SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ [Type text] आगम-सागर-कोषः (भागः-३) [Type text] पासत्थविहारी- पार्श्वस्थानां यो विहारो-बहनि दिनानि । सुवण्णादि पडित सो। निशी. ८६ आ। यावत्तथा वर्तनं स पार्श्वस्थविहारः सोऽस्यास्तीति पासादिय- प्रासादाः संजाता यस्मिंस्तत् प्रासादितम्। पार्श्वस्थ-विहारी। ज्ञाता० ११११ सूत्र०४०७। प्रसादीयां-मनःप्रसत्तिकारि। प्रज्ञा०८७ पासत्थि- ज्ञानादिबहिर्वर्ती। भग० ५०२। मनःप्रसा-दहेतुः। सूर्य. २६४। पासपयट्टिय- पाशा इव पाशाः स्त्र्यादयस्तेषु प्रवृत्तः तेन | पासादीयाः- प्रासादीया-प्रासादबहुला। सूर्य. २रा प्रसादाय प्रवर्तितः पाशप्रवृत्तः-पाशप्रवर्तितः। उत्त. २०६। मनःप्रसत्तये हिता तत्कारित्वात् प्रासादीया पासपरिवत्ती- पार्श्वपरिवर्ती। आव० ४२१। मनःप्रह्लाद-कारिणोति भावः। जम्बू. २१। पासपुट्ठ- पार्श्वस्पृष्टः-छुप्तमात्रः। स्था० ४७१। पासाय- प्रासादः-प्रासादा, आयामा पासमिओ- पार्श्वमितः साकेतनगरस्योत्तराद्याने द्विगुणोच्छ्रितवास्तुवि-शेषः। जम्बू० २९७। प्रासादः। यक्षः। विपा० ९५१ जम्बू० ३९६। प्रासादः-एकस्तम्भ हर्म्यम्। दशवै० २१८। पासय- द्वादशमकला। ज्ञाता० ३८१ प्रासादः-नरेन्द्राश्रयः। प्रश्न.1 प्रासादः। जीवा. २६९। पासल्ली- पार्श्वतः। आव०६४८१ प्रासादः-राज्ञां देवतानां च भवनम्, उत्सेधबहलो वा। पासवणं- प्रश्रवणं-मूत्रम्। आव० ६१६। कायिकी। आव० जीवा० २७९। प्रासादः-नरेन्द्राश्रयः। जम्बू. १०६) ७९८ प्रश्रवणं-कायिकी। आव०६३४। प्रश्रवणः-मूत्रः। प्रासादः-देवतानां राज्ञां वा गृहं उच्छ्रयबहुलो वा। जम्बू. सम० १११ प्रकर्षण श्रवतीति-प्रश्रवणएकिका। आचा. १२१। प्रासादः-देवस्य राज्ञो वा भवनम् अथवा ४०९। ज्ञाता०६१। प्रश्रवणं-मूत्रम्। उत्त० ५१७। ज्ञाता० उत्सेधबहलः प्रासादः- प्रासादः। भग० २३८ प्रासादः१०३। प्रश्रवणं-मूत्रम्। जम्बू. १४८१ मनुष्यानां अशुचि- सप्तभूमादि। उत्त० ३०८ प्रासादः- प्रासादःभूतस्थानम्। प्रज्ञा०५० द्वितीयभूमिका। आचा० ३६२। प्रासादःपासवणभूमि- प्रश्रवणभूमिः द्वादशभेदभिन्ना भूमिः। आयामद्विगुणोच्छ्रायः। ज०८८ प्रासादःआव० ७८४१ सप्तभूमिकादि। भग० ४८३। पाससूल-पार्श्वशूलम्। भग० १९७। पासायवडिंसग- प्रासादावतंसको नाम प्रासादविशेषः। पासहत्थ- पाशः-शकुनिबन्धनविशेषः स हस्ते यस्य सः जम्बू० ५३ पार्श्वहस्तः। प्रश्न. १३। पासायवडिंसय-प्रासादावतंसकः-प्रासादविशेषः। जीवा. पासा-पाशाः-अत्यन्त पारवश्यहेतवः २०९, २१६। प्रासादः अवतंस इव-शेखरक इव कलत्रादिसम्बन्धाः। उत्त. २६४। प्रधानत्वात् प्रासादावतंसकः। भग० १४५। प्रासादावपासाइय- प्रसादीयं-कृष्णावभासत्वादिना गुणेन मनः- तंसकः-स्वस्वकूटवर्तिक्रीडावासः। जम्बू० ३८४ प्रसादहेतुः। राज०३ पासायवडेंसग- प्रासादावतंसकः-प्रासादविशेषः। राज० पासाइया- प्रासादेषु भवाप्रसादीया-प्रासादबला। राजा० पासायसंठिय- प्रासादसंस्थितः। जीवा० २७९। पासईय- प्रासादीयाः मनःप्रसादकरः दर्शनीयस्तं चक्षुषा पासायसंठिया- प्रासादस्येव संस्थानं यस्याः सा प्रासादसंपश्यन्नपि न श्रम गच्छति। स्था० २३२। स्थिता। सूर्य०६९ पासाईया- चित्तप्रसादजनिका। ज्ञाता० १३॥ प्रासादीयं पासाया- राजानां देवतानां च भवनानि प्रासादाः। प्रसादाय मनःप्रसत्तये हितानि-मनःप्रसत्तिकारीणि। उत्सेधब-हुला वा प्रासादाः। अनुयो० १५९। जीवा० १६१। पासायालोअण- प्रासादे प्रासादस्य वाऽऽलोकनं तस्मिन्पासाण-पाषाणः-विजातीयरत्नम्। दशवै. १९३ सर्वोपरिवर्तिचतुरिकारूपो गवाक्षः, प्रासादलोकनम्। पासाणजलं-जलविसेसो। निशी० ७९ अ। उत्त०४५११ पासाणधातू- जत्थ पासाणे जुत्तिणा जुत्ते वा धम्ममाणे | पासावच्चिज्ज- पार्खापत्यस्य ६९। मुनि दीपरत्नसागरजी रचित [236] "आगम-सागर-कोषः" [३]
SR No.016135
Book TitleAgam Sagar Kosh Part 03
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages272
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy