________________
[Type text]
आगम-सागर-कोषः (भागः-३)
[Type text]
देशीशब्दः। जम्बू. १९६। समूहः। जम्बू० २००
२११॥ पहठ्ठ- प्रहृष्टः-प्रहसितवदनः-समुद्भूतरोमहर्षः। बृह. २४७ | पहाणपर- प्रधानत्वेन परः प्रधानपरं-द्विपदानां तीर्थकरः आ। प्रहृष्टः-प्रहर्षवान्। उत्त० २८७। प्रहृष्टः
चतुष्पदानां सिंहादिः अपदानामर्जुनसुवर्णपनसादिः। समर्थस्तरुणः। ओघ. १२६।
आचा०४१५ पहण-प्राहन्-प्रहतवान्। उत्त०४४८१
पहाणाय-प्रकृष्टं हीनम्-अपगमः प्रहाणं तस्यायो-लाभः पहयर- प्रहकरः-समूहः। विपा० ३६|
प्रहाणायः-प्रहाणः प्रहानि वा। उत्त. १८३। पहरणं- प्रहरणं-अक्षेप्यं शस्त्रम्। प्रश्न०४७। प्रहरणं पहायदेसकाल- प्रभातदेशकालः। आव० ३९८ करवा-लादि। प्रश्न. १३। प्रहरणं क्षेप्यम्। विपा० ४६। पहार-प्रहारः-कशादिभिस्ताडनम्। दशवै०२६७ प्रहरणं-असिकतादि। जीवा० २५९। प्रहरणं-खड़गादि। पहारेत्ता- प्रधारयिता-स्थापयिता। भग० २३१| उत्त. १४३। प्रहरणं खड्गादि। आव० ३४६। प्रहरणं- पहारेत्थ- प्रधारितवान्-सङ्कल्पितवान्। भग. ११६| अक्षेप्या-स्त्रम्। भग० १९४। प्रहरणं। भग० ३१८। प्रहरणं- प्रधा-रितवान्-विकल्पितवान्। ज्ञाता० १३१ क्षेप्य-शस्त्रं नाराचादि। भग० १३८प्रहरणं
संप्रधारितवान्। अन्त०१२ प्रधावितवान्। जीवा० २५४। लकुटमुसुण्ढ्यादि। आचा०६०। प्रहरणः खड्गः। स्था० प्रधारितवान्। जम्बू. २६६। प्रधारितवान्-चिन्तितवान, ४५०। प्रहरणं-अस्यादि। जम्बू० २५९। प्रहरणं-कुन्तादि। प्रवृत्तवान्। ज्ञाता० ३४। ज्ञाता० २२११
पहावण- प्रधावन-क्षेत्रमार्गणा क्षेत्रप्रत्यपेक्षणा पहरणकोस-प्रहरणकोशः-प्रहरणस्थानम्। जीवा० २३२ उपधिमार्गणा च। व्यव० ३५४ अ। पहराइया-लिपिविशेषः। प्रज्ञा० ५६।
पहाविओ-प्रधावितः। आव० ५६८१ पहराय- पञ्चमवासुदेवस्य प्रतिशः। सम० १५४| पहावेति-प्रधावयति-भ्रमयति। आव०६५०|
दत्तवासु-देवशत्रुः, सप्तमवासुदेवशत्रुः। आव० १५९। पहास- प्रहासः-अतीवहासरूपः। दशवै. २३५। पहलिय-म्लेच्छविशेषः। प्रज्ञा० ५५
प्रहासा- पंचसेले अच्छरा। निशी० ४२ । प्रहासापपहवति- प्रभवति। आव० ३८४१
ञ्चशैले-विदयन्मालेरग्रमहिषी। निशी० ३४५ अ। पहसित-प्रहसितः। भग० १४५
पहिअकित्ती- प्रथितकीर्तिः। उत्त. ३२११ पहसिय-प्रहसितं-हसितमारब्धम्। ज्ञाता० १३३। पहिज्जमाणे- प्रहीयमाणं-प्रभ्रश्यन्, परिपतत्। भग० १८१ प्रभातया सित इव बद्ध इव प्रहसित इव प्रकर्षेण हसितः | पहिहमुहवण्ण- प्रहृष्टमखवर्णः। उत्त० २८६। प्रहृष्टःइव। जम्बू० २९७। प्रहसितं-हसितुमारब्धम्। विपा० ८२ | प्रहर्ष-वान् मुखवर्णो-मुखछाया यस्य स तथा, यद्वा प्रभासितः-प्रभा तया सित इव बद्ध इव। प्रहसितः- प्रहृष्टः मुख-स्येव मुखवर्णो यस्य। उत्त० २८७। प्रकर्षेण हसितः। जीवा० २०९।
पहिया-पथि गच्छन्तीति पथिकाः, प्रहिताः केनापि पहसति- प्रहसति। उत्त. ५१।
क्वचित् प्रेषिता। ज्ञाता० १५२ पहसिए- प्रहसितः-प्रहसित इव प्रभापटलपरिगततया णाणाविधगामणगरदेशहिंडगा, पह-पडिवण्णगा पहिया। प्रह-सितः-प्रभया वा सितः शुक्लः संबद्धो वा प्रभासित निशी० ११ । इति। भग० १४५
पहीण-प्रहाणं-जीवप्रदेशैः सह संश्लिष्टस्य पहा- प्रभा-ज्योत्स्ना । आव० ५१०
कर्मणस्तेभ्यः पतनम्। भग०१६। प्रक्षीणं-प्रहीणं वा। पहाइओ- प्रधावितः-आगतः। आव०६९५१
भग०८६। प्रहीणः -किंचित्सत्तावन्तः। स्था० २९४। पहाडेति-स्वेच्छयेतश्चेतश्चानाथं भ्रमयति। सूत्र. १२७ । प्रहीनं-प्रकर्षेण हानिं गतम्। प्रक्षीणम्। उत्त० ५६९। पहाण- प्रधानः-क्कथितः। जीवा० २६८1 पाषाणम्। आव० | पहीणगोत्तागार- प्रहीणगोत्रागार-प्रहीणं विरलीभूतमानुषं ६१३
गोत्रागारं तत् स्वामिगोत्रगृहम्। भग० २००९ पहाणदव्वसुद्धी- प्राधान्यद्रव्यशुद्धिः द्रव्यशुद्धिर्भेदः। उत्त० | पहीणजरमरण- प्रक्षीणजरामरणः कारणाभावात्। आव.
मुनि दीपरत्नसागरजी रचित
[222]
"आगम-सागर-कोषः" [३]