________________
[Type text )
पर्याप्तकापर्याप्तकसुभगादिद्वन्द्वविकल्पः । आचा० १७०| प्रपञ्चः-संसारः। सूत्र० १६५ | प्रपञ्चः- विस्तारः । प्रश्नः २२ प्रपञ्चः- उपहासवचनम् । बृह० ६० आ । प्रपञ्चः-प्रत्युपेक्षणमनुकरणम्। बृह॰ १८०अ। पवंचए - उद्धट्टकान् कुर्वन्ति । ओघ० ८९। पवंचणं- प्रवञ्चनं विप्रतारणम्। प्रश्न० १७ | पवंचा- प्रपञ्चतेः-व्यक्तीकरोति प्रपञ्चयति वा, विस्तारयति लेखकासादि या सा प्रपञ्चा, प्रपञ्चयति वा-स्रंसयति आरोग्यादिति प्रपञ्चा। स्था० ५१९| इषत् प्रपञ्चा, जन्तोः सप्तमी दशा। दशवै० ८८ पर्वचेति प्रवञ्चयते मुखमर्कटिकां करोति उत्त० ५११ पवए- प्लवकः-उत्प्लवनकारी। भग० ९२८ पवन प्लवक -यो झम्पादिभिर्गर्तादिकमुत्प्लवत्ते गर्तादिलङ्घ-नकारी, तरति नद्यादिकं यो इति । जम्बू० १२३। प्लवकः -य उत्प्लवते नद्यादिकं वा तरतीति । औप॰ ३। प्लवकः- य उत्प्लुत्त्य गर्तादिकं ज्झम्पाभिर्लङ्घयति नद्यादिकं वा तरति सः । अनुयो० ४६। प्लवकः-य उत्प्लवते नद्यादिकं वा तरति । प्रश्न १४१। प्रवकः-सुपर्णकुमारः । प्रश्र्न० १३५| पवगा समुद्दादिसु जे तरंति ते पवगा निशी राखा पवट्टइ- प्रवर्त्तते। आव० ५५९ ।
आगम - सागर - कोषः (भाग:- ३)
पवडण- प्रपतनम्। स्था० ३२८| थाणत्थो उड्ढं उप्पइत्ता जो पडइ | निशी० ५२अ प्रपतनं भूमिप्राप्तं सर्वगात्रैर्वा पतनम्। बृह० २२९ आ । पतनं तिष्ठत एव गच्छतो वा यल्लुडुनम् प्रज्ञा० ३२९॥
पवडणता - प्रपतनता-प्रपतनया वा । स्था० २८० | पवडणया- प्रपतनता- न च प्रयत्नेन चङ्क्रम्यते तत्र दुःख्यते । आव० ४०५ प्रपतना वकगतेश्चतुर्थी भेदः ।
प्रज्ञा० ३२८|
पवड्डक- कटकम् ओघ ५२१
पवण - प्लवनं-मनाक् पृथुतरविक्रमगतिगमनम्। जीवा० १२२| प्लवनं-मनाग् विक्रमवद् गमनम्। जम्बू० ३८८ | प्लवनं-धावनम्। उत्त० १३५ प्लवने- मनाक् पृथुतरविक्रमगति गमने राज० २१
पवण्ण- प्रपन्नः । उत्तः २२०|
पवतणनिण्हग प्रवचनं आगमं निहनुवते- अलपत्यन्यथा प्ररूपयतीति प्रवचननिह्नवः । स्था० ४१०|
मुनि दीपरत्नसागरजी रचित
[Type text]
पवति - प्रयुक्तिं- वार्त्ताम्। ज्ञाता० २१५।
पवत्त- प्रवृत्तं उत्क्षेपावस्थीतो विक्रान्तं मनाग्भारेण प्रवर्तमानम् जीवा० २४७ |
पवत्तए प्रवृत्तिः निर्गमो यस्य स तथा जम्बू० १९०१ पवत्तण- प्रवर्त्तनः-प्रथमप्रारम्भः । बृह० १९९ आ । पवत्तय प्रवृत्तकं
प्रथमसमारम्भादूवमाक्षेपपूर्वकप्रवर्त्तमानम् । जीवा०
१९४ |
पवति- प्रवृत्तिः-तपःसंयमयोगेषु यो यत्र योग्यस्तं तत्र प्रव-ति । असहं च निवर्त्तयति गणचिन्तकः प्रवृत्तिः । प्रश्न. १२६ । प्रवत्र्ती प्रवर्त्तकः । प्रज्ञा० ३२७| पवतिणी- पंचविहसंयतीए पढमा निशी. १३२ आ
प्रवर्तिनि समस्तसाध्वीनां नायका, आचार्यस्थानीया ।
व्यव० १४१ |
पवत्तिय पवित्रकं ताममयमङ्गुलीयकम्। जाता० १० | यथोचितप्रशस्तयोगेषु साधून् प्रवर्त्तयन्तीत्येवंशीलः । व्यव० १७१ आ । प्रवर्तितः- प्रेरितः । सम० ८५ | प्रवर्तितम् - प्ररूपितम् । उत्त० ४७५ । पवत्ती-प्रवर्तयति-साधूनाचार्योपदिष्टेषु
[215]
वैयावृत्यादिष्विति प्रवत्र्ती स्था० १४३, २४४ प्रवृतिःवार्त्ता ओध० ५९॥
पवत्तीय प्रवृत्तिकः । ज्ञाता० ३९॥
पवनबाण - पवनबाणः तथाविधपवनस्वरूपतया परिणतः। जम्बू० १२५
पवय- प्लवकः । आव० ४२७ | प्लवकः । नन्दी० १६५ | पवयण- प्रवचनं-द्वादशाङ्गं जिनशासनम् । प्रश्र्न० २ प्रवचनम् श्रुतम् । आव० ३२६| प्रवचनम् - द्वादशाङ्गं सूत्रार्थतदुभयरूपम् आव. ५१०१ प्रवचनं तीर्थम् । आव० ३२५| प्रकर्षेणोच्यतेऽभिधेयमनेनेति प्रवचनंआगमः । भग० ७९३ । प्रवचनं- आगमः । भग० ६१ | प्रवचनं-तीर्थम्। बृह॰ १६६ आ । प्रकृष्टं प्रशस्तं प्रगतं वा वचनं आगमः प्रवचनं द्वादशाङ्गः तदाधारो वा सङ्घः । स्था० ५१५। प्रवचनं- - श्रुतज्ञानम् । ज्ञाता० १२२ | प्रवचनम् | भग० ६६] प्रवचनं सामान्यश्रुतज्ञानम् । आव ८६ प्रवचनं श्रुतज्ञानं सङ्घो वा विंशतिस्थानके तृतीयः । आव० ११९। प्रवचनः-द्वादशांगः तदाधारे वा सङ्घः । सम० १४। प्रवचनं- आगमः । आव० ६१ । प्रवचनं
।
*आगम - सागर- कोषः " [३]