________________
[Type text]
क्ष्यदाहादिकं प्रशस्तस्वोदकेन संवर्तयति नाशयतीति पुष्कलसंवर्त्तकः । ज० १७३ पुक्खला महाविदेहे विजयः । स्था० ८०| पुक्खलावइविजओ- पुष्कलावतीविजयः आव० ११६.
आगम - सागर- कोषः ( भाग :- ३)
११७ |
पुक्खलावई जम्बूपूर्वविदेहे विजयः ज्ञाता० २४२ महाविदेहे विजयः । स्था० ८० |
पुक्खलावईकूड- पुष्करावतीकूटं एकशैलवक्षस्कारकूटनाम। जम्बू० ३४७ पुक्खलावतीविजओ पुष्कलावतीविजयः जम्बूमहाविदेहे विजयः । उत्त० ३२६ | पुक्खलावत्तकूड- पुष्करावर्त्तकूटएकशैलवक्षस्कारकूटनाम। जम्बू० ३४७१ पुग्गल पुद्गलं लेष्ट्वादिकम्। जीवा• ३७५% पुद्गलंउष्णौ-दनादि दशकै १५४१ पुद्गलः आत्मा प्रधानः । सूत्र. २३७॥ पुद्गलं मांसम् । दश. १७६। पुग्गलपरियट्टा- पुद्गलैः- पुद्गलद्रव्यैः सह परिवर्त्ताःपरमा-नां मिलनानि पुद्गलपरिवर्त्ताः । भग० ५६७। पुच्छ वालधी उत्त० ५५१) मेहनम्। औप० च्या पुच्छण प्रोच्छनं दारूदण्डकम् । बृह. १०८ आ । पुच्छणा पृच्छना - इखिणिकादिलक्षणा आव० १२९ | पृच्छना विस्मृतसूत्रार्थप्रश्नः प्रश्न. १२९| गृहीतवाचनेनापि संशयाद्युत्पत्तौ पुनः प्रष्टव्यमिति, पूर्वाधीतस्य सूत्रादेः शङ्कितादौ प्रश्नः, प्रच्छना- सूत्रस्य अर्थस्य वा प्रच्छना । दशवै० ३२ पुच्छणी. पृच्छनी अविज्ञातस्य संदिग्धस्य वाऽर्थस्य ज्ञानार्थं तदभियुक्तप्रेरणरूपा भग० ५००| पृच्छनीअविज्ञातस्य सन्दिग्धस्य कस्यचिदर्थस्य परिज्ञानाय तदविदः पार्श्वे चोदना असत्यामृषाभाषाभेदः । प्रज्ञा० २५९। प्रच्छनी, असत्यामृ-षाभाषाभेदः । दशवै० २१० | पुच्छा- अपुणरुत्तं जाव बिओ कडिठडं पुच्छति सा पुच्छा तिहिं सिलोगेहिं एगा पुच्छा, जत्थ पगतं समप्पति थोवं बहुं वा सा एगा पुच्छा जत्तियं आयरिएण तरइ, उच्चारितं घेत्तुं सा एगा पुच्छा। निशी० ६७आ। पुव्वदि पुच्छा, नामेण वा गोत्लेण वा दिसाए वा पुच्छा । निशी. १९९ अ आहारणतद्देशे तृतीयभेदः । स्था० २५३| पृच्छा। आव० ३८२२ पृच्छा- जिज्ञासोः प्रश्नः ।
मुनि दीपरत्नसागरजी रचित
[Type text]
व्याख्याने एकाद शमद्वारम् उत्त० ७३ पृच्छा-प्रश्नः ।
दश- ४६
पुच्छिद सांशयिकार्थप्रश्नकरणात्। भग० १३५॥ संशये सति परस्परतः । भग. १४२१ संशये सति पुच्छियद्वे ।
ज्ञाता० १०९ |
पुच्छीअ- पृष्टवान् । आव० १५८८ पुच्छेज्ज पृच्छेत्-अर्थयेत्। ओघ० १३५
पुज्ज- पूज्यः-पूजार्हः- कल्याणभाग् । दशवै० २५२ पुज्जसत्थ- पूज्यं-सकलजनश्लाधादिना पूजार्हं शास्त्रमस्येति-पूज्यशास्त्रः। उत्त० ६६। पूज्याः शास्ता गुरुरस्येति पूज्यशास्त्रकः । उत्त० ६६ । पूज्यश्चासौ शस्तश्चेति पूज्यश-स्तः उत्त० ६६।
पुञ्छणा पुञ्छनि
निबिडतवाच्छादनहेतुश्लक्ष्णतरतृणविशे षस्थानीया ।
राज० ६२
पुट- काष्ठादिगन्धद्रव्यम् । जीवा० १९२ ।
पुटग- पुटकः खल्लकम् । बृह० १०१ अ । पुट्ट उदरम् । बृह० २३५आ। पुहिल चतुर्थी वासुदेवः स्था० ४५७
पुहुं- स्पृष्टं-बद्धस्पृष्टनिकाचितम्। सूत्र० ७१। पृष्टंउपरित-लम्। सूत्र० १२६ | आत्मप्रदेशस्पर्शवति । भग० २१ गाढ-तरबन्धेन पोषितम्। भग० ९० स्पृष्टंअग्निसम्पर्कानन्तरं सकृत् घनकुट्टितः सूचीकलापवत् । प्रज्ञा० ४०२ | अतीव स्पर्शेन स्पृष्टम् । प्रज्ञा० ४५९| स्पृष्टं-आत्मप्रदेशस्पर्शवि-षयम्। जीवा० २०| कथितत्त्वादिना अकिञ्चित्करः । व्यव० ३०९ अ स्पृष्टं स्पर्शमात्रोपेतम् जीवा० १३॥ स्पष्टःइन्द्रियसम्बद्धः स्था. २५3३1 स्पृष्टम् । भग. १३१। पृष्ठ- चक्रपरिधिरूपम्, यल्लोके पूंठी इति प्रसिद्धम् । जम्बू॰ २११। स्पृष्टः-अभिद्रुतः। उत्त॰ ८६। स्पृष्टः व्याप्तः पृष्ट इव उष्टः । उत्त० ११९ स्पृष्टः बीधितः । उत्त॰ १४०| स्पृष्टं-प्राप्तम्। जम्बू॰ ६७। स्पष्टःविदारितः । औप० ८८। स्पृष्टः स्पृष्टवान् । जीवा० २६१ | स्पृष्टः- व्याप्तः । प्रज्ञा० ६०१ । स्पृष्टः यथाडबद्धः । आव ० ३२१। स्पृष्टं-तनौ-रेणुवत् । भग० ५६९ । पुष्टः-उपचितः। ज्ञाता० ९१। पृष्ठः-पुष्टः । उत्त० १२० । प्रोञ्छितंसुधृष्टम् बृह० २७१ अ फुडं जीवप्रदेश: स्पर्शनात्
[246]
*आगम - सागर- कोषः " [३]