________________
[Type text]
आगम-सागर-कोषः (भागः-३)
[Type text]
इति पद्दापयति तत्प्राधूर्णकभक्तम्। औप० १०१। भग० सङ्घात्यते, कोऽर्थः? गृहिभ्य उपलभ्य सम्मील्यत इति ४६७
पिण्डतमायाम-कादि। उत्त० ४१९। पिण्डः- पोषः। पाहणभत्त- प्राघूर्णकाः-आगन्तुकाः भिक्षुकाः एव तदर्थं आचा० ३२६। पिण्ड:- आहारोपधिरूपः। स्था० ३११| यद्भक्तं तत्तथा प्राघुर्णको वा गृही स यद्दापयति तदर्थं पिण्डनं पिण्डः-संघातरूपः। भिक्षा-शोधिः। ओघ०१२ संस्कृत्य तत्तथा। स्था० ४६०, ४६७)
यदशनादिकं सम्पन्नं विशिष्टाहारगुणयुक्तं षट् पाहुणिय- षष्ठोः महाग्रहः। स्था० ७८। प्राघुनिकाः षष्ठो रसोपेतम्। ब्रह. १७८ अ। पिण्डयो-लम्ब्यः । जम्बू. २५) महाग्रहः। जम्बू. ५३४। सूर्य २९४१
पिंडकप्पितः- प्रत्युकं त्रिकं त्रिकमवसातव्यमेषः पाहुण्णं- पाघुर्ण्यम्। आव० ३५५।
पिंडकल्पिकः। बृह० ८३।। पाहेज्ज- पाथेयं-कंटकमर्दनवेतनम्। बृह. २९७ आ। | पिंडगुड- पिण्डगुड-पिण्डीभूतो गुडविशेषः। आव० ८५४। पाहेणग- प्रहेणकं मोदकादि। पिण्ड. ९२
पिंडगुल- पिण्डगुडः- पिण्डीभूतो गुडः। आ० ८५७। पिंकारे-अपिकारे। स्था० ४९३।
पिंडग्गह- पिण्डग्राह्य-पिण्डरूपतया हस्ते ग्रहीतुं शक्यते पिंगल- कपिलम्। स्था० ३९७। पिङ्गलं-कपिलम्। ज्ञाता० पिण्डविकृतिर्वा। बृह. १७८ आ। १३३। पिङ्गलः-कपिलः। ज्ञाता० १६|
पिंडणिगर-दाइयभत्तं, पितिपिंडपदाणं। निशी० २६८ चत्वारिंशत्तममहा-ग्रहः। स्था० ७९।
पिंडनियर- पिण्डनिकर-पितृपिण्ड। आचा० ३२८१ पिंगलक्खग-पिङ्गलाक्षः-पक्षिविशेषः। प्रश्न०८1 पिंडय-उण्डकः पादयोर्यः पिण्डरूपतया लगति स पिंगलगणिहि- सर्व आभरणविधि, यः पुरुषाणां यश्च पिण्डकः। ओघ. २९।
महि-लानां तथाऽश्वानां हस्तिनां च स यथौचित्येन | पिंडरस- पिण्डरसः खजूरादिमिश्रम्। बृह. २६७ आ। पिङ्गलकनिधिः। जम्बू० २५८।।
पिंडलग-पटलकं पुष्पभाजनम्। स्था० ३८९) पिंगलय- पिंगलकः-स्कन्दकचरित्रे श्रावस्तीनगर्यां वैशा- | | पिंडवाय- पिण्डपातः भिक्षालाभः। आचा. ३२१। पिण्डपातं लिकश्रावको भगवद्वचनामृतपाननिरतः श्रमणः। भग० आहारम्। आचा० ३३१| पिण्डपातं-भैक्षम्। आचा० ३३६) ११२। कृष्णपुद्गलः। सूर्य २८७। पिंगलकः
पिण्डपातं-भिक्षाम्। आचा० ३५१। पिण्ड्यते इति पिण्डोचत्त्वारिंशत्तममहा-ग्रहः। जम्बू० ५३५। सूर्य. २९४। भिक्षा तस्य पातः-पतनं प्रक्रमात्पात्रेऽस्मिन्निति पिंगला- पिङ्गला-कपिला। अनुयो० १३३।
पिण्डपातं-भिक्षाऽटनम्। उत्त०६६७। पिण्डपातःपिङ्गलापोतस्य लघुसुता ब्रह्मदत्तराज्ञी। उत्त० ३७९। विशुद्धसमुदानम्। दशवै० १७९। पिंगलायणा- कुत्सगोत्रे भेदः स्था० ३९०
पिंडवायपडियाए- पात्रे पिण्डस्य प्रवेशः तत्प्रतिज्ञा। बृह. पिंगा-पिङ्गा कपिजला। सूत्र. ९८१
८६अ। पिंगायण- पिङगायनं मघागोत्रम्। जम्बू. ५००
पिंडवायपडियाय-पिण्डपातो-भिक्षालाभस्तत्प्रतिज्ञापिंगायणसगोत्त- मघानक्षत्रगोत्रम्। सूर्य. १५०/ अहमत्रभिक्षां लप्स्य इति। आचा० ३२११ पिण्डस्य पातो पिंगुल- पिङ्गुलः पक्षिविशेषः। प्रश्न० ८।
भोजनस्य पात्रे गृहस्थान्निपतनं तत्र प्रतिज्ञा-ज्ञानंपिंजितं- पिंजनिकया तडितं रुतम् धा। बृह. ११६ आ। बृद्धिः पिण्डपातप्रतिज्ञा। भग० ३७४। पिंड- अद्रवः स्त्याद्यानः विकृत्यादिकम्। बृह. २०६ आ। | पिंडहलिहा- अनन्तकायभेदः। भग० ३००/
ओदनादिकः। बृह. ८६अ। भत्तट्ठो। निशी. १४२आ। | पिंडार-पिण्डारः-भिक्षुकजातिविशेषः। आव. १६१। निशी. पिण्डः-पिण्डनीयं पिण्डनं वा परिग्रहस्यनवमं नाम। ४१ आ। पश्न०९। पिण्डः-ओदनादिरन्नः। उत्त. २६९। पिण्डः- | पिंडि- पिण्डी-लम्बी। भग० ३७। आहारः। उत्त० ६०| पिण्डं पिण्डः-सङ्घातरूपः। ओघ० | पिंडिम- पुद्गलसमूहरूपः। जम्बू. ३० पिण्डिमः१२। पिण्डः-गडपिण्डादिरूपः। पिण्ड. २ पिण्डं
पुद्गलसमूहरूपः। औप० ८। पिण्डिमः-बहलः। प्रश्न शाल्योदनादिकम्। आचा० ३३६। पिण्ड्ययते
१६२ घोषवर्जितः शक्कादिशब्दवत्। स्था० ४७१।
मनि दीपरत्नसागरजी रचित
[238]
"आगम-सागर-कोषः" [३]