________________
[Type text]
आगम-सागर-कोषः (भागः-३)
[Type text]
पिंडिमणीहारिमा- पिण्डिमं निहारिमा पुद्गलसमूहरूपः । | पिउसेणकण्हा- पितृषेणकृष्णादूरदेशगामिनी च। औप०८1
अन्तकृद्दशानामष्टमवर्गस्य नवममध्ययनम्। अन्त० पिडिमा-पिण्डिता। राज०७
२५। निरयावल्याः प्रथमवर्गस्य नवममध्ययनम्। निर० पिडिय- पिण्डितः-मिलितः। ओघ० १०३। पिण्डितंस्वकर्मणा संयोजितम्। जीवा० २७३। पिण्डितः-एक- पिएण-प्रीत्या। आव० ३४७ जातिमापन्नः। आव. २८३।
पिक्कमंसि-पक्वा-संस्कृता मांसीति-गन्धद्रव्यविशेषः। पिडिया- पिण्डिका-पाषाणपिण्डिका। औप. १६)
पक्वमांसी। प्रश्न. १६२ पिंडिसिया-पिण्डैशिका, पिण्डो-भोजनम्। भग० ४८२१ | पिक्खुर- पिक्खुरान्, म्लेच्छविशेषान्। जम्बू० २२०| पिंडो- पिण्याकपिण्डिका वायसपिण्डिका। बृह० १३३। | पिचुगाला- निर्गलितम्। आव० ८५५४ पिण्डिः -भिन्नकम्। सूत्र० ३९६)
पिचुमंद- अरिष्ठो वृक्षविशेषः। प्रज्ञा० ३११ पिंडीभूत- पिण्डीभूतः। आव० २७४।
पिच्च- जनपदसत्यत्वे उदाहरणं, पयः, उदकम्। दशवै. पिंडेसण-आचारङ्गे दशममध्ययनम्। सम० ४४। पिण्डै- २०८१
षणा- आचाराङ्गस्य दशममध्ययनम्। उत्त० ६१६) | पिच्चिय- कुट्टितत्वकम्। स्था० ३३९। पिंडेसणा- पिण्डैषणा-आचारप्रकल्पे
पिच्छ- पत्रम्। प्रश्न द्वितीयश्रुतस्कन्धस्य प्रथममध्ययनम्। प्रश्न. १४५।। पिच्छज्झया- पिच्छध्वजा-पिच्छचिह्नोपेता ध्वजा। पिण्डैषणा-सप्तपिण्डैषणा। आव०७७८॥ पिण्डैषणा- जीवा. २१५ आचारप्रकल्पस्य दशमो भेदः। आव०६६०
पिच्छिका- वरुट्टा। प्रज्ञा० ५८१ पिंडोलग- पिंडोलकः-परपिण्डप्रार्थंकः। सूत्र०८११
पिछिदिति-पिच्छड़। बृह० ४७आ। पिंडोलय- पिंडावलगाः-यः स्वयमाहाराभावतः परदत्तोप- | पिजियं- रुयपडलं पिंजियं| निशी० २२८ आ।
जीवी। उत्त. २५०। पिण्ड्यते-तत्तगृहेभ्य आदाय पिज्ज- प्रेम-प्रियेषु प्रीतिहेतुः। उत्त. २६१। पेयाः यवागूः। सङ्घात्यत इति पिण्डः तमलगति-सेवते पिण्डावलगः। पिण्ड० १६८ प्रेम्णि निश्चितम्, दशविधमषाभाषायां उत्त० २५०
पञ्चमी। स्था०४८९। पिअ- प्रियः-भूयोऽभिलषणीयः। प्रज्ञा०४६३।
पेज्जे- पाययं स्तन्यम्। पिण्ड० १२२ पिअण-पानम्। आचा०४१।
पिजनकः- रथावयवौ। ज० २००८ पिअवयस्स- प्रियवयस्यः महाबलमित्रः। आव० ११६| पिजनिक- घनस्वरभेदः। स्था०६३। पिइयंग- पितृकाङ्गं, शुक्रविकारबहुलम्। भग० ८८1 पिटक-भाजनविशेषः। पिण्ड०७८ पिइय- गुल्मविशेषः। प्रज्ञा० ३२
पिट्टण- पिट्टनं-मदगरादिना हननम्। औप. १०७) पिउं- पिबामि। आव०९०
ताडनम्। ओघ० १२३। पिट्टनं-कुट्टनम्। पिण्ड० १६| पिउ-पितः। आव०६६६]
पिट्टणा- पिट्टना नापि पिट्टयति काष्ठपिट्टनेन स्त्रीवत्। पिउगा- वीहीपक्का भजिता तट्टे फुड्डिया तुसावण्णिया ओघ०१३३ पिउगा भण्णति। निशी. १६७ आ।
पिट्टति- पिट्टयति। आव० ३४३| पिउग्गाम- पुरुषमैथुनम्। निशी० २५३ आ। पिट्टापिट्टी- केशाकेशी। आव० १०३ पिउच्छा-पितृष्वसा। आव० १७३।
पिट्टावणाता- पिट्टणप्रापणा। भग० १८४। पिउदत्त- पितृदत्तः गाथापतिः। आव. २०५)
पिट्टिणिका- दर्दूरोपरि विभागविशेषः, दर्दूरोपरि पिउपज्जयागए- पितृप्रायकः-पितुःप्रपितामहः। ज्ञाता० मालप्रवेश-मार्गछादनम्, यन्त्ररूपकपाटम्। पिण्ड० १०६) ४९।
पिट्टेति- पिट्टयति। आव०७०३ पिउसिया- पितृष्वसा-पितुर्भगिनी। विपा० ५७। | पिढेतुं- पिट्टयितुम्। आव० ८१९|
मुनि दीपरत्नसागरजी रचित
[239]
"आगम-सागर-कोषः" [३]