________________
[Type text]
परिवाया परिव्राजकः पापवर्जकः। दशकै० २६रा निशी०
१८६ अ
परिवार परिवार दासीकर्मकरादिकः परिकरो वा, गृहादेर्वृत्त्यादिकः । सूत्र० ३०६ कोशः । सूत्र. २७९ । परिवारण- निराकरणम्। प्रश्न० २२१
परिवारणा - परिवारकरणम्, परिवारस्थापनम् । जम्बू॰
आगम - सागर - कोषः (भाग:- ३)
३२८
परिवारिए परिवारः परिकरः सञ्जातोऽस्येति
-
२१७ |
परिसंखाय- परिसङ्ख्याय सर्वैः प्रकारैः ज्ञात्वा । दशवै०
मुनि दीपरत्नसागरजी रचित
परिवारितः । उत्त० ३५१ |
परिवारियं परिवारितं समन्ततो वेष्टितम्। जीवा० १६० १ परिवाविय दविस्त्रिर्वा उत्पाट्य स्थानान्तरारोपणतः परिवपन-वती शालिकृषिवत्। स्था• २७६॥ परिवुसिए - पर्युषितः संयमे उद्युक्त विहारी । अन्तप्रान्तभोजी। आचा० २४२ पर्युषितः । आचा० ३७६ । पर्युषितः संयमे व्यवस्थितः आचा० २८० पर्युषितःव्यवस्थित इति । आचा० २४४॥ परिवुसे- पर्युषिते, वसे निशी० २७४ अ
परिवूह सप्तचत्वारिंशततमकला। ज्ञाता० ३८ परिवेदिओ सव्वदिसि ठितेसु दिसि विदिसासु
भय ० ४६० |
विच्छिण्णठि- तेसु परिवेष्टितः दुग्गादिस पंतीसु समंता परिसाङ- परिशाटः उज्झनम्। आव• ५७६॥ परिडियासु परिवेष्टितः। निशी० ४६ आ परिवेढिय- पुरतो पिट्ठतो पासीता ठिच्चा । निशी० १८४
आ।
परिवेसंतिया - परिवेषयन्तिका -भोजनपरिवेषणकारिका ।
ज्ञाता० ११७ |
परिवेसति परिवेशयति भोजयति । ज्ञाता० ८६ |
परिव्राजका- चरगा । निशी० ३१ अ
परिव्वाओ - सव्वसो पावं परिवज्जंतो। दशवै० ३३अ । परिव्वायए- परिव्राजकः । ज्ञाता० १०५| परिव्राजकः कपिलमुनिसूनः । प्रज्ञा० ४०५
परिव्वायगा- गेरुआ । निशी० ९८ अ । परिशाटकरणं- करणस्य द्वितीयभेदः । आव० ४५८ | परिशिल्पमाना- अभ्यस्यमाना | नन्दी० १०७ | परिषा परिषत् सदेवमनुजासुरा सभा । उत्त० ५१२| परिसंकमाण- परिशङ्कमानः- अपायं विगणयन्। उत्तः
[Type text]
२९२
परिसंठिय परिस्थित स्वच्छोभूतम् ओघ १८४१ परिसंता- पाहुणगादि । निशी० ७३ आ परिसक्किर परिष्वष्कितुं शीलं येषां ते तथा ज्ञाता० २६|
परिसडइ परिशटति उपयुज्यते आचा• ३५1 परिसडिय - परिसटितः पतितः । ज्ञाता० ११४। परिसटितकुष्ठाद्युपहताङ्गमिव विध्वस्तम्। प्रश्न॰ १३४| परिसप्प - उरसा भुजाभ्यां वा परिसप्पंतीति परिसर्पः । प्रज्ञा ४५ उरसा भुजाभ्यां वा परिसर्पतीति परिसर्पः, अहिनकुलादयः । जीवा० ३८
परिसर परिसर आव० ३९८१ सरभम्। आचा• ३३८ परिसर्प षष्ठं क्षुद्रकुष्ठम्। प्रश्न. १६१। परिसर्प्य क्षुद्रकुष्ठे पञ्चमम्। आचा० २३५१ परिसा - परिषद् । सूर्य० २। परिषद्-परिवारविशेषः- यथा मातापितृपुत्रादिका अभ्यन्तरपरिषद् दासीदासमित्रादिका बाह्यपरिषदिति। सम० १२० १ परिषत्-परिवारः। स्था० ११७, १२८ । पर्षत्-परिवारः ।
परिसाइइत्ता - परिशाटयित्वा विनाशयित्वा प्रज्ञा० ५०३ | परिसाडणा परिः समन्ताच्छटतां पृथग् भवतामौदारिकादि-पुद्गलानां यदात्मनस्तान्प्रति तत्तच्छरीरविमोक्षात्मकं प्रयोजकभवनं सा परिशाटना। उत्त० १९८ |
परिसाडी- गच्छतो यत्र धूल्यादि निपतति । ओध० ३११ कुसातितणसंधारण परिभुज्जमाणे जस्स किंचि परिसइति सो परिसाडी निशी० १६८१ परिशाटी ओघ
१८२ |
परिसामंत- पार्श्वतः । भग० ६०७ |
परिसामियं परिश्यामितः कृष्णकृतः । ज्ञाता० २७| परिसाविय- परिस्राव्य-निर्माल्य । आचा० ३४७ | परिसिंच्चेज्जा- परिषिञ्चेत्-आद्रीकुर्यात्। उत्त० ९०| परिसिहं परिशिष्टं प्रभूतत्वाद् भूक्तोद्धरितम्। आचा.
१२३|
परिसित्तग- उण्होदगेन दहिमहिया तिव्वगलिज्जति तं परिस-त्तियं निशी० २०३ आ
[208]
"आगम- सागर- कोषः " [३]