________________
[Type text]
आगम-सागर-कोषः (भागः-३)
[Type text]
२७५
पार्श्वस्वामिशिष्यस्यापत्यं-शिष्यः पापित्यीयः। सूत्र | सङ्ख्या। अनुयो. २३४।। ४०१। पार्वापत्यीयं-पार्श्वजिन-शिष्यस्येयं
पाहडसंखा- प्राभतसंख्या पूर्वान्तर्गत श्रताधिकारसंख्या। पापित्यीयः। भग. १०० १३६, २४७। पापित्यः।
अनुयो० २३४॥ आव० १९१, २०३।
पाहुडसीलया- प्राभृतशीलता कलहनसम्बन्धता। स्था० पासिय- वनस्पतिविशेषः। भग०८०३। पासिल्लउव्व- पृष्ठतो अर्द्धावनतादिस्थानतः पावस्थितो | पाहडा- 'प्र' इति-प्रकर्षण'आ'इति-साधुदानलक्षणमर्या-दया वा तिर्यक् स्थितो वा। आव०४४३।
भृता-निर्वतिता यका भिक्षा सा भ्राता। पिण्ड० ३५। पासिल्लए- पार्श्वगतः। तन्दु।
पाहुडि- प्राभूतनामश्रुतस्कन्धः। व्यव० ७८ आ। पासु- पार्वे। ओघ. ११७
प्राभृतिका-बालादिनिमित्तं संस्थाप्य या, ददाति भिक्षा पासुत्त- प्रसुप्तः। उत्त० १३६]
सा प्राभृतिका। पिण्ड० १६२। पासुतेल्लय- प्रसप्तः। आव० ६३२
पाहुडिआसंखा- प्राभृतिकासंख्या-दृष्टिवादे पासेल्लिय- पार्श्वगः। आव० ४२७।
सङ्ख्याविशेषः। अनुयो० २३४१ पाहणगं- बहुघरातो वरगिह। जमन्नं गिहं निज्जति तं। पाहुडिय- प्राभृतिका। आव० ७२८। प्राभृतिका। आव० ४०५, निशी. २२ ।
६४०। प्राभृतिका, भिक्षा अर्चनिका। व्यव० १४ । पाहणाउ- उपानहौ। स्था० ३०४१
प्राभतिका-भिक्षापि अर्ध्वनिकापि। ब्रह. ८८ अ। पाहाणगुण- प्राधान्यगुणं-वैमल्यगुणम्। आव० ५२१। भिक्खावलि कूरपरिसाडणं वा। निशी. १७२ आ। पाहाण- पाषाणः। दशवै० १९| पाणाणः। आव० १६७। प्राभृतिका-सार्वजनिका। बृह० ८७ आ। प्राभृतिकापाहाणजलं-पाषाणजलं-यत्पाणानामपरि वहति। ओघ. वसतेश्छादनलेपनादिरूपा। बृह. २६१ आ। प्राभृतिकाBરા.
सुरेन्द्रादिकृतासमवसरणरचना। बृह. १६६ अ। प्राभृपाहाणवट्टओ- पाषाणवर्तुलः। आव० १२३।
तिका-हरितछेदनाद्यादिकरणरूपा। बृह० २४० अ। पाहाणोदग- पाषाणजलं-यत्पाषाणानामुपरि वहति। ओघ० | प्राभृतिका बलिः। बृह० २२३ । कस्मैचिदिष्टाय पूजाय
वा बहुमानपुरस्सरी कारेण यदभिष्टवस्तु दीयते पाहड- प्राभृतं लोकप्रसिद्ध यदभीष्टाय देशकालोचितं तत्प्राभृतम्-च्यते, ततः प्राभृतमिव प्राभृतं साधुभ्यो दुर्लभं वस्तु परिणामसुन्दरमुपनीयते, प्रकर्षणासमन्ताद् । भिक्षादिकं देयं वस्तु, प्राभृतमेव प्राभृतिका, पूर्व भियते-पोष्यते चित्तमभीष्टस्य पुरुषस्यानिनेति नपुंशकत्वेऽपि कप्रत्यये समानीते सति स्त्रीत्वं, यद्वा। प्राभृतम्। सूर्य०७। प्राभृतं-अधिकारविशेषः। सम० ८२। 'प्र' इति प्रकर्षण आ इति साधदानल-क्षणमर्यादया प्राभृतं-प्रामृतिका। प्रश्न. १५४| प्रदत्तम्। आचा० ३६७ 'भता' निर्वर्तिता यका भिक्षा सा प्राभूता, ततः प्राभुतं-नरकपाल-कौशलिकं परम-क्रोधः। स्था० १६६। स्वार्थिककप्रत्ययविधानात् प्रातिका। पिण्ड ३५ प्राभृत-अधिकर-णकारी कोपः। स्था० २४७। प्राभृतं- अधिकरणदोषः। निशी० ३२४ । प्राभृतिकासुरवियोनिप्राभृतम्। व्यव० ४आ। प्राभृतं-अधिकरणम्। बृह. रचितसमवसरणमहाप्रातिहार्यादिपूजा लक्षणा। बृह. १४८ अ। प्राभृतमिव प्राभृतः तीव्रकोधः। बृह. १०४ आ। ७६) कलहः। निशी० २४४ अ| निशी० २९४ | निशी. २८ पाहण- प्राघूर्णकः-आगन्तुकः भिक्षुकः। स्था० ४६७। अ। प्राभृतं कलहम्। व्यव. २२३ अ।
कुलगणसङ्घानां स्थविरः। बृह० वि० २०८ आ। पाहुडछेदा- अर्थछेदा। निशी० २११७ आ।
प्राघूर्णकः। ओघ० ५११ पाहुडपाहुड- प्राभृतप्राभृतं-प्राभृतेषु अन्तरगतम्। सूर्य०७ | पाहुणग- प्राघूर्णकः। आव० ८५८ प्राभृतादि-प्राभृतम्। दशवै० ८५
| पाहुणगभत्त- प्राघूर्णकः-कोऽपि क्वचिद्वतो पाहुडपाहुडिआसंखा- प्राभृतप्राभृतिकासंख्या, दृष्टिवादे | यत्प्रतिसिद्धये संस्कृत्य ददाति प्राघूर्णका वा साध्वादय
३२
मुनि दीपरत्नसागरजी रचित
[237]
"आगम-सागर-कोषः" [३]