारार्थः। आचा० १०|
१४१॥
मुनि दीपरत्नसागरजी रचित
[247]
"आगम-सागर-कोषः" [३]