________________
[Type text]
आगम-सागर-कोषः (भागः-३)
[Type text]
११११
५०७
पाइण- प्राची पूर्वः। दशवै. २०१५ पहीणमग्ग-प्रहीणमार्गम्। भग. २००९
पाइणण-तुत्तगो। आव० ७९७। पहीणसंसार-प्रहीणसंसारः प्रहीणचतुर्गतिगमनः। भग० । पाइणवाय-यः प्राच्या दिशः समागच्छति वातः स
प्राचीन-वातः। प्रज्ञा० ३०| पहीणसंसारवेयणिज्जे- प्रक्षीणसंसारवेदनीयः। पाइल्लग-नूपुरविशेषः। उत्त. १९५१ प्रक्षीणसंसार-वेद्यकर्मा। भग० ११११
पाई-पात्री। जीवा० २१३। प्राची-पूर्वादिक्। दशवै. २०११ पहीणसामिय- प्रहीणस्वामिकं-स्वल्पीभूतस्वामिकम्। पात्री। जम्बू. ४१०। पात्री। जम्बू. ८२॥ भग. २००१
पाईओ-पात्र्यौ। राज०७० पहीणसेउयं- प्रहीणसेचकः-प्रहीणः-अल्पभूतः
पाईण-प्राचीनं-पूर्वा। जम्बू०६६। सेक्तासेचकः-धनप्रक्षेप्ता। भग० २००९
पाईणदाहिणं- प्राचीनदक्षिण-पूर्वदक्षिणदिगन्तरम्। भग. पह-नेता स्वामी। आव०६६१।
२०७| पहच्चमाण-पर्याप्यते। ओघ. १७३।
पाईणवडीणा- पूर्वपश्चिमम्। ज्ञाता०९९। पहट्ठो- प्रकर्षण हृष्टः प्रहृष्टः प्रहसितमनः। निशी. २००५ | पाईणवाय-यः प्राच्या दिशः समागच्छति वातः सः - तत्तदनुष्ठीयते। ओघ० १०२
प्राचीन-वातः। जीवा० २९ पहुप्पति- प्रभवति-समर्था भवति। दशवै० १०७। पाउं- पातुं-अभ्यवहर्तुम्। आचा० ४७। पातुं-पीत्वा। आचा० पहप्पते- पर्याप्यते। ओघ०५४।
३३० पहव्वति-पर्याप्यते। ओघ० ११२१
पाउंछण-प्रादप्रोछनम्। स्था० ३३० पह-प्रभुः-समर्थः योग्यो वा। आचा०७५। प्रभः-वीर्यान्त- पाउ-प्रादुः-प्राकाश्यम्। भग० १२७। प्रादः-प्राकाश्ये। रायक्षयतो विशिष्टसामर्थ्यवान्। उत्त०६६८।
अनुयो० २३॥ स्वगृहमात्रना-यकः। पिण्ड० ११२प्रभवति
पाउआउ- पादुके। आव० ३६०| सम्बन्धिवस्तु तत्र तत्र स्व-कृत्ये नियोक्तुं समर्था | पाउआओ- पादुके, पादत्राणे। जम्बू. १८७। भवतीति प्रभुः। उत्त० ४२।
पाउआजाय- पादुकायोगः-पाद्काय्गम्। औप०६९। पहेण-वध्वा नीयमानाया यत्पितगृहभोजनमिति। | पाउआणालिया- पादुकानालिका। आव० ३६०। आचा०३३४१
पाउओ- प्रावृतः। आव० ११७ पहेणग-प्रहैणकं-लाहनकम्। पिण्ड० १०३
पाउकरणं- प्रादुःक्रियते-अन्धकारापवरकादेः साध्वर्थं पहेणय-प्रहेणकं-लाहनकम्। व्यव० ३५४ अ। ओघ०८७ बहिः करणेन दीपमाल्यादिधरणेन वा प्रकाश्यते यत्तत पहेणाए- प्रहेणकार्थम्। आचा० १३०
प्रादुष्करणं अशनादि। प्रश्न. १५४ पहेरक-प्रहेरकः-आभरणविशेषः। प्रश्न. १५९। पाउकरे- प्रादुष्कृत्य-कांश्चिदर्थतः कांश्चन सूत्रतोऽपि पहेलिअ-प्रहेलिका-गूढाशयपद्यम्। जम्बू० १३८। प्रकाश्य प्रज्ञाप्य। उत्त० ७१२। प्रादुष्करोमिपहेलिय-द्वाविंशतितमकला। ज्ञाता० ३८१
प्रकटीकरोमि प्रतिपादयामीति। उत्त० ४४६। पहोइज्ज-प्रकर्षण वा हस्तादेावनं कुर्यात्। आचा० ३४२। |
| आचा० ३४२॥ | पाउक्करिस्सामि-प्रादुष्करिष्यामि उत्पादयिष्यामि। पांडुराया-मायाहता। भक्त।
उत्त०२० पांशुक्षारः-उषः। दशवै० १७०
पाउग्गं- प्रायोग्यं-आहारपानीयादिकम्। आव० ७०० पांसुलि-पांशुलिका- पार्वास्थि। अनुत्त० ५।
प्रायोग्यं नाम समाधिकारकम्। निशी. १०१ आ। ओसहं पाइ-पात्री-अयोमयं भाजनम्। सूत्र० ३४०
भत्तं पाणं वा। निशी० ३३४ अ। उग्गमउप्पापाइक्क- पदातिः। प्रश्न०४८।
दणएसणाहिं सुद्धो। निशी. १६७ । प्रायोग्योपाइक्कबलं-चउब्बले पढमं। निशी० २७२ अ। __ अप्रतिहार्यः। व्यव० (१)। गुरुमादीपुरिसविभागेण जोग्गो
मुनि दीपरत्नसागरजी रचित
[223]
"आगम-सागर-कोषः" [३]