SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ [Type text]] आगम-सागर-कोषः (भागः-३) [Type text] १७६। प्रकर्षण शठः प्रशठः। सूत्र० ३६४। पसम-प्रशमः। आव० ५९१। प्रकर्षण श्रमः प्रश्रमः-खेदः पसण्ण-प्रसन्नः-द्राक्षादिद्रव्यजन्या स्वपरसमयतत्त्वाधिगमरूपः। आव०५९१| मनःप्रसक्तिहेतुरिति। विपा० ४९। प्रसन्नः-सूराभेदः। पसमथेज्जाइगुणगणोवेओज्ञाता०२०९। प्रश(श्र)मस्थैर्यादिगुणगणोपेतः प्रश्रमःपसत्ता- प्रशास्ता-बुद्ध्युपजीवीमन्त्रिप्रभृतिः। सूत्र० २७८। स्वपरसमयतत्त्वाधिगमरूपः खेदः स्थैर्य जिनशासने पसत्थ- प्रशस्तं-उचितसेवनया हितम्। जीवा०४१ निष्प्रकम्पता प्रभावनादिकं च त एव गुणास्तेषां गणःप्रशस्तं-शोभनम्। जीवा० २०७। प्रशस्तं-सामायिकस्य समूह-स्तेनोपेतो-युक्तोः यः सः। अथवा तृतीयप-र्यायः। आव०४७४। प्रशस्तः प्रशमादिगुणगणः-प्रशमप्रशंसास्पदीभूतः। जीवा. २२६। संवेगनिर्वेदानुकम्पास्तिक्याभिव्यक्तिलक्षणः। आव० पसत्थदमसासण-प्रशस्तदमशासनः-प्रशस्तः ५९११ प्रशंसास्पदो दमश्च-उपशमः शासनं च सर्वज्ञागमात्मक पसय- पसयः-आटविको द्विखुरश्चतुष्पदविशेषः। यस्य सः। उत्त०४६५) अनुयो० ३९। प्रशयः-विखुर आटव्यपशुविशेषः। प्रश्न. पसत्थनिज्जराए- प्रशस्तनिर्जराकः ७। पसयः-आट-व्यो द्विखुरश्चतुष्पदविशेषः। भग० कल्याणानुबन्धनिर्जरः। भग. २५११ ३४५। प्रश्रयः-विखुरः आटव्यपशुविशेषः। जम्बू० १२४। पसत्थर-प्रकर्षण शास्ता प्रशास्ता तं पसय-आटव्यचतुष्प-दविशेषः। ज्ञाता०६३ धर्मपाठकादिलक्षणम्। आव. ५१६) पसर-प्रसरम्। ओघ० १४८प्रसरः-विस्तारः। प्रश्न० ७६। पसत्थाई-प्रशस्तानि-लाषितानि। स्था० २९७) पसव-प्रसवः-पुत्रादिजन्मः। ज्ञाता०७९| पसत्थार-प्रशस्तारः-धर्मशास्त्रपाठकः। औप० २७। प्रशा- | पसवई-प्रसूते-निर्वतयति। दशवै० १८७। स्ता-अनुशासको मर्यादाकारी सभानायकः सभ्यो वा। पसायट्ठी-प्रसादार्थी-गुरुपरितोषाभिलाषी। उत्त०५५ स्था०४९२ प्रशास्ता-लेखाचार्यादिः धर्मशास्त्रपाठकः। पसायपेक्खि- प्रसादप्रेक्षी-प्रसादं प्रेक्षि-अलोचित स्था. १२६। प्रशास्ता-धर्मोपदेशकः। स्था० ५१६) शीलम-स्येति। उत्त. ५५ लेखाचार्यः, भर्ता वा। आव०६६३। पसारंति-मन्त्रयति। व्यव० २७६। पसत्थारथेरा-प्रशासति-शिक्षयन्ति ये ते प्रशास्तार:- पसार-पर्यालोचः। उ०मा० गा०४७५ धर्मो-पदेशकास्ते च ते स्थिरीकरणात् स्थविराश्चेति पसारण-प्रसारणं-अङ्गानां विक्षेपः। आव. १७४। प्रशास्तृस्थ-विराः। स्था० ५१९। पसारिय-प्रसारितः-विरलीकृतः। उत्त० ३६७। प्रसारितंपसत्थारदोस-प्रशास्ता-अनुशासको-मर्यादाकारी सभया- | गाविततकरणम्। दशवै०१४१ नकः सभ्यो वा तस्माद्दविष्टापेक्षकाद्वा दोषः पसारेज्ज-प्रसारयेत्। आव० ८५३। प्रतिवादिनो जयदानलक्षणो विस्मृतप्रमेयप्रतिवादिनः | पसासेमाणे- प्रसाधयन-पालयन। ज्ञाता०६। प्रमेयस्मारणादि-लक्षणो वा प्रशास्तृदोषः। स्था० ४९२ पसाह- प्रशाखः-शाखाविनिर्गतशाखः। जम्बू० ३२४१ प्रसन्न- प्रसन्ना-सुराविशेषम्। उपा०४९। प्रसन्ना- पसाहण- प्रसाधनम्। आव० ५५५। प्रसाधनं-मण्डनम्। सुरावि-शेषः। जम्बू. १००। प्रसन्नं-परिणतम्। दशवै. ज्ञाता० ३६, ९३। २०७। प्रसन्ना-सुराविशेषः। जीवा. २६५। प्रसन्नं- पसाहणघरगं-प्रसाधनगृहकं-यत्रागत्य स्वं परं च विकाररहितम्। उत्त० ४४२। मण्डयति। जीवा० २००। प्रसाधनगृहक-यत्रागत्य स्वं परं पसन्नचंद-प्रसन्नचन्द्रः-उत्कृष्टबाह्यकरणवतः च मण्डयति। ज० ४५ सप्तमनरकप्रा-योग्यकर्मबन्धकः। आव० ५२९/ पसाहन-प्रसाधनं-मण्डनम्। ज्ञाता०४३। प्रसन्नचन्द्रः-द्रव्यव्युत्स-र्गोदाहरणे पसाहि-प्रसाधि-प्रतिपालय। उत्त० ३८६) क्षितिप्रतिष्ठितनगरे राजा। आव० ४८७। पसाहिउं- प्रसाध्य-प्रगणय्य। आव०७०३| मुनि दीपरत्नसागरजी रचित [220] "आगम-सागर-कोषः" [३]
SR No.016135
Book TitleAgam Sagar Kosh Part 03
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages272
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy