________________
[Type text]
आगम-सागर-कोषः (भागः-३)
[Type text]
اواک
३१॥
पीयवाई- केनचिदप्रियमुक्तोऽपि प्रियमेव वदतीत्येवंशीलः | जम्बू. २३। जीवा० १८० प्रीयवादी आचार्याभिप्रायान्वतितयैव वक्ता। उत्त. | पुंछन- आसनम्। उत्त० ४२३। १४७
पुंछे-वस्त्रतृणादिभिः पुञ्छयेत्। दशवै० २२८॥ पीरिपीरिया- पीरिपीरिका
पुंज- पुजः-राशि। ओघ० १९३| पुञ्जः। निकरः। ज्ञाता० कोलिकपटावनद्धमुखवाद्यविशेष-रूपम्। राज०४९। २२९। पुजः। आव० ४२२॥ पीलग- पिलको रूढिगम्यः। ज० १७२
पुंड-पुण्ड्रः-जनपदविशेषः। अन्त०१६। पुण्ड्रः-पुण्ड्रेशः, पीलण-पीडनं-इक्ष्वादेरिव। आव. २७३।
यत्र विशिष्टानि हरितानि शाइवलानि भवन्ति। जीवा० पीलिम- पीडावत्-संवेष्टितवस्त्रभङ्गावलीरूपम्। दशवै. ३५५। द्वादशसागरोपमस्थितिकदेवविमानम्। सम० ८६। पीडावत्-संवेष्टितवस्त्रभङ्गावलीरूपम्। दशवैः २२। पोण्डं-पुष्पम्। उत्त० १४३। वैतादयगिरिप्रदेशे
जनपदः। स्था० ४५८ पुण्ड्रः-वरुणस्य पुत्रस्थानीयो पीलिय- पीडितः जलार्द्रवस्त्रे निष्पीड्यमाने। स्था० ३२६। देवः। भग. १९९। पीलितः-अचित्तस्य तृतीयो भेदः-पोत्तचम्माइ। ओघ. | पुंडपइया- पुण्डानि-धवलानि पखानि पादा येषां ते तथा, ते १२३
एव पुण्डपदिकाः। ज्ञाता० २३० पीलियग- पीडितको यन्त्रैरिक्षवद। औप० ८७
पुंडरंगिणी- पुण्डरीकिणी-पुष्कलावतीविजये नगरम्। पीलु- वृक्षविशेषः। भग० ८०३। पीलः-वृक्षविशेषः। प्रज्ञा. आव० ११७
पुंडरिगिणि- पुण्डरीकिणी-उत्तररूचकवास्तव्या पील्लू-पीलु। आव०६२।
दिक्कमारी। आव. १२श पण्डरीकरायनगरीविशेषः। पीवर-पीवरः-महान्। प्रश्न. १५२१ स्थूलः। ज्ञाता०१६)
आव.
रोकिणी-पुष्कलावतीविजयते नगरी। पीवरः-स्थूरः। ज्ञाता० १६०|
उत्त० ३२६। जम्बूपूर्वविदेहे पुष्कलावतिविजये नगरी। पीवरगब्भा- पीवरगर्मा-आसन्नप्रसवकाला। ओघ०७४। ज्ञाता०२४२। पीवरपउट्ठ- पीवरप्रकोष्ठः-अकृशकलाचिकः। जीवा० २७१। | पुंडरीअ-अष्टादशसागरोपमस्थितिकदेवविमानम्। सम. पीसंतिय- पेषयन्तिका-गोधमादीनां घरट्टादिना
३५ पेषणकारि-काम्। ज्ञाता० ११७
पुंडरीअनायं-पुण्डरीकज्ञातम्। उत्त० ३२१| पीसे- पेषयन्ती। ओघ. १६५
पुंडरीआ- पुण्डरीका-उत्तररूचकवास्तव्या तृतीया दिक्कुपीहग- पीहकः-हारः। बृह. ३७ अ।
मारी महत्तरिका। जम्बू० ३९१। पीहति- स्पृहयति-अनावाप्तमवाप्तुमिच्छति। औप० २४। | पुंडरीए- पुण्डरीकं षष्ठाङ्गे एकोनविंशतितमं ज्ञातम्। पीहय- स्पृह्य-पृथुकम्। आव० ९३। बृह. २९ आ। उत्त०६१४॥ पीहे- स्थगयेत्। सूत्र०६५
पुंडरीएपव्वए- आदिदेवगणधरनिर्वाणत उपलक्षितः पीहेज्ज-स्पृहयेद्-अभिलषेद। स्था० १४५।
पर्वतः, स तत्र प्रथमनिर्वृतत्वात्पुण्डरीकपर्वतःपुख- पुखः-पृष्ठभागः। जम्बू० २०१। द्वादशसागरोपम- __शत्रुञ्जयः। ज्ञाता० १०८ स्थितिकदेवविमानम्। सम० २२॥
पंडरीओ-स्तोककालेनोर्ध्वगामी। मरण । पुंछ- प्रोञ्छ-उन्मीलय। बृह. १६७ अ।
पुंडरीक- ऋषभस्वामिनो ज्येष्ठगणधरः। व्यव० १०६ अ। पुंछडा-पुञ्छम् बृह. १४९ अ।
पंडरीकिणी- महाविदेहे नगरी। विपा.९४ पुंछणं- रजोहरणम्। बृह० ८६अ। प्रोञ्छनं-घर्षणम्। बृह. | पुंडरीगिणी- पुण्डरीकिणी२७० आ।
पश्चिमदिग्भाव्यञ्जनपर्वतस्योत्तर-स्यां पुष्करिणी। पुंछणी- पुछती
जीवा० ३६४। पुण्डरीकिणी-राजधानी नाम। जम्बू० ३४७। निपीडतरच्छादनहेतुलक्ष्णतरतृणविशेष-स्थानीया। | पुंडरीय- पुण्डरीकं सितपद्मम्। जीवा० २७३। पुण्डरीक
मुनि दीपरत्नसागरजी रचित
[244]
"आगम-सागर-कोषः" [३]