________________
[Type text]
आगम-सागर-कोषः (भागः-३)
[Type text]
२३६|
द्वादशाङ्गं गणिपिटकं सङ्घो वा। आव०६८1 प्रवचनं- | पवहणं किच्च-प्लवनकृत्यं-तरकाण्डम्। ज्ञाता० १९११ प्रशस्तवचनं-प्रधानवचनं-प्रथमवचनं वा। अन्यो० ३८ पवहण-प्रवहणं-वेगसरादि। औप० ५९। प्रवहणं-यानम। प्रवचनं-चतुर्वर्णसङ्घः। बृह. १९८ आ। द्वालसंगं संघो। आव०४२० निशी. १०३।
पवा-प्रपा-उदकदानस्थानम्। आचा० ३६६। प्रपाउदकदापवयणउब्भावणता-प्रवचनस्य-द्वादशाङ्गस्योद्भावनं- नस्थानम्। आचा० ३०७। प्रपा-आगमनगृहम्। स्था० प्रभावनं
१५७ भग० २३७। प्रपा-जलदानस्थानम्। प्रश्न० ८। प्रावचनिकत्वधर्मकथावादादिलब्धिभिर्वर्णवादजननं प्रपाजलदानस्थानम्। औप०४१। प्रपा-जलदानस्थानम्। प्रवच-नोद्भावनं तदेव प्रवचनोद्भावनता। स्था०५१५ प्रश्न. १२६। प्रपा-जलदानस्थानम्। जम्बू. १४४| प्रपापवयणकुसल
जलस्थानम्। ज्ञाता०७९। गिम्हादिस् उदगदाणं ठाणं। सूत्रार्थहेत्वादिप्रवचनावर्णवादिनिग्रहान्तगणः। व्यव. निशी०६९आ।
पवाए-प्रपातः-प्रपतज्जलौघः। जम्ब०२९। प्रपातः-गर्तः। पवयणगीयत्थ-प्रवचनगीतार्थः-सर्वसारेण प्रवचनस्य ज्ञाता० १९१। प्रवाढः-व्याजः। सूत्र. ११३। प्रपातो-यत्र गृही-तोऽर्थः। व्यव० ४१२आ।
पर्वतात् पानीयं पतति। बृह. १०६अ। पवयणपभावणया-प्रवचनप्रभावनता-यथाशक्त्या पवाओ- गर्ता। बृह० ५७ अ।
मार्गदेशना, विंशतितमस्थानकम्। आव० ११९। पवात-प्रपातः। बृह० ३१ अ। पवयणभावणा-यथाशक्तिमार्गदेशनादिकया च पवातखड्डा-प्रपातगर्ता। आव० ३७४। प्रवचनप्रभावना। ज्ञाता० १२२
पवाय-प्रपाणं-उत्तरोष्ठतलम्। जम्बू. २३७। प्रपातःपवयणमाऊ-प्रवचनमाता। आव० ७७८।
पर्वतात्प्रपतज्जलसमूहः। सम०८५ प्रपातः-प्रपतज्जलपवयणमाय-प्रवचनमातृ प्रवचनमातं वा,
सन्तानः। सम० ४५ प्रपातः-गतः। विपा० ५५ प्रपातः उत्तराध्ययनस्य चतुर्विंशतितममध्ययनम्। उत्त. भृग्गुः यत्र मुमूर्षुः जनः झम्पां ददति, अथवा प्रपातः ५१३|
रात्रि-धाटीः। जम्बू०६६। प्रपातः-भृगुर्यत्र जनः काश्चित् पवयणरहस्स- अपवादपदं, छेदसुत्तं। निशी० ८१ आ। कामनां कृत्वा प्रपतति। जम्बू. १२४। प्रपातःप्रवचनरहस्यं-अपवादपदम्। बृह० १३१ अ।
गच्छज्जनस्खल-नहेतुः पाषाणः भृगूः वा। जम्बू० २२३। पवयणवच्छल्लया- प्रवचन-दवादशाङ्गं तदाधारो वा प्रवादः-प्रकर्षण प्रतिवादनमस्मिन्निति। उत्त०७३। सङ्घस्तस्य वत्सलता-हितकारिता
प्रपातः-भृगः। ज्ञाता०९९| पवादं-सर्वज्ञोपदेशम्। आचा. प्रत्यनीकत्वादिनिरासेनेति प्रवचन-वत्सलता। स्था० २२७। छन्नटकानदी प्रपातः। भृगपातादिकं वा। व्यव. ५१५
६१ आ। प्रवादः-प्रकृष्टो वादः प्रवादःपवयणसार-प्रवचनसारः-चारित्रः। ज्ञाता०१६६)
आचार्यपारम्पर्योपदेशः-प्रवादः। आचा. २२७ पवर- प्रवरः-सुभगः। जीवा० २७६।
पवायए- प्रकर्षेण प्रधान आदौ वा वाचकः प्रवाचकः। पवरकुंदुरुक्क- प्रवरकुन्दुरुक्कं-चीडाभिधानं गन्धद्रव्यम्। | आव०६११ सम०६१। प्रवरकुन्दुरुक्कः-चीडाभिधानो गन्धद्रव्यवि- पवायतड- प्रपाततटः-भृगतटः। ज्ञाता० २६। शेषः। ज० ५११
पवाया- प्रवाताः। आचा० ३२९। प्रवाता-या ग्रीष्मकालेऽपपवरगवल-प्रवरगवलं-वरमहिषशृङ्गम्। ज्ञाता० २२२॥ रान्हे उपलेपनादिकरणेन धर्म नाशयति। बृह. २६३। पवरवर-पवरवरः-अतिप्रधानः। ज्ञाता०१२
पवालंकुर- प्रवालः-शिलीदलं तस्याङ्कुरः प्रवालाकुरः। पवह-प्रवहे यतः स्थानात् नदी वोद प्रवर्तते स प्रवहः। प्रज्ञा० ३६१। जम्बू. २९३। प्रवहः-मूलः। जम्बू० २९५। प्रवहः-ह्रदनि- | पवाल- प्रवालं-विद्रुमम्। भग० १६३| प्रवालःर्गमः। जम्बू०३०९।
पल्लवाङ्कः। भग० ३०६| प्रवालः-पल्लवाङ्करः।
मुनि दीपरत्नसागरजी रचित
[216]
"आगम-सागर-कोषः" [३]