________________
[Type text )
पवुट्ठदेव - प्रवृष्टो देवः । आचा० ३८९ । पवेअए प्रवेदयति कथयति । दश- २६९१ पवेइआ प्रकर्षेण प्रशस्ताऽऽदौ वा वेदिता प्रवेदिता ।
आचा० २५|
पवेइय- प्रवेदितः प्रकर्षेण स्वयं साक्षात्कारित्वलक्षणेन
ज्ञातः । उत्त० ८१ |
पवेइया- प्रवेदिता-केवलालोकेन प्रकर्षेण वेदिता प्रवेदिता विज्ञाता । दशवै० १३७ |
पवेईयं - प्रवेदितं प्रतिपादितम्। आचा० १३४ |
पवेतणं प्रवेदनं प्ररूपणं फलकथनम्। बृह. २५अ पवेदणं प्रवेदनं पूत्कृतम्। बृह० ९३ आ ।
पवेपति प्रवेपते दन्तवीणादिसमन्वितः कम्पते। आचा.
-
आगम - सागर- कोषः ( भाग :- ३)
-
३०९ |
पवेस प्रवेशः कुड्यस्थूलत्वमष्टयोजनान्युच्चमिति । स्था० २२७, २९४१ प्रवेश: निमज्जनं जलप्रवेशः। उत्तः ७११| प्रवेशः उपपातः । आचा० ६९ । पवेसण- नवमशतकसत्कतृतीयोद्देशके गाङ्गेयाभिधानानगरकृ-तनरकादिगतप्रवेशन विचारः ।
।
-
भग० ३३९|
पवेसण गत्यन्तरादुवृत्तस्य विजातीयगतौ जीवस्य प्रवेशनं, उत्पाद इत्यर्थः । भग० ४४२|
पवेसियल्लओ - प्रवेशितः । आव० ४०५ |
पवेसेत्ता - प्रवेशयित्वा नीत्वा । आव० ६६२ | पव्व पर्व मेघलादि दष्ट्रा पर्वतो वा सूत्र• १४७। पर्वजानुकुर्परादि। उत्त० ८४| पर्वः-पक्षः। सूर्य० १५५| प्रसवः पुत्रजन्मः ज्ञाता० ५३ अमावासी पौर्णमासी वा तदुपलक्षितः पक्षोऽपि पर्व स्था० ३७०। पर्व कौमुदीप्रभृतिः । ज्ञाता० ७९१
पव्वइए प्रव्रजितः पापान्निष्क्रान्तः । दशकै० २६१ प्रव्रजेयं गृहान्निष्क्रामेयम्। उत्त० ४०६१ पव्वइओ - प्रव्रजितः प्रकर्षेणविषयाभिष्वङ्गादिपरिहाररूपेण व्रजितो- निष्क्रान्तः । उत्त० ४४२। प्रव्रजितः । आव० ४३४ |
पव्वइतो- पर्वतः-इन्द्रदत्तराजस्य दासचेटः । उत्त० १४८ पव्वइय प्रव्रजितः शाक्यादिः अनुयो० २४४ | प्रव्रजितःप्रगतः प्राप्तः प्रव्रजितः प्रव्रज्यां प्रतिपन्नः । जम्बू० १४२) प्रव्रजितः द्विपृष्ठवासुदेवपूर्वभवः आव. १६३१
मुनि दीपरत्नसागरजी रचित
"
[Type text]
पव्वए - वंसो | निशी० ६० आ । पव्वओ उभओ पेरुरहितं निशी. २३अ पव्वगो-दब्भसारित्थो । निशी० ६९ आ। पर्वगःस्थावरविशेषः। सूत्र० ३०७ । पर्वकः वाद्यविशेषः । प्रश्न० १५९| पर्वगः इक्षुप्रभृतिः । भग० ३०६ | पर्वगः - इक्ष्वादि । जम्बू० १७४| पर्वगः। प्रज्ञा० ३७ | पर्वगः इक्ष्वादि। जीवा० २६। वनस्पतिविशेषः । सूत्र० ३०७ । पव्वज्जा- प्रवजनं गमनं पापच्चरणव्यापारेष्विति
प्रव्रज्या । स्था० १२९ | प्रव्रज्या स्था० ४७३ | पव्वणं पुणो पुणो पव्वट्टणं । निशी. १९० आ पव्वणी पर्व्वणी-कार्तिक्यादि । भग० ४७३। पव्वतओ - पर्वतः दासचेटः । आव० ३४३ पव्वतिद- पर्वतेन्द्रः । सूर्य० ७८ पव्वतियग- पर्वत्रिकम् । आव० २१०| पव्वदेसकाल पर्वदेशकालः आव० १४ET पव्वपेच्छतिणो काश्यपगोत्रभेदः स्था० ३९० पव्वबीय पर्वबीज इक्ष्वादिः । सूत्र. 3५०
पव्वय पर्वगः तापसभेदः आव• ६७३१ पर्वतः । जम्बू• ४२९| तृणविशेषः । प्रज्ञा० ३३ | पर्वतः । भग० १७० | पर्वताः पर्वतनात्-उत्सवविस्तारणात्पर्वताः-क्रीडापर्वताः, उज्जयन्तवैभारादिः । भग० ३०६ | पर्वतः - क्रीडापर्वतः । जम्बू• १६८ पर्वतः क्षुद्रगिरिः । जम्बू. ६६ | पर्वगःइक्ष्यादिः। उत्त॰ ६९२। पर्वतः तितिक्षोदाहरणे द्वितीयो दासचेटः आव० ७०२१ पर्वतः मथुरायां राजा आव
३४४|
पव्वयकडगं- पर्वतकटकं भगुः। प्रश्न. १९१ पव्वयमिह - पर्वतगृहं-पर्वतगुहः । आचा०३८२ पव्वयमह पर्वतमहः । जीवा० २८१ पर्वतमहोत्सवः । ज्ञाता० ३९|
पव्वयय द्वितीय वासुदेवपूर्वभवः । सम० १५३॥ पव्वयराया - पर्वतराजः पर्वतेन्द्रः । जीवा० ३४७ । पव्वयविदुग्गं पर्वतदुर्गः पर्वतसमुदायः । भग० ९२॥ सूत्र
३०७ |
पव्वया पर्वजाः पर्वाणि सन्धयस्तेभ्यो जातः । उत्तः ६९२
पव्वराहु- पर्वणि पौर्णमास्यां अमावास्यायां वा यथाक्रमं चन्द्रस्य सूर्यस्य वा उपरागं करोति स पर्वराहुः । सूर्यः
[218]
"आगम- सागर-कोषः " [3]