SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ [Type text] आगम-सागर-कोषः (भागः-३) [Type text] । परिसित्तिय-परिषिक्तपानकम्। बृह० २५३ अ। आव० ३२५। परिभोगो। निशी० २३५आ। परिसिल्ल-सव्वस्स संविग्गासंविग्गस्स परिसनिमित्तं परिहरणोवघाते- परिहरणा-आसेवा संगर करेति। निशी. २६ आ। तयोपध्यादेरकल्प्यता, तत्रोपधेर्यथा एकाकिना परिसुक्कमुह-परिशुष्कं हिंडकसाधुना यदासेवितमुपकरणं तदुपहतं भवतीति विगतनिष्ठीवनतयाऽनार्द्रतामुपगतं मुखमस्येति समयव्यवस्था। स्था० ३२० परिशुष्कमुखः। उत्त०८६ परिहरति-परिहरति-परिभञ्जते। दशवै० १९९। परिसेय- परिषेकः। स्था० ३३९। परिषेकः-दुष्टव्रणायुपरि परिभोगपरि-हारेण धारणापरिहारेण परिहरति। दशवै. जलसिञ्चनम्। पिण्ड० १११ २०। परिहरति-कुर्वतीत्यर्थः। भग०६६८१ आचरति। परिसेवणापारंची- प्रतिसेवनापाराञ्चिकः। स्था० १६३। निशी. १४० परिसोसिय- परिशोषितः-नीरसीकृतः। ज्ञाता०६५। परि- | परिहरित्तए- परिहर्तु-आचरितुम्। बृह. ८६ | परिहर्तुसमन्ताच्छोषितं-अपचितीकृतमांसशोणितं कर्तुम्। बृह० ३१ आ। परिहर्तु-परिभोक्तुम्। बृह. २०१ कृशीकृतमिति परिशोषितम्। उत्त० ३५८१ परिस्संत-परिश्रान्तः। उत्त० २७७। परिश्रान्तः-प्राघूर्ण- | परिहरित्तते- परिभोगः। स्था० १३८१ परिहर्तु-परिभोक्तुम् कादिः। आव०७४६, आव० ५१३। । स्था० १३८१ परिहर्तु-आसेवेतुम्। स्था० ३३८१ परिस्सम-परिश्रमम्। आव० २३७) परिहरिय-परिवृत्य-निक्षिप्य। उत्त० ३५९। परिस्सवति-कहेति। निशी. १२८ आ। परिहरियवं-परिहर्तव्यं-परिभोक्तव्यम्। प्रश्न. १५६। परिस्सवा-परिस्रवाः-कर्मनिर्जरास्पदानि। आचा० १८१। परिहरियव्वं- परिभोक्तव्यम्। प्रश्न. ११२ परिस्रवाः-निर्जरकाः। आचा० १८२। परिहरे- परिभुज्जे। निशी. २३३। परिहए-परिहितं-निवसितम्। ज्ञाता०२१३। परिहवंत- परिभवन्तः पार्श्वस्थादयः। व्यव० ५४ आ। परिहत्थ- (देश्यः) परिपूर्णम्। राज०४९। परिहस्तः- परिहविता-पासत्थादी। निशी. ९४। दक्षः। प्रश्न०६२। परिहस्तः-दक्षः। औप० ४७ पूर्णः। परिहा-परिखा उपरि विशाला अधः सङ्कुचिता। जम्बू. मरण। ७६। परिखा-अधःसङ्कीर्णोपरि विस्तीर्णा खातरूपा। परिहरंत-परिहरन-प्रतिसेवमानः। ओघ० २१९। इयं साम- अनुयो. १५९। खातिया। निशी० ६९ आ। यिकीपरिभाषा प्रतिसेवनार्थे वर्तते। ओघ० २१९। परिहाइ-परिहायइ-परिहीयते। आव० ४४३ प्रतिसेव-यन्। ओघ० २१९। परिहाई-परिहीयते। ज्ञाता० १७१। परिहरइ-करोति। निशी० ८९आ। परिहाणी- परिहानीः-सूत्रार्थविस्मरणम्। ओघ०४८। परिहरणं-परिरयः। ओघ. २०१ परिहायति-परिहायते। आव० ११० परिहरणदोस-परिहरणं-आसेवा स्वदर्शनस्थित्या परिहारंतर-परिहारान्तरम्। आव० ९७। लोकरूढ्या वा अनासेव्यस्य तदेव दोषः परिहरणदोषः, | परिहार-परिहारः-तपोविशेषः। स्था० ३२४१ परिहारःअथवा परिहरणं -अनासेवनं समारूढ्या सेव्यस्य तपोविशेषः। आव०७०परिहारः-तपोविशेषः, अनेषणीवस्तुनस्तदेव तस्माद्वा दोषः परिहरणदोषः, अथवा यादेः परित्यागो वा। अनुयो० २२१। परिहारः-पुरीषम्। वादीनोपन्यस्तस्य दूषणस्य असम्यक्परिहारो ओघ० २१३। तपोविशेषः। भग० ३५१| परिहारःजात्युत्तरं परिहरणदोषः। स्था० ४९२। परिभोगः। भग०६६८ परिहरणं परिहारः-तपोविशेषः। परिहरणया-वस्त्रादेः शास्त्रीययाऽऽसेवनया। स्था० ४८९। प्रज्ञा०६४। परि-हारः-वर्जनम्। व्यव० ४५ अ। परिहारःपरिहरणा-आसेवा तयोपध्यादेरकल्पता। स्था० ३२० लौकिकलोको-त्तरभेदभिन्नः, परिहरणायाः पञ्चमो परिभोगः। आव० ३२५। सर्वप्रकारैर्वर्जना। प्रतिक्रमण भेदः। आव० ५५२ परिहारः-विशिष्टतपोरूपः। उत्त. तृतीय-अष्टभेदभिन्नं प्रतिक्रमणमेव। परिभोगः। ५६८। परिहारः-स्था-पना। बृह० ७० आ। मुनि दीपरत्नसागरजी रचित [209] "आगम-सागर-कोषः" [३]
SR No.016135
Book TitleAgam Sagar Kosh Part 03
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages272
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy