________________
[Type text]
जम्बू० २९, ३०| प्रवाल:- पल्लवाङ्कुरः । प्रज्ञा० ३१ प्रवालम्। जम्बू० १२२| प्रवालः पल्लवः । जम्बू० १६८ । प्रवालं-पल्लवाङ्कुरः । स्था० ३४५५ प्रवालं पृथिवीभेदः । आचा० २९| प्रवालः- शिलादलम् । प्रज्ञा० ३६२१ प्रवालविद्रुमः । प्रज्ञा० २७ प्रवालः पल्लवाङ्कुरः । औप० ७ प्रवालं पल्लवम्। दश. १८५ प्रवालकं विद्रुमः । उत्त ६८९ | प्रवालं विद्रुमः । जीवा० २३ प्रवालं विदुमम् । प्रश्र्न॰ ३८। प्रवालं-पल्लवाङ्कुरम् । जीवा० १८८। प्रवालःपल्लवाङ्कुरः । जीवा० १८७ प्रवालः रत्न विशेषः, प्रवालाङ्कुरः । जीवा० १९१| प्रवालःईषदुन्मीलितपत्रभावः । जीवा० २२० प्रवालःईषदुन्मीलितपत्रभावः पल्लवः । जीवा० २९४
पवालता प्रवालता- नवाङ्कुरता स्था० २६७ पवालवण्ण प्रवालवर्णविदुमवर्णः । ज्ञाता० २३०| पवालिणो परिणमंति- प्रवालिनः परिणमन्ति-प्रवालःपल्ल वाङ्कुरस्तद्युक्ततया परिणमन्ति। सूर्य. १७२१ पवाह- प्रवाहः अनादिकालसन्ततिपतितः । जीवा० २१७ | प्रवाहः-अनादिकालसन्ततिपतितः। जम्बू० ६२ पविइण्ण- प्रविकीर्णः गमनागमनाभ्यां व्याप्तः औप० ४|
पविइन्न - प्रविकीर्णः गमनागमनाभ्यां व्याप्तः । ज्ञाता०
३
पविकत्थइ प्रविकत्थते आत्मानं श्लाघते । सम० ५४१ पविज्जआयति प्रकर्षेण विद्युतं कुर्वति । जम्बू. ३८९ । पविज्जल- रुधिरपूयादिना पिच्छिलः । सूत्र० १३६ । पविट्ठ- प्रविष्ठः- एककालं तद्भावेन परिणतः जीवा० ९८ प्रविष्ठः व्यवस्थितः जीवा० १०५| पविपुव्व प्रविष्ठपूर्वः परिणतपूर्वः । जीवा. ९८ पविणेति प्रविनयति-क्षपयति। भग० १००| पवितर- प्रवितरं स्फुटितम्। जीवा० १२२॥ पवित्तय पवित्रकं ताम्रमयमङ्गुलीयकम् ऑफ० ९५ पवित्रकं –अङ्गुलीयकम्। भग० ११३। पवित्रकंअङ्गुलीयकम्। औप० ९३ ।
पवित्ता- पवित्रा अहिंसाया पञ्चपञ्चाशत्तमं नाम ।
आगम- सागर-कोषः ( भाग :- ३)
प्रश्न० ९९|
पवित्ति प्रवृत्तिः आक ११३३ पवित्तिवाउय प्रवृत्तिव्यापृत्तः वार्ताव्यापारवान्
मुनि दीपरत्नसागरजी रचित
वार्तानिवेदक इति । औफ १३ पवित्ती-प्रवृत्तिः यथायोगं वैयावृत्त्यादौ साधूनां प्रवर्तकः । आचा० ३५३|
पवित्र प्रविस्तारः- धनधान्यादिविस्तारः परिग्रहस्य विंशतितमं नाम । प्रश्न० ९२ । प्रविस्तारः
धनधान्यादिपदचतुष्प-दादिविभुतिविस्तरः । उपा० रा पविद्ध- प्रवृद्धं उपचाररहितम् । बृह० ११ अ । पविद्धत्थं प्रविध्वस्तं सर्वया भस्मसाद्भूतम् । जीवा.
१२२
पविभत्त- प्रविभक्तं प्रतिनियतम् । प्रज्ञा० ३२९ | पविभत्ती प्रविभक्तिः- प्रकर्षेण
स्वरूपसम्मोहाभावलक्षणेन विभागः पृथक्त्या । उत्तः
[Type text]
-
८३।
पवियक्खणा - प्रविचक्षणा, अभ्यासातिशयतः क्रियां प्रतिप्राविण्यवन्तः । उत्त० ३२०
पवियारणा प्रविचारणा, प्रज्ञापनायाश्चतुस्त्रिंशत्तमं
[217]
पदम् । प्रज्ञा० ६ |
पवियारियंत प्रविचारयन्। उत्तः ३८६ पविरल प्रविरलं- लम्बमानम् जीवा० २६८ पविरलपप्फुसियं प्रविरलाः प्रस्पृशिका विप्रुषो यत्र
तत्तथा । भग० ६६५ |
पविरलफुसिय- प्रविरलस्पृष्टं प्रविरलानि धनभावे कर्दमसम्भवात्मकर्षेण यावता रेणवः स्थगिता भवन्ति तावन्मात्रेणोत्कर्षेण स्पृष्टानि स्पर्शनानि यत्र वर्षे तत् प्रविरलस्पृष्टम् । जीवा० २४५
पविरलसाहुसहिओ प्रविरलसाधुसहितः आव- २९३ | पविलीणं प्रविलीनं नवनीतमिव सर्वथा गलितम् जीवा० १२२
पविरल्लियं विस्तारवत्। प्रश्न० ९२१ पविसइ - प्रविशति पविसइ । आचा० ३६५ | पविसमाणे- प्रविशन्। सुय० १२
पविसारिय- प्रविसारितम् । दशवै० ९६ । पविसिणि- णिगच्छति णिति निशी. ५१अ पविसियओ - प्रोषितः । आव० ४२३ |
पवीलए तत उदध्वमधीतागमः परिणतार्थसद्भावः सन् प्रकर्षेण विकृष्टतपसा पीडयेत् प्रपीडयेत्। आचा० १९२ पवीला प्रपीडनं बहुपीडनम्। दशकै १५३
-
"आगम- सागर- कोष" [३]