________________
[Type text]
पिहुज्जण पृथग्जन:- सामान्यलोकः दशवै० २७६ पिहुण- बर्हः। आचा० ३४५। पेहुणं मयूरादिपिच्छम् । दशवै.
१५४|
आगम - सागर- कोषः ( भाग :- ३)
पिहूणहत्थ पेहुणहस्तः- मयुरादिपिच्छसमूहः । दशवें. १५४] बर्हकलापः । आचा० ३४५
पिहुभिन्न- पिहितोद्भिन्नम् । निशी० ५९आ। पिय- पृथुकं शाल्यादिलाजान्। आचा० ३४२ | पृथुकं भुग्न- शाल्यादयपगततुषम्। आचा• ३५७। पुयृकम् । आचा० ३२३|
पिहुल- पृथुलं-विस्तीर्णम् । स्था० २५| पिहुला पृथुला दक्षिणोत्तरतः। जीवा० २७५ | पिहँति- पिधन्तः स्थगयन्तः । ज्ञाता० १६६ पिहेड़- पिदधाति स्थगयति अपनयतीति । उत्तः ५८० पीड़. प्रीतिः प्रीणनं आप्यायनम्। भग० ३१७७ चित्तोल्लासः। जम्बू० ५२८ । जीवितम् । आव० ६९० | प्रीतिः प्रियत्वं न कार्यवशादित्यर्थः । ज्ञाता० ३५| पीड़गम प्रीतिगमः षष्ठदेवलोके विमानम्। औप० ५२| पीइदाण- प्रीतिदानं संतोषदानं प्राभूतरूपम्। जम्बू. २०४१ पीड़मणे- प्रीतिमनाः प्रीतिः प्रीणनमाप्यायनं मनसि यस्य सः भग० १९९| प्रीतिर्मनसि यस्यासी प्रीतिमनाः । जीवा० २४३१
पीड़वद्धण प्रीतिवर्द्धनः- द्वादशममासनाम। जम्बू• ४९० पीई- प्रीतिः - साम्मत्यलक्षणा । प्रज्ञा० ५९९ | पीईसुण पिशुनी प्रीतिं शून्यां करोतीति पिशुनी, नैरुक्तीश ब्दनिष्पतिः। बृह० १२८ आ
पी ं- पिष्टम् आव• ८५पा
पीठ- पाषाणभेदः । प्रज्ञा० २७| आचा० ३७६ ।
पीठमह पीठमई:- अस्थाने आसनासन्नसेवकः, वयस्यः ।
औप० १४।
पीठमद्दा- पीठमर्दा: आस्थाने आसन्नप्रत्यासन्नसेवका
वयस्याः । राज० १२१ |
पीठरकं- भाण्डम् । प्रश्र्न० १२७
पीठिका - ग्रन्थभूमिका । आव०३८२
पीठिकागीत पीठिकामात्रम्। बृह० ५९ अ पीठी- ऊर्दध्वम् ओघ
पीडय पीडकः ओघ० २०११
पीडा- विमासो । दशवै० ७५|
मुनि दीपरत्नसागरजी रचित
[Type text]
पीढं- पीठम् । प्रज्ञा० ६०६ | पीठं- आसनविशेषः । आव ० ६५४। पीठं-गोमयादिमयासनम् । पिण्ड० १०९ | आचा० ३७८१ पीठं आसनम् अग० १३६ | पीठं आसनविशेषः । जम्बू• २६४ पीठ: वज्रसेनधारिण्योः पुत्रः आव० ११७। पीठं पट्टादिकम् । स्था० ३१२ पीठ-आसनम्। उत्त० ४३४। आसनम्। ज्ञाता० १०७ | पीठकम्। आचा० ३४४ | पीढग - वृषिका वा काष्टमयं वा पीठकम् । बृह० २११ अ । निशी० २०८ अ । पलालपीढगादि । दशवै० ९९| पीठकंकाष्टमयं उगणमयं वासनम् बृह० २५३ अ पीढगा पीठिका चयिका पिण्ड० १०७l
पीठमह पीठमई:- आस्थाने आसनासीनसेवकः वयस्य इत्यर्थः । भग- ३१८
पीठमद्दण पीठमई- आस्थाने आसनासन्नसेवक:वयस्यः वेश्याचार्यः जम्बू० १९०
पीढय पीठकं काष्ठपीठादि दशकै १७२१ व्हाणपीढयं नाणपीढाइ दशकै ८० आ।
पीढसप्पि जन्तुर्गर्भदोषात् पीठसर्पित्वम्। आचा० २३३॥ पीढाणित पीठानीकं अश्र्वसैन्यम् । स्था० ३०३, ४०७l पीडि- पोढः ओघ० १०९ ।
पीढियावाहग पीठिकावाहक आव० २११।
।
पीण पीनः स्थूलः प्रश्न. १५२१ पिणाणिज्ज- प्रीणनीयं रसादिधातुसमताकारि स्था ३७११ रसरुधिरादिधातुसमताकारी औप० ६५| पीति- पीनयति- पीनमात्मानं करोति-स्थूलो भवति । जीवा० २४७ |
पीणाइय- पीनाया-मड्डा तया निर्वृत्तं पैनायिकम् । ज्ञाता० ६३ |
पीणिए- प्रीणितः तर्पितः । उत्त० २७३ |
पौणित- प्रीणित: उपचर्य नीतो यो योगः सूर्य० २३३ |
पीणिय- प्रीणितः । दशवै० २१७ |
पीणियसरीर- पीनशरीरः । उत्त० २७२॥ पीतकणवीर- पीतकणवीरः । प्रज्ञा० ३६१ | पीतबन्धुजीव- पीतबन्धुजीवाः । प्रज्ञा०३६१ पीतासोग पीताशोकः प्रज्ञा० ३६१।
पीतिदाणं स्वप्नपाठके दानम्। ज्ञाता० २१| पीतिवद्धणे- प्रीतिवर्द्धनः- लोकोत्तरे चतुर्थमासनाम सूर्य
१५३|
[243]
"आगम- सागर- कोषः " [३]