________________
[Type text]]
आगम-सागर-कोषः (भागः-३)
[Type text]
पसाहिए- प्रसाधितः-संस्कृतः। उत्त० ४९३।
प्रसूति- प्रसूतिः-नखादिविदारणेऽपि चेतनया पसाहिता-प्रसाध्य-वशीकृत्य। उत्त० ४४८१
असंवितिस्त-द्रूपः। ओघ० १६३ पसिअ-प्रसितः-प्रकर्षण बद्धः। ज० २१११
पसूया-प्रसूता-कणिशानां पत्रगर्भेभ्यो विनिर्गमात। पसिढिलं-प्रशिथिलं दृढम्। ओघ० ११०। प्रशिथिलं दोषो ज्ञाता० ११६|
यददृढमनिरायन्तं वा वस्त्रं गृह्यते। उत्त० ५४१| पसेढि-श्रेणेर्या विनिर्गताऽन्याश्रेणिः सा प्रश्रेणिः। जम्बू. प्रशिथिलं अदृढम्। ओघ० ११०
३१॥ पसिणं-प्रश्न-आदर्शप्रश्नादि। सूत्र. १८१। प्रश्नः। आव० | पसेढी-प्रश्रेणिः-श्रेणेर्या विनिर्गताऽन्या श्रेणिः प्रश्रेणिः। ७९३। प्रश्नः। भग० ११६। प्रश्नः-शिष्यपृष्टस्यार्थस्य जीवा. १८९। प्रति-पादनरूपः। जम्बू० ५४१। प्रश्नः
पसेणइ-अस्यामवसर्पिण्यां पञ्चमकलकरः। स्था० ३८९। अङ्गुष्ठस्वप्नप्रश्नादि। बृह. ३३ अ। प्रश्न
पसेणइए- प्रसेनजित्-पञ्चमकलकरः। आव० १११| पृच्छयमानत्वात्। ज्ञाता० ११० प्रश्नः
पसेणई- प्रसेनजित्-योगसंग्रहे शिक्षादृष्टान्ते कुशाग्रपुरे अङ्गुष्ठाड्यप्रश्नादिः। स्था० ३०११
राजा। आव० ६७१। प्रसेनजित्-द्वादशमकुलकरनाम। पसिणवागरण- प्रश्नव्याकरणम्। उपा० ३९।
जम्बू० १३२ प्रसेनजित्प्रश्नव्याकरणं प्रश्नोत्तरम्। ज्ञाता० ११०
औत्पत्तिकीबुद्धिदृष्टान्तेन्द्रारत्ने राजा। आव०४१७ परिणसयं- प्रश्नशतं-या विदया मन्त्रो वा विधिना प्रसेनजित्-श्रावस्तिनपतिः। उत्त० २८६। जप्यमानः पृष्टा एव सन्तः शुभाशुभ कथयन्ति ते पञ्चमकलकरः। सम० १५०| प्रश्नाः तेषामष्टोत्तरं शतम्। नन्दी. २३४
पसेणती- प्रसेनजित्-अन्तकृद्दशानां प्रथमवर्गस्य पसिणाइ-प्रश्नविदया। स्था० ५१२
नवमम-ध्ययनम्। अन्त०१। पसिणापसिण-प्रश्नाप्रश्नं स्वप्नविद्यादि। भग० ५१| पसेणीय- प्रश्रेणयः-स श्रेण्यवान्तरभेदः। जम्बू. २६४। प्रश्नाप्रश्नः स्वप्नविद्यादि। प्रज्ञा०४०६। प्रश्नाप्रश्नः- पसेवय-प्रसेवकः-क्षुरादिभाजनम्। उपा० २२। पृच्छतोऽपृच्छतो वा शुभाशुभकथनम्। नन्दी० २३४। पस्स-पश्यन्-अवलोकयन्। उत्त० २६८। प्रश्नप्रश्न-"पसिणापसिणं समिणे विज्जासिद्ध कहेइ | पस्सवण-प्रश्रवणं-मूत्रम्। दशवै. ९७१ अन्नस्स। अहवा आइंखिणिया घंटियसिटुं परिकहेइ।" | पहंस- प्रधर्म्य-पराभूय। उत्त० ३५३। बृह. २१५। सविणयवि-ज्जाकहियं कथितस्स पह-वस्त्रैषणायां दवितीया ऐषणा। आचा. २७७। पन्थापसिणापसिण भवति। निशी० ८५।
रथ्या। भग० १३७, २००। प्रभाकरः-सम्यग्दृष्टौ महापसिद्धं- प्रसिद्ध-प्रख्यातम्। प्रश्न. ११३। प्रसिद्धिः-आश- बलस्य राज्ञश्चित्रकरः-प्रभासः। आव० ७०६। पन्थःकापरिहाररूपा। आव० ३७७)
साधारणमार्गः। अन्यो० १५९| पन्था-रथ्यामात्रम्। पसिमा-अंबफलाइ। निशी. ६० अ।
औप० ५७। पन्था-सामान्यमार्गः। प्रश्न० ५८ पन्थापसु- पशुः-ग्राम्यः। सम०६२। पशुः-छगलकः। अनुयो. उपदेशतो सम्यग्दर्शनप्राप्तौ दृष्टान्तः। आव०७५ ३९। मण्डल। निशी० ८९ अ।
पन्था-मार्गः। आव० १३६। पथः-पथमात्रम्। ज्ञाता० २८॥ पसुधम्म- पशुधर्मः-मात्रादिगमनलक्षणः। दशवै० २२॥ प्रभा-एकैकदुर्नया-भ्युपगमपरिस्फूर्तिः। नन्दी० ४५ पसुपाली- पशुपाली। आव० ५३८१
पथः-रथ्यामात्रम्। स्था० २९४१ पसुया-विखुरविशेषः। प्रज्ञा० ४५१
पहओ- प्रहतः-आसेवितः। आव० ३८६) पसुवह- पशुवधः। आव०६५१|
पहकर-पहकरः-सङ्घातः। जीवा० १८८1 समूहः। भग० पसू- पशुः-अश्वादिकः। उत्त० १८८५
४६४। समूहः। मरण | पहकरः-समुदायः। प्रश्न०४७। पसूअ-प्रसूतः-निर्गतशीर्षकः। दशवै० २१९।
पहकरः-संघातः। जम्बू० ३०| पहकरः-सङ्घातः। राज. पसूई-प्रसूतिः-शालिरत्नम्। आव० ४३५१
३। देशीशब्दोऽयं समूहवाची। जम्बू. १४५) विस्तारवृन्दं
मुनि दीपरत्नसागरजी रचित
[221]
"आगम-सागर-कोषः" [३]