SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ [Type text] सो । निशी० १६७ अ पाउड- प्रावृत्तः-छादितः । आचा० १२७। प्रावृत्तः गुण्ठितः। आचा० १९३ | आगम- सागर-कोषः ( भाग :- ३) पाउण - प्रावृत्त्य । ओघ० ३४ | पाउणइ प्राप्नोति । औप० ११३ | प्राप्नोति-अयोगताप्राप्त्यभिमुखो भवति । प्रज्ञा० ६०९ | पाउणति प्रापयति पूरयति। ऑप. ९२ प्राप्नुवति। प्रश्न० ८६ । पाउणिज्जति प्राव्रियते प्रावार्यते आव० ६३९॥ परिभुंजति । निशी० ८९ आ । । पाउणित्ता प्राप्य सम० ७२१ पालयित्वा उपभुज्य । जम्बू. 141 पाणिस्सामि- प्रावरिष्यामि आचा० २४४१ पाउणीओ - प्रावृत्तः । आव० ६३१ | पाउणेज्ज प्राप्नुयात्। भग० २७३ प्राप्नुयात्। स्था० ११० | पाउता - प्रावृत्ता प्रमाणातिरिक्तमहामूल्यवस्त्राच्छादितवपुषा । बृह. २५३ आ पाउत्त- प्रयुक्तं माणिक्ययुक्तकङ्कणम् । औप० पा पाउब्भविज्ज- आगताः । भग० ६५९ | पाउभाव प्रादुर्भावः आगमनम्। सम० १२३॥ पाउय प्रावृत्तम् ओघ० पा पाउर- प्रादुः-प्रकटं प्रत्युपेक्षणयोग्यमशुषिरम्। आचा० २९३| पाउरण- प्रावरणं वर्षाकल्पादि । उत्त० ४३२ | प्रावरणीयंअजिननिष्पन्नं वस्त्रम्। आचा० ३९४१ पाउल्लाई- मौजे काष्टपादुके वा सूत्र. १९८१ पाउदाउं- पादोदकदायिका पादशौचदायिका ज्ञाता० ११७ | पाउस - प्रावृड्-आषाढ श्रावणौ। ज्ञाता० ६३, १६०| प्रावृड् । सूर्य- २०९ प्रावृइ-आसाढो सावणो सावणो भद्दवओ वा । बृह० ७७ आ प्रावृट्-श्रावणादिः । भग० ४६२१ पाउसिआ - प्रद्वेषो मत्सरस्तेन निर्वृत्ता प्राद्वेषिकी । सम० १० | पाउसिए- प्रदोषिकं प्रकृष्टदोषम् आचा० ४२५ ४२८ प्रकृष्टदोषं प्रदोषिकम्। आचा० ४२५| मुनि दीपरत्नसागरजी रचित [Type text] पाउसिया- प्रद्वेषः-मत्सरतत्र भवा तेन वा निर्वृत्ता स एव वा प्राद्वेषिकी । भग० १८१। प्रद्वेषो मत्सरस्तेन निर्वृत्ता प्रावेषिकी । स्था० ४१| प्राद्वेषिकी पञ्चविधक्रियायां तृतीया । प्रज्ञा० ४३५ । प्रद्वेषः मत्सरस्तेन निर्वृत्ता क्रिया प्राद्वेषिकी आव० ६११ | प्रद्वेषः मृगेषु दुष्टभावस्तेन निर्वृत्ता प्राद्वेषिकी। भग ९३ । पाऊय - प्रावृत्तम् । उत्त० १०५ | पाए- प्रगे - प्रभृति। बृह० २४१ अ पाएस- आचारप्रकल्पस्य पञ्चदशो भेदः । आव० ६६० | पाएसरीया पात्रकेसरिका-मुखवस्त्रिका ओघ० ११८८ पात्रकेसरिका पात्रकमुखवस्त्रिका । ओध० ११७। पाएसा आचाराङ्गे पञ्चदशममध्ययनम् । सम० ४४| आचारा- इङ्गस्य पञ्चदशममध्ययनम् । उत्तः ६४७। पाओअर प्रादुः प्रकटत्वेन देयस्य वस्तुनः करणप्रादुष्करणम्, उपचारात् भक्ताद्यपि, सप्तम उद्गमदोषः । पिण्ड० ३४ | साधुनिमित्तं मण्यादिस्थापनेन भित्तायपनयनेन वा प्रादुःप्रकटत्वेन देयस्य वस्तुनः करण प्रादुष्करणं तद्योगाद्भक्ताद्यपि प्रादुष्करणं यद्वा प्रादुः प्रकटं करणं यस्य तत् प्रादुष्करणम्। पिण्ड० ३५१ पाओउक्खितो - पाद उत्क्षिप्तः प्रतिज्ञा कृता । आव० ४३३ | पाओगिअं प्रयोगेन निर्वृत्तं प्रायोगिकम् आव० ४५७| पाओग्गं प्रायोग्यम् । आव० ३४७ । पाओवगत- पादपवत् उपगतो निश्चेष्टतया स्थितः पादपो पगतः । अनशनविशेषं प्रतिपन्नः स्था० २३७॥ पाओवगमण पादपवन्निस्पन्दतयाऽवस्थानम्। भग ९२१। नियमादप्रतिकर्म शरीरप्रतिक्रियावर्ज पादपोपगमनम्। स्था० ९४१ पादपस्योपगमनंअस्पन्दतयाऽवस्थानम् पादपोपगमनम्। औप• ३८ पादपोपगमनं मरणस्य सप्तदशो भेदः । उत्त० २३०| पाओवगमणमरण- पादवस्येवोपगमनं अवस्थानं यस्मिन् तत् पादोपगमनं तदेव मरणम् । सम० ३५| पाओवगय पादोपगतः पादो वृक्षस्तस्य भूगतो मूलभाग- स्तस्येवाप्रकम्पतयोपगतं अवस्थानं यस्य सः। जम्बू ० २८० \ ज्ञाता०७४ | पाओसिया प्रादोषिका प्रदोषकाले भवा पौरुषी सूत्रपौरुषी । [224] "आगम- सागर- कोषः " [३]
SR No.016135
Book TitleAgam Sagar Kosh Part 03
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages272
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy